SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ अरिद्वनेमितित्थे पउमावई-आइसमणीणं कहाणगाणि २०९ कण्हा! ई अरहा अरिटुणेमी कण्हं वासुदेवं एवं वयासी-"एवं खलु कण्हा! सव्वे वि य णं वासुदेवा पुव्वभवे निदाणकडा। से एतेण?णं कण्हा ! एवं बुच्चइ न एतं भूतं वा भव्वं वा भविस्सइ वा जणं वासुदेवा चइत्ता हिरण्णं-ज व-पच्वइस्संति ॥ कण्हस्स अणंतरभवे निरयगई १५२ तएणं से कण्हे वासुदेवे अरहं अरिटमि एवं वयासी "अहं णं भंते ! इतो कालमासे कालं किच्चा कहिं गमिस्सामि ? कहि उववज्जिस्सामि?" तए णं अरहा अरिढणेमी कण्हं वासुदेवं एवं वयासी-- "एवं खलु कण्हा ! तुमं बारवईए नयरीए सुरग्गि-दीवायण-कोव-निदड्ढाए अम्मापिइ-नियग-विप्पहूणे रामेण बलदेवेण सद्धि दाहिणवेयालि अभिमुहे जुहिट्ठिलपामोक्खाणं पंचण्हं पंडवाणं पंडुरायपुत्ताणं पासं पंडुमहरं संपत्थिए कोसंबवणकाणणे नग्गोहवरपायवस्स अहे पुढविसिलापट्टए पीयवस्थ-पच्छाइय-सरोरे जराकुमारेणं तिक्खणं कोदंड-विष्पमुक्केणं उसुणा वामे पादे विद्ध समाणे कालमासे कालं किच्चा तच्चाए वालुयप्पभाए पुढवीए उज्जलिए नरए नेरइयत्ताए उववज्जिहिसि।" तए णं से कण्हे वासुदेवे अरहओ अरिढणेमिस्स अंतिए एयम8 सोच्चा मिसम्म ओहयमणसंकप्पे करतलपल्हत्थमुहे अट्टज्माणोवगए झियाइ ॥ कण्हस्स आगामिणीए उस्सप्पिणीए अममभवे तित्थयरत्तं १५३ कण्हा ! ई अरहा अरिट्ठणेमी कण्हं वासुदेवं एवं क्यासी--"मा णं तुम देवाणुप्पिया ! ओहयमणसंकप्पे-जाव-झियाह । एवं खलु तुम देवाणुप्पिया! तच्चाओ पुढवीओ उज्जलियाओ नरयाओ अणंतरं उव्वट्टित्ता इहेब जंबुद्दीवे दोवे भारहे वासे आगमेसाए उस्सप्पिणीए पंडेसु जणवएसु सयदुवारे नगरे बारसमे अममे नामं अरहा भविस्ससि । तत्थ तुम बहूई वासाई केवलिपरियागं पाउणेत्ता सिज्झिहिसि. जाव-सव्वदुक्खाणं अंतं काहिसि ॥" कण्हेण अण्णेसि पव्वज्जागहणे सहायघोसणं १५४ तए णं से कण्हे वासुदेवे अरहओ अरिदृणेमिस्स अंतिए एयम8 सोच्चा निसम्म हट्ठतुट्ठ-जाव-अप्फोडेइ, अफोडेत्ता वग्गइ, वग्गित्ता तिवई छिदइ, छिदित्ता सीहणायं करेइ, करेता अरहं अरिट्ठणेमि बंदइ नमसइ, बंदित्ता नमंसित्ता तमेव आभिसेक्कं हत्थि दुरुहइ, दुरूहित्ता जेणेव बारवई नवरोजेणेव सए गिहे तेणेव उवागए। आभिसेयहत्थिरयणाओ पच्चोरुहइ, पच्चोरुहिता जेणेव बाहिरिया उवट्ठाणसाला जेणेव सए सीहासणे तेणेव उवागच्छइ, उवागच्छित्ता सीहासणवरंसि पुरत्याभिमुहे निसीयति, निसीइत्ता कोडुंबियपुरिसे सद्दावेइ, सहावेत्ता एवं वयासी“गच्छह णं तुम्भे देवाणुप्पिया! बारवईए नयरीए सिंघाडग तिग-चउक्क-चच्चर-चउम्मुह-महापहपहेसु हित्थिखंधवरगया महयामहया सहेणं उग्धोसेमाणा-उग्धोसेमाणा एवं क्यह-एवं खलु देवाणुप्पिया ! बारवईए नयरीए नवजोयणविच्छिण्णाए-जाव-देवलोगभूयाए सुरग्गि-दीवायणमूलाए विणासे भविस्सइ तं जो णं देवाणुप्पिया ! इच्छइ वारवईए नयरीए राया वा जुवराया वा ईसरे वा तलवरे वा माडंबिय-कोडुंबिय-इब्भ-सेट्ठी वा देवी वा कुमारो वा कुमारी वा अरहओ अरिट्ठणेमिस्स अंतिए मुंडे भवित्ता अगाराओ अणगारियं पव्वाइतए, तंणं कण्हे वासुदेवे विसज्जेइ। पच्छातुरस्स वि य से अहापवित्तं वित्ति अणुजाणइ । महया इढिसक्कारसमुदएणय से निक्खमणं करेइ। बोच्चं पि तच्चं पि घोसणयं घोसेह, घोसेत्ता मम एवं पच्चप्पिणह।" तए णं ते कोडुंबिया-जाव-पच्चप्पिणंति ॥ पउमावईदेवीए पव्वज्जासंकप्पो १५५ तए णं सा पउमावई देवी अरहओ अरिटुनेमिस्स अंतिए धम्म सोच्चा निसम्म हट्ठतुट्ठ-चित्तमाणंदिया-जाव-हरिसवस-विसप्पमाणहियया अरहं अरि?णेमि वंदइ नमसइ, वंचिता नमंसित्ता एवं वयासी-"सहहामि णं भंते ! निग्गंथं पावयणं, से जहेयं तुब्भे वयह । जं नवरंदेवाणुप्पिया! कण्हं वासुदेवं आपुच्छामि । तए णं अहं देवाणुप्पियाणं अंतिए मुंडा भवित्ता अगाराओ अणगारियं पव्वयामि ।" अहासुहं देवाणुप्पिया ! मा पडिबंध करेहि । तए णं सा पउमावई देवी धम्मियं जाणप्पवरं दुरूहइ, दुरुहिता जेणेव बारवई नयरी जेणेव संए गिहे तेणेव उवागच्छइ, उवागच्छित्ता धम्मियाओ जाणप्पवराओ पच्चोरुहइ, पच्चोरुहिता जेणेव कण्हे वासुदेवे तेणेव उवागच्छइ, उवागच्छित्ता करयलपरिग्गहियं दसणहं ध० क०२७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy