________________
२३२
सोमा धम्मसवणं
२५९ तेणं काणं तेणं समएणं सुव्ववाओ नाम अज्जाओ इरियासमियाओ - जाव - बहुपरिवाराओ पुव्वाणुपुविजेणेव वेभेले संनिवे जहाहिंजाब-विहरति तएतानि मुख्याणं जाणं एवं संघले संनिवेसे उच्चनीय-जा-अडवा - रस विहं अणुपि
तत तोवा माहणी तान अश्ताओ एनमाणीओ पास पातिता हट्ठे-जाय-विष्यामेव आसणाओ अग्नु अहिता सतह पाई अनुगच्छद अता मंदिता नर्मसिता विवेगं अपना एवं क्यासी-
" एवं खलु अहं, अजाओ रट्ठकूडेणं सद्धि विजलाई जाव-संवच्छरे २ जुगलं पयामि, सोलसह संवच्छ रेहि बत्तीसं दारगरूवे पयाया । तए णं अहं तेहि बहूहि दारएहि य-जाव-डिम्भियाहि य अप्पेगइएहि उत्ताणसेज्जएहि जाव- सुत्तमाणेह दुज्जा एहि जाव-नो संचाएमि ....विहरिए । तं इच्छामि णं आहे, अन्नाओ, तुम्हं अन्तिए धम्मं निसामेत्तए"। तए णं ताओ अजाओ सोमाए माहणीए प्रतं धम्मं परिच्हति ॥
धम्मपाओगे ईओ बंधो
सोमाए पव्वज्जासंकप्पो
२६० तए णं सा सोमा माहणी तासि अज्जाणं अन्तिए धम्मं सोच्चा निसम्म हट्ठे-जाव-हियया ताओ अज्जाओ वंदर, नमसद, वंदिता नमसिता एवं वयासी -- "सद्दहामि णं, अज्जाओ, निग्गंथं पाववणं जाव-अब्भुट्ठेमि णं, अज्जाओ, निग्गंथं पावयणं, एवमेयं, अज्जाओजाब से जहेतु वह जंगवर अजाओ, डुकूढं आपुनदामि तए णं अहं देवाविवाणं अंतिए जाव-मुण्डा पक्यामि" । "अहासुहं, देवाणुप्पिए ! मा पडिबंधं करेह" ।
लए णं सा सोमा माहणी ताओ अजाओ बंद, नमसद, वंदिता नर्मसत्ता पडिविस
टुकूडेण पथ्वज्जानिहो
२६१ लए सा सोमा माहणी जेणेव रकुडे, तेणेव उवागया करयल.... एवं क्यासी- "एवं खलु मए देवापिया! अजाणं अंतिए पत्रे नियंते से विणं धम्मे इहिएजाव-अभिषए तए णं अहं देवाणुपिया तुम्भेहि अभाया सुबयाणं अजा-जाय-पदद्दत्तए" ।।
तए णं से रटूकूडे सोमं माहण एवं वयासी -- " मा णं तुमं, देवाणुप्पिए, इयाणि मुण्डा भवित्ता- जाव-पव्वयाहि । भुंजाहि ताव देवापिए, मए सद्धि विजलाई भोगभोगाई तओ पच्छा भुत्तभोई सुब्वयाणं अज्जाणं अंतिए मुण्डा जाव - पव्वयाहि" ।।
सोमाए सावगधम्मगणं
२६२ तसा सोमा माहणी पहाणा-व-सरीरा पेडिया चक्कालपरिकिम्मा साओ पाओ पनि
निक्लमिला बेमेल
संनिवे मज्मज्झेणं जेणेव सुव्वाणं अज्जाणं उवस्सए, तेणेव उवागच्छइ उवागच्छित्ता सुन्वयाओ अज्जाओ बंदइ, नमंसइ पज्जुवासइ । तए णं ताओ सुव्वथाओ अज्जाओ सोमाए माहणीए विचित्तं केवलिपन्नत्तं धम्मं परिकर्हति जहा जीवा बज्झन्ति । लए था सोमा माहणी सुबयाणं अजाणं अंतिए आवासविहं सावधम्मं परिवद पडियजिता मुख्यपान अग्नाओ मंद, नर्मस दिला नसता जामेव दिसि पाया तामेव दिपिडिया
लए णं सा सोमा माहणी समगोवासिया जाया अभिगय-जाव अप्पाणं भावेमाणी विहरइ ।
गए णं ताओ वाओ अशा अनया कमाइ वेलाओ गिवेसाओ पडिनिमंति यहिया जणवयविहारं विहरति ।। सोमाए पव्वज्जा
२६३ एषं ताओ सुवधाओं अजाओ अन्य कथा पुण्यापुच्चि - जाथ विहति तए णं सा सोमा माहनी इमीसे कहाए सट्टा समानी हट्ट व्हाया तब जावयन्द, नल वंदिता नर्मसत्ता धम्मं सोचा नाव-नवरं "टुडं आपुच्छामि, तर पाथि" "अहानुहं ।"
Jain Education International
***
For Private & Personal Use Only
www.jainelibrary.org