SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ ४. पासनाहतित्थे समणीए कालीए कहाणगं १९४ समणेणं भगवया महावीरेणं-जाव-संपत्तेणं धम्मकहाणं बस वग्गा पण्णत्ता तं जहा-- चमरस्स अग्गमहिसीणं पढमे वग्गे। बलिस्स वइरोणिदस्स वइरोयणरण्णो अग्गहिसीणं बीए बग्गे। असुरिंदवज्जियाणं दाहिणिल्लाणं इंदाणं अगमहिसीणं तईए वग्गे । उत्तरिल्लाणं असुरिंदवज्जियाणं भवणवासि इंदाणं अग्गमहिसीणं चउत्थे बग्गे। दाहिणिल्लाणं वाणमंतराणं इंदाणं अग्गहिसीणं पंचमे वग्गे। उत्तरिल्लाणं वाणमंतराणं इंदाणं अग्गमहिसीणं छठे बग्गे। चंदस्स अग्गमहिसीणं सत्तमे वगे। सूरस्त अग्गमहिसीणं अट्ठमे वगे। सक्कस्स अग्गमहिसीणं नवमे वग्गे। ईसाणस्स य अग्गमहिसीणं दसमे वग्गे। १९५ तेगं कालेणं तेणं समएणं रायगिहे नयरे गुणसिलए चेइए। सेणिए राया। चेल्लणा देवी। सामी समोसढे । परिसा निग्गया-जाव परिसा पज्जुवासइ॥ चमरचंचाए कालीदेवी १९६ तेणं कालेणं तेणं समएणं काली देवी चमरचंचाए रायहाणीए कालिवडेंसगभवणे कालंसि सीहासणसि चहि सामाणियसाहस्सीहि चाहिं महयरियाहिं सपरिवाराहि, तिहिं परिसाहिं सतहिं अणिएहि सत्तहि अणियाहिवहिं सोलसहि आयरक्खदेवसाहस्सीहि अप्णेहि य बहुहि कालिडिसय-भवणवासीहि असुरकुमाहि देहिं देवीहि य सद्धि संपरिवुडा महयाहय-नट्ट-गीय-वाइय-तंती-जल-ताल-तुडियघण-मुइंग-पडुप्पवादियरवेणं दिव्वाइं भोगभोगाई भुंजमाणी विहरइ। इमं च णं केवलकप्पं जंबुद्दीवं दीवं विउलेणं ओहिणा आभोएमाणी-आभोएमाणी पासइ । कालीदेवीए भगवओ महावीरस्स समीवे नट्टविही १९७ एत्थ समणं भगवं महावीरं जंबुद्दीवे दीवे भारहे वासे रायगिहे नयरे गुणसिलए चेइए अहापडिरूवं ओग्गहं ओगिण्हित्ता संजमेणं तवसा अप्पाणं भावमाणं पासइ, पासित्ता हट्टतुट्ठ-चित्तमाणंदिया पीइमणा परमसोमणस्सिया हरिसवस-विसप्पमाण-हियया सीहासणाओ अन्भुढेइ, अब्भुठेत्ता पायपीढाओ पच्चोरुहइ, पच्चोरुहित्ता पाउयाओ ओमुयइ, ओभुइत्ता तित्थगराभिमुही सत्तट्ट पयाई अणुगच्छइ, अणुगच्छित्ता वामं जाणु अंचेइ, अंचेत्ता दाहिणं जाणु धरणियलंसि निहट्ट तिक्खुत्तो मुद्धाणं धरणियलंसि निवेसेइ, ईसि पच्चुन्नमइ, पच्चुन्नमित्ता कडग-तुडिय-थंभियाओ भुयाओ साहरइ, साहरित्ता करयल परिग्गहियं दसणहं सिरसावत्तं मत्थए अंजलि कटु एवं वयासी"नमोत्थ णं अरहताणं भगवंताणं-जाव-सिद्धिगइनामधेज्जं ठाणं संपत्ताणं । नमोत्थु णं समणस्स भगवओ महावीरस्स-जाव-सिद्धिगइनामधेनं ठाणं संपाविउकामस्स। वंदामि णं भगवंतं तत्थगयं इहगया, पासउ मे समणे भगवं महावीरे तत्थगए इहगयं" ति कटु वंदइ नमसइ, वंदित्ता नमंसित्ता सीहासणवरंसि पुरत्थाभिमुहा निसण्णा । १९८ तए णं तीसे कालीए देवीए इमेयारूवे अज्झथिए-जाव-संकप्प समुप्पज्जित्था--'सेयं खलु मे समणं भगवं महावीरं वंदित्तए नमंसित्तए सक्कारित्तए सम्माणित्तए कल्लाणं मंगलं देवयं चेइयं पज्जुवासित्तए' त्ति कटु एवं संपेहेइ, संपेहेत्ता आभिओगिए देवे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy