SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ पासनाहतित्थे समणीए कालीकहाणगं २२१ णं भंते ! निगंथं पावयणं,-जाव-से जहेयं तुम्भे वयह। जं नवरं-देवाणुप्पिया ! अम्मापियरो आपुच्छामि, तए णं अहं देवाणुप्पियाणं अंतिए मुंडा भवित्ताणं अगाराओ अणगारियं पन्वयामि।" अहासुहं देवाणुप्पिए! तए णं सा काली दारिया पासेणं अरहया पुरिसादाणीएणं एवं वुत्ता समाणी हट्ट-तुट्ठ-चित्तमाणंदिया-जाव-हियया पासं अरहं वंदइ नमसह, वंदित्ता नमंसित्ता तमेव धम्मियं जाणप्पवरं दुरुहइ, दुरुहित्ता पासस्स अरहओ पुरिसादाणीयस्स अंतियाओ अंबसालवणाओ चेइयाओ पडिनिक्खमइ, पडिनिक्खमित्ता जेणेव आमलकप्पा नयरी तेणेव उवागच्छइ, उवागच्छित्ता आमलकप्पं नरि मज्झमज्झेणं जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवागच्छइ, उवागच्छित्ता धम्मियं जाणप्पवरं ठवेइ, उवेत्ता धम्मियाओ जाणप्पवराओ पच्चोरुहइ, पच्चोरुहिता जेणेव अम्मापियरो तेणेव उवागच्छइ, उवागच्छित्ता करयलपरिग्गहियं दसगह सिरसावत्तं मत्थए अंजलि कटु एवं वयासी-- "एवं खलु अम्मयाओ! मए पासस्स अरहओ अंतिए धम्मे निसंते। से वि य धम्मे इच्छिए पडिच्छिए अभिरुइए। तए णं अहं अम्मयाओ! संसारभउव्विग्गा भीया जम्मण-मरणाणं इच्छामि गं तुहि अब्भणुण्णाया समाणी पासस्स अरहओ अंतिए मुंडा भवित्ता अगाराओ अणगारियं पव्वइत्तए। अहासुहं देवाणुप्पिए! मा पडिबंधं करेहि। कालीपव्वज्जा २०४ तए णं से काले गाहावई विउलं असण-पाण-खाइम-साइमं उवक्खाडावेइ, उवक्खडावेत्ता मित्त-नाइ-नियग-सयण-संबंधि-परियणं आमंतेद, आमंतेत्ता तओ पच्छा व्हाए-जाव-विपुलेणं पुष्फ-वत्थ-गंध-मल्लालंकारेणं सक्कारेइ सम्माणेइ, सक्कारेता सम्माणेत्ता तस्सेव मित्त-नाइ-नियग-सयण-संबंधि-परियणस्स पुरओ कालिं दारियं सेयापीएहि कलसेहि व्हावेइ, व्हावेत्ता सव्वालंकार-विभूतियं करेइ, करेत्ता पुरिससहस्सवाहिणि सीयं दुरूहेइ, दुरुहेत्ता मित्तनाइ-नियग-सयण-संबंधि-परियणणं सद्धि संपरिवडे सविडढीए-जाव-दं दुहि-निग्धोस-नाइयरवेणं आमलकप्पं नरि मसंमज्झेणं निग्गच्छा, निग्गच्छित्ता जेणेव अंबसालवणे चेइए तेणेव उवागच्छइ, उवागचिछत्ता छत्ताईए तित्थगराइसए पासइ, पासित्ता सीयं ठवेइ, ठवेत्ता कालिं दारियं सीयाओ पच्चोरहेइ। तए गं तं कालि दारियं अम्मापियरो पुरओ काउं जेणेव पासे अरहा पुरिसा-दाणीए तेणेव उवागच्छंति, उवागच्छित्ता वदंति नमसंति, बंदित्ता नमंसित्ता एवं क्यासी--"एवं खलु देवाणुप्पिया! काली दारिया अम्हं धूया इट्ठा कता-जाव-उंबरपुष्फ पिक दुल्लहा सवणयाए, किमंग पुण पासणयाए? एस णं देवाणुप्पिया! संसारभउद्विग्गा इच्छइ देवाणुप्पियाणं अंतिए मुंडा भवित्ताणं अगाराओ अणगारियं पव्वइत्तए । तं एयं णं देवाणुप्पियाणं सिस्सिणिभिक्खं दलयामो । पडिच्छंतु णं देवाणुप्पिया! सिस्सिणिभिक्खं ।” अहासुहं देवाणुप्पिया! मा पडिबंधं करेहि। तए णं सा काली कुमारी पासं अरहं वंदइ नमसइ, वंदित्ता नमंसित्ता उत्तरपुरथिमं दिसीभागं अवक्कमइ, अवक्कमित्ता सयमेव आभरणमल्लालंकार ओमुयइ, ओमुइत्ता सयमेव लोयं करेइ, . करेत्ता जेणेव पासे अरहा पुरिसादाणीए तेणेव उवागच्छइ, उवागच्छित्ता पासं अरहं तिक्खुत्तो आयाहिण-पयाहिणं करेइ, करेत्ता बंदइ नमसइ, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy