SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ २१८ धम्मकहाणुओगे तईओ खंधो तेयलिपुत्तेणं सुक्कंसि तणकूडंसि अगणिकायं पक्खिविता अप्पा मुक्के। तत्थ विय से अग्गी विज्झाए । को मेयं सदृहिस्सइ ?" -ओहयमणसंकप्पे करतलपल्हत्यमुहे अट्टज्झाणोक्गए झियायइ ॥ पोट्टिलदेवस्स संवादो १८९ तए णं से पोट्टिले देवे पोट्टिलारूवं विउव्वइ, विउवित्ता तेपलिपुत्तस्स अदूर-सामंते ठिच्चा एवं क्यासी "हं भो तेयलिपुत्ता! पुरओ पवाए, पिट्टओ हत्थिभयं दुहओ अचक्खुफासे, मसे सराणि वरिसंति । गामे पलिते रणे झियाइ. रणे पलिते गामे झियाइ । आउसो तेयलिपुत्ता ! कओ वयामो?" तए णं से तेयलिपुत्ते पोट्टिलं देवं एवं वयासी-भीयस्स खलु भो! पव्वज्जा सरणं, उक्कंट्ठियस्स सदेसगमणं, छहियस्स अन्नं, तिसियस्स पाणं, आउररस भेसज्ज, माइयस्स रहस्सं, अभिजुत्तस्स पच्चयकरणं, अद्धाणपरिसंतस्स वाहणगमणं, तरिउकामस्स पवहणकिच्चं, परं अभिउंजिउकामस्स सहायकिच्चं । खंतस्स दंतस्स जिइंदियस्स एत्तो एगमवि न भवइ ॥" तए णं से पोट्टिले देवे तेयलिपुत्तं अमच्चं एवं वयासी"सुठु णं तुम तेयलिपुता! एयमझें आयाणाहि" त्ति कटु दोच्चपि तच्चपि एवं क्यइ, वइत्ता जामेव दिसि पाउम्भूए तामेव दिसि पडिगए। तेयलिपुत्तस्स जाईसरणाणंतरं पव्वज्जागहणं १९० तए णं तस्स तेयलिपुत्तस्स सुभेणं परिणामेणं जाईसरणे समुप्पन्ने । तए णं तेयलिपुत्तस्स अयमेयारूचे अज्झथिए-जाव-संकप्पे समुप्पज्जित्था--"एवं खलु अहं इहेव जंबुद्दीवे दीवे महाविदेहे वासे पोक्खलावईए विजए पोंडरीगिणीए रायहाणीए महापउमे नाम राया होत्था। तए णं हं थेराणं अंतिए मुंडे भवित्ता पम्वइए सामाइयमाइयाई चोद्दसपुन्वाइं अहिज्जित्ता बहूणि वासाणि सामण्णपरियागं पाउणित्ता मासियाए संलेहणाए महासुक्के कप्पे देवत्ताए उववष्णे। तए णं हं ताओ देवलोगाओ आउक्खएणं भवक्खएणं ठिइक्खएणं अणंतरं चयं चइत्ता इहेव तेयलिपुरे तेयलिस्स अमच्चस्स भद्दाए भारियाए दारगत्ताए पच्चायाए । तं सेयं खलु मम पुवुद्दिट्ठाई महन्वयाई सयमेव उवसंपज्जित्ता णं विहरित्तए"-एवं संपेहेई संपेहेत्ता सयमेव महव्वयाइं आरुहेइ आरुहेत्ता जेणेव पमयवणे उज्जाणे तेणेव उवागच्छइ, उवागच्छित्ता असोगवरपायवस्स अहे पुढविसिला पट्टयति सुहनिसण्णस्स अणुचितेमाणस्स पुश्वाहीयाई सामाइयमाइयाई चोद्दसपुवाई सयमेव अभिसमण्णागयाई। तेयलिपुत्ताणगारस्स केवलणाणं १९१ तए णं तस्स तेयलिपुत्तस्स अणगारस्स सुभेणं परिणामेणं पसत्थेणं अज्ञवसाणेणं लेसाहिं विसुज्नमाणीहि तयावरणिज्जाणं कम्माणं खओवसमेणं कम्मरयविकरणकरं अपुवकरणं पविट्ठस्स केवलवरनाणदंसणे समुप्पण्णे । तए णं तेयलिपुरे नयरे अहासन्निहिएहि वाणमंतरेहि देहि देवीहि य देवदंदुहीओ समाहयाओ, दसद्धवणे कुसुमे निवाइए, चेलुक्खेवे दिव्वे गीयगंधव्वनिनाए कए याधि होत्था ॥ कणगज्झयस्स सावगधम्म-गहणं १९२ तए णं से कणगझए राया इमीसे कहाए लद्धठे समाणे एवं क्यासी-“एवं खलु तेयलिपुत्ते मए अवज्झाए मुंडे भवित्ता पव्वइए। तं गच्छामि णं तेयलिपुतं अणगारं वदामि नमसामि, वंदित्ता नमसित्ता एयमट्ट विणएणं भुज्जो-भुज्जो खामेमि"--एवं संपेहेइ संपेहेत्ता हाए चाउरंगिणीए सेणाए सद्धि जेणेव पमयवणे उज्जाणे जेणेव तेथलिपुत्ते अणगारे तेणेव उवागच्छइ, उवागच्छित्ता तेयलिपुत्तं वंदइ नमसइ, वंदित्ता नमंसित्ता एयमट्ठ च णं विणएणं भुजो भुज्जो खामेइ, खामेत्ता नच्चासणे-जाव-पज्जुवासइ। तए णं से तेयलिपुत्ते अणगारे कणगज्मयस्स रण्णो तीसे य महइमहालियाए परिसाए धम्म परिकहेइ। तए णं से कणगज्झए राया तेयलिपुत्तस्स केवलिस्स अंतिए धम्म सोच्चा निसम्म पंचाणुव्वइयं सत्तसिक्खावइयं---दुवालसविहं सावधम्म पडिवज्जइ, पडिवज्जित्ता समणोवासए जाए-अभिगयजीवाजीवे ॥ तेयलिपत्तकेवलिस्स सिद्धिगमणं १९३ तए णं तेयलिपुत्ते केवली बहूणि वासाणि केवलिपरियागं पाउणित्ता-जाव-सिद्ध ॥1 णाया० सु० १, अ०१४ । १. वृत्तिकृता समुद्धता निगमनगाथा जाव न दुक्खं पत्ता, माणभंसं च पाणिणो पायं । ताव न धम्मं गेण्हंति भावओ तेयलिसुय व्य॥१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy