SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ २०० धम्मकहाणुओगे तईओ खंधो देवि धायईसंडाओ दीवाओ भारहाओ वासाओ अवरकंकाओ रायहाणीओ पउमनाभस्स रण्णो भवणाओ हथिणारं साहरामि ? उदाहु-पउमनाभं रायं सपुरबलवाहणं लवणसमुद्दे पक्खिवामि ? १०७ तए णं से कण्हे वासुदेवे सुट्ठियं देवं एवं वयासी-मा गं तुम देवाणुप्पिया ! जहा चेव पउमनाभस्स रणो पुव्वसंगइएणं देवेण दोवई देवी जंबुद्दीवाओ दीवाओ भारहाओ वासाओ हत्थिणाउराओ नयराओ जुहिट्ठिलस्स रण्णो भवणाओ साहिया, तहा चेव दोवई देवि धायईसंडाओ दीवाओ भारहाओ वासाओ अवरकंकाओ रायहाणीओ पउमनाभस्स रणो भवणाओ हत्थिणाउरं साहराहि । तुम देवाणुप्पिया! मम लवणमुद्दे पंचहिं पंडवेहिं सद्धि अप्पछट्ठस्स छगहं रहाणं मग्गं वियराहि । सयमेव णं अहं दोवईए कूवं गच्छामि। तए णं से सुटिए देवे कण्हं वासुदेवं एवं वयासी-एवं होउ। पंचहि पंडवेहि सद्धि अप्पछटुस्स छण्हं रहाणं लवणसमुद्दे मागं वियरइ ॥ पउमनाभसमीवे कण्हेण दूयपेसणं तए णं से कण्हे वासुदेवे चाउरंगिणि सेणं पडिविसज्जेइ, पडिविसज्जत्ता पंचहि पंडवेहि सद्धि अप्पछठे छहि रहेहि लवणसमुई मझमज्लेणं बीईवयइ, वीईवइत्ता जेणेव अवरकंका रायहाणी जेणेव अवरकंकाए रायहाणीए अग्गुज्जाणे तेणेव उवागच्छइ, उवागच्छिता रहं ठवेइ, ठवेत्ता दारुयं सारहिं सद्दावेइ, सद्दावेत्ता एवं वयासी--"गच्छह णं तुमं देवाणुप्पिया ! अवरकंक रायहाणि अणुप्पविसाहि, अणुप्पविसित्ता पउमनाभस्स रणो वामेणं पाएणं पायपीढं अक्कमित्ता कुंतग्गेणं लेहं पणामेहि, पणामेत्ता तिवलियं भिडि निडाले साहट्ट आसुरुत्ते रुठे कुविए चंडिक्किए मिसिमिसेमाणे एवं वयाहि--हंभो पउमनाभा ! अपत्थियपत्थिया ! दुरंतपंतलक्खणा! हीणपुग्णचाउद्दसा ! सिरि-हिरि-धिइ-कित्ति-परिवज्जिया ! अज्ज न भवसि । किण्णं तुम न याणसि कण्हस्स वासुदेवस्स भगिण दोबई देवि इहँ हव्वमाणेमाणे ? तं एवमवि गए पच्चप्पिणाहि णं तुमं दोवई देवि कण्हस्स वासुदेवस्स, अहव णं जुद्ध सज्जे निग्गच्छाहि । एस णं कण्हे वासुदेवे पंचहि पंडहिं सद्धि अप्पछठे दोवईए देवीए कूवं हव्वमागए॥ १०९ तए णं से दारुए सारही कण्हेणं वासुदेवेणं एवं वुत्तं समाणे हद्वतुळे पडिसुणेइ, पडिसुणेत्ता अवरकंक रायहाणि अणुपविसइ, अगुपवितिता जेणेव पउमनाभे तेगेव उवागच्छइ, उवागच्छित्ता करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलि कट्ट जएणं विजएणं वडाइ, बद्धावेत्ता एवं वधासी--एस णं सामी ! मम विणयपडिवत्ती, इमा अण्णा मम सामिस्स समुहाणत्ति त्ति कटु आसुरुत्ते वामपाएणं पायपीढं अक्कमइ, अक्कमित्ता कुंतग्गेणं लेहं पणामेइ, पणामेत्ता तिवलियं भिउडि निडाले साहट्ट आसुरुत्ते रुठे कुविए चंडिक्किए मिप्तिमिसेमाणे एवं वयासी-हंभो पउमनाभा ! अपत्थियपत्थिया! दुरंतपंतलक्खणा! हीणपुण्णचाउद्दसा! सिरि-हिरिधिइ-कित्ति-परिवज्जिया ! अज्ज न भवसि । किष्णं तुमं न याणासि कण्हस्स वासुदेवस्स भगिण दोवई देवि इहं हव्वमाणमाणे? तं एवमवि गए पच्चप्पिणाहि णं तुम दोवई देवि कण्हस्स वासुदेवस्स, अहव णं जुद्धसज्जे निग्गच्छाहि । एस णं कण्हे वासुदेते पंचहि पंडहिं सद्धि अप्पछठे दोवईए देवीए कूवं हत्वमागए॥ पउमनाभेण दूयस्स अवमाणणं ११० तए णं से पउमनाभे दारुएणं सारहिणा एवं वुत्ते समाणे आसुरुत्ते रुठे कुविए चंडिक्किए मिसिमिसेमाणे तिलि भिडि निडाले साहट्ट एवं बयासी"णप्पिणामि णं अहं देवाणुप्पिया ! कण्हस्स वासुदेवस्स दोवई। एस णं अहं सयमेव जुज्झसज्जे निग्गच्छामि" त्ति कटु दारुयं सारहिं एवं वयासी"केवलं भो! रायसत्येसु दूए अवज्झे"-त्ति कट्ट असक्कारिय असम्माणिय अवदारेणं निच्छुभावेइ ॥ १११ दूयस्स कण्हसमीवे आगमणं तए णं से दारुए सारही पउमनाभेणं रण्णा असक्कारिय असम्माणिय अवदारेणं निच्छूढे समाणे जेणेव कण्हे वासुदेवे तेणेव उवागच्छइ, उवागच्छित्ता करयलपरिग्गहियं दसणहं सिरसावत्तं मत्थए अंजलि कट्ट जएणं विजएणं वदावेइ, बद्धावेत्ता कण्हं वासुदेवं एवं वयासी-- एवं खलु अहं सामी! तुभं वयणेणं अवरकंकं रायहाणि गए-जाव-अवदारेणं निच्छुभावेह॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy