SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ १९४ धम्मकहाणुओगे तईओ खंधो तए णं धटुज्जुणे कुमारे पंच पंडवे दोवइं च रायवरकण्णं चाउग्घंट आसरहं दुरुहावेइ, दुरुहावेत्ता कंपिल्लपुरं नयरं माझंमजणं उवागच्छइ, उवागच्छिता सयं भवणं अणुपविसइ । पाणिग्गहणं ७८ तए णं से दुवए राया पंच पंडवे दोवई च रायवरकण्णं पट्टयं दुरुहावेइ, दुरुहावेत्ता सेयापीयहि कलसेहि मज्जावेइ, मज्जावेत्ता अग्गिहोमं करावेइ, पंचण्हं पंडवाणं दोवईए य पाणिग्गहणं कारावेइ । तए णं से दुवए राया दोवईए रायवरकष्णाए इमं एयारूवं पीइदाणं दलयइ, तं जहा--अट्ठ हिरण्णकोडोओ-जाव-पेसणकारीओ दासचेडीओ, अण्णं च विपुलं धण-कणग-रयण-मणि-मोत्तिय-संख-सिल-प्पवाल-रत्तरयण-संत-सारसावएज्ज अलाहि-जाव-आसत्तमाओ कुलवंसाओ पकामं दाउं पकामं भोत्तुं पकाम परिभाएउ दलयइ । तए णं से दुवए राया ताई वासुदेवपामोक्खाई बहूई रायसहस्साई विपुलेणं असण-पाण-खाइम-साइमेणं पुपफ-वत्थ-गंध-मल्लालंकारेणं सरकारेइ सम्माणेइ, सक्कारेत्ता सम्माणेत्ता पडिविसज्जेइ॥ पंडुरायकयं वासुदेवाइनिमंतणं ! ७९ तए णं से पंडू राया तेसि वासुदेवपामोक्खाणं बहूणं रायसहस्साणं करयलपरिगहियं दसणहं सिरसावत्तं मत्थए अंजलि कटु एवं वयासी-एवं खलु देवाणुप्पिया! हत्थिणाउरे नयरे पंचण्हं पंडवाणं दोवईए य देवीए कल्लाणकारे भविस्सइ, तं तुब्भे णं देवाणु प्पिया ! ममं अणुगिण्हमाणा अकालपरिहीणं चेव समोसरह ।। ८० तए णं ते वासुदेवपामोक्खा बहवे रायसहस्सा पत्तेयं-पत्तयं ग्हाया सण्णद्ध-बद्ध-वम्मिय-कवया हत्थिखंधवरगया-जाव-जेणेव हत्थिणाउरे नयरे तेणेव पहारेत्थ गमणाए। पांडकओ वासूदेवाईणं सक्कारो : ८१ तए णं से पंडू राया कोडुंबियपुरिसे सद्दावेइ, सद्दावेत्ता एवं बयासी-गच्छह गं तुम्भे देवाणुप्पिया । हत्थिणाउरे नयरे पंचण्हं पंडवाणं पंच पासायडिसए कारेह-अब्भ ग्गयमूसिय-जाव-पडिरूवे। तए णं ते कोडंबियपुरिसा पडिसुणेति-जाव-कारवति । तए णं से पंडू राया पंचर्चाह पंडवेहि दोवईए देवीए सद्धि हय-गय-रह-पवर-जोहकलियाए चाउरंगिणीए सेणाए सद्धि संपरिवुडे महयाभडचडगर-रह-पहकर-विदपरिक्खित्ते कंपिल्लपुराओ पडिनिवखमइ, पडिनिक्ख मित्ता जेणेव हत्थिणाउरे तेणेव उवागए। तए णं से पंड़ राया तेसि वासुदेवपामोक्खाणं आगमणं जाणित्ता कोडुबियपुरिसे सद्दावेइ, सद्दावेत्ता एवं वयासी--गच्छह गं तुम्भे देवाणुप्पिया! हथिणाउरस्स नयरस्स बहिया पासुदेवपामोक्खाणं बहूणं रायसहस्साणं आवासे-अणेगखंभसयसण्णिविट्ठे कारेह, कारेत्ता एयमाणत्तियं पच्चप्पिणह। ते वि तहेव पच्चप्पिणंति ।। ८२ तए णं वासुदेवपामोक्खा बहवे रायसहस्सा जेणेव हत्थिणाउरे तेणेव उवागए। तए णं से पंडू राया ते वासुदेवपामोक्खे बहवे रायसहस्से उवागए जाणित्ता हतुझे व्हाए कयबलिकम्मे जहा दुवए-जाव-जहारिहं आवासे दलयइ । तए णं ते वासुदेवपामोक्खा बहवे रायसहस्सा जेणेव सया-सया आवासा तेणेव उवागच्छति तहेव-जाव-विहरंति।। तए णं से पंड राया हथिणाउरं नयरं अणुपविसइ, अणुपविसित्ता कोडुंबियपुरिसे सद्दावेद, सद्दावेत्ता एवं वयासी--तुम्भ णं देवाणुप्पिया ! विपुलं असण-पाण-खाइम-साइमं आवासेसु उवणेह । तेवि तहेव उवणेति । तए णं ते वासुदेवपामोक्खा बहवे रायसहस्सा व्हाया कयबलिकम्मा कयकोउय-मंगल-पायच्छित्ता तं विपुलं असण-पाण-खाइम-साइमआसाएमाणा तहेब-जाव-विहरंति ॥ कल्लाणकारुस्सवो ८३ तए णं से पंडू राया ते पंच पंडवे दोवई च देवि पट्टयं दुरुहावेइ, दुरुहावेत्ता सेयापीएहि कलसेहि व्हावेइ, पहावेत्ता कल्लाणकारं करेइ, करेता ते वासुदेवपामोक्खे बहवे रायसहस्से विपुलेणं असण-पाण-खाइम-साइमेणं पुप्फ-वत्थ-गंध-मल्लालंकारेण य सक्कारेइ सम्माणेइ सक्कारेत्ता सम्माणेत्ता पडिविसज्जेइ। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy