SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ पासतित्थे पएसिकहाणगं तत् समर्ण भगवं महावीरं जंबूद्दीये दीवे, भारहे बासे, आमलकप्पाए नयरीए, बहिया, अम्बसालवणे चेहए अहा-पडिएवं उगा उगता जमेणं तवसा अग्वाणं भावेमार्ग पास पासिता हट्ट - चिलमार्गदिए, पीइ-मणे, परण- सोमणस्सिए, हरितवतविसप्पमाण-हिय, विवसिय वर कमल-जयणे, पर्यालय वरकड तुडिय- केऊर मउड० कुडल-हार- विरायंत रयच्छे, पालंबलंबमाणघोतंत भूसण- घरे ससंभ्रमं तुरिय-बवलं सुरवरे सोहासणाओ अग्नु, अम्मुट्ठिता पायपीटाओ पच्चीरहड पच्चीवहिता, पाठवाल ओमुयह, ओमुइला एग साडियं उत्तरासंग करे, करिता तित्यवराभिमुखतदु-पवाई अनुगच्छद्द, अणुगच्छिता वामं जाणुं अंबे, अंचिता दाहिणं जाणुं धरणि-तलति मिहट्ट तिक्तो मुद्राणं धरणि-तसि निमेह, निमित्ता ईसि पन्चुप्रमद पच्चुनमित्ता कय-डि-भय-भुयाओ साहर साहरिता करवल-परिग्गहियं बस-हं, सिरसावतं मत्वए अंजलि कट्टु एवं बयासी- “गमोत्यु नं अरिहंताणं, जाव-सिद्धिगइ-नामधेयं ठाणं संपत्ताणं, नमोऽत्यु णं समणस्स भगवओ महावीरस्स- जाव - संपाविउ - कामस्स, वंदामि गं भगवन्तं तत्थगयं इह-गए, पासइ मे भगवं तत्थ गए इह-गयं ति कट्टु वंदइ, णमंसइ, वंदित्ता, णमंसित्ता सीहासणवरगए पुव्वाभिमुहं सण्णिसण्णे || १५ तए णं तस्स सूरियाभस्स इमे एयारूवे अज्झत्थिए जाव संकप्पे समुप्पज्जित्था । 'एवं खलु-समणे भगवं महावीरे जंबुद्दीवे, दीवे, भारहे वासे, आमलकप्पाणयरीए बहिया, अंबसालवणे उज्जाणे अहापडिरूवं उग्गहं उग्गहत्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ । तं महाफलं खलु तहा-रूवाणं भगवंताणं णाम- गोयस्स वि सवणयाए, किमंग पुण अभिगमण-वंदण - णमंसण- पंडिपुच्छण- पज्जुवासणयाए ? ; एगस्स वि आरियस्स धम्मियस्स सुवयणस्स सवणयाए; किमंग पुण विउलस्स अस्स गहणवाए ? तं गच्छामि, णं समणं भगवं महावीरं वंदामि जाव-पज्जुवासामि एवं मे पेच्चा हियाए-जावआगामियत्ताए भविस्स-सिक एवं संपेहेद एवं संहिता आमि-ओगे देवे सहावेद, सदावित्ता एवं क्यासी २४७ ' एवं खलु देवाणुप्पिया ! समणे भगवं महावीरे जंबुद्दीवे दीवे, भारहे वासे, आमलकप्पाए नयरीए बहिया, अम्बसालवणे चेइए अहा- परूिवं उग्गहं उग्गिहित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ । तं गच्छ्ह णं तुमे देवाणुप्पिया ! जंबुद्दीवं दीवं, भारहं वासं, आमलकप्पं गवर, अंबसालवणं वेदयं समणं भगवं महावीरं तिक्त आयाहिण-ययाहिण करेह, करेता बंदह णमंसह, वंदित्ता गंमसिता साई-साइं नाम गोयाइं साहेह, साहित्ता समणस्स भगवओ महावीरस्स सव्वओ समंता जोयण-परिमंडलं जं किंचि तणं या पतं या कटु या सक्करं वा असुई अचोक्यं वा पूइअं दुभिगंधं तं सव्वं आणि अनिय एते एडेह, एडेत्ता पच्चोदगं, इमट्टियं पविरल- पष्फुसियं, रय-रेणु-विणासणं, दिव्वं सुरभिगंधोदयवासं वासह, वासित्ता णिहय-रयं, णट्ट-रयं, भट्ट-रयं, उवसंत-रयं, पसंत-रयं करेह, करिता, जल-थलय भासुर - प्पभूयस्स, बिट-ट्ठाइस्स, दसद्ध-वण्णस्स कुसुमस्स जाणुस्सेह - पमाणमित्तं ओहि वासं वासह, वासिताकालागुरु-पवर-कुंवरक-ध्रुव-मयमघंत-गंधुदुवाभिरामं सुगंध-यर-गंधियं गंधवद्धि-भूयं दिव्यं सुरवराभिगमण जोगा करेह कारनेह य, करिता व कारवेता व खियामेव मम एयमाणत्तियं पञ्चष्पिण' । अभिओगियदेवकयं महावीरवंदणाद कट्टु, त्ति १६ एते भिओगिया देवा सूरियागं देवेणं एवं बुत्ता समागा, हद्दु-जाव-हिया, करवल-परिग्गविं दस-हं सिरसावलं मत्ए अंजलि एवं देवो सह ति आणाए विषएवं वपनं पडिनुषंति, 'एवं देवो तह' त्ति आणाए विषएवं वयणं पडिता उत्तर- पुरच्छिमं दिसि भागं अवक्कमंति, उत्तर-पुरण्टिमं दिसिभागं अववकमित्ता वेडब्बिय-समुन्याएणं समोहति समोहणित्ता - ज्जाई जोयणाई दंडं निसिरन्ति तं जहा रयणाणं, वयराणं, वेरुलियाणं, लोहियक्खाणं, मसारगल्लाणं, हंसगब्भाणं, पुलगाणं, सोगंधियाणं, जोइरसाणं, अंजणाणं, अंजणपुलगाणं, रयणाणं, जायख्वाणं, अंकाणं, फलिहाणं, रिट्ठाणं अहा- बायरे पुग्गले परिसाति, परिसाडिता अहा- हमे पुग्गले परियायंति, परियाइत्ता दोच्चंपि वेडविव्वय- समुग्धाएणं समोहणंति, समोहणित्ता उत्तर- वेउब्वियाई रुवाई विउव्वंति, विउव्वित्ता ताए उक्किट्ठाए जाव दिव्वाए देवगईए तिरियमसंखेज्जाणं दीव-समुद्दाणं मज्झमज्झेणं वीईवयमाणा वीईवयमाणा जेवायें दो जेणेव भारहे वासे, जेणेव आमलकप्पा गयरी, जेणेव अंबसालवणे बेइए, जेणेव समणे भगवं महाबीरे, तेव उवागच्छंति, तेणेव उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आग्राहिणपयाहिणं करेंति, करित्ता बंदंति, नमसंति, वंदित्ता, नर्मला एवं बासी 'अम्हे णं भंते यूरियामरस देवरस अभिओगा देवा देवाप्पियानं वंदामो, णर्मसामो, सक्कारेमो, सम्मानेमो, कल्ला, मंगलं, देवयं, चेइयं पज्जुवासामो '॥ १७ देवा ! समणे भगवं महावीरे से देवे एवं बयासी 1 'पोराणमेयं देवा, जीयमे देवा! कियमेयं देवा !, करणिन्नमेयं देवा ! आइप्रमेयं देवा, अम्मगुण्णायमेयं देवा ! जयं भवणवा वाणमंतर जोइसिय-बेमानिया देवा अरहंते भगवंते वदति, नर्मसंति, वंदिता, नमसिता तो साई-साई नामगोयाई साधिति ! तं पोराणमेयं देवा जाय-अग्मन्ायमेयं देवा ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy