________________
१७०
निगमणं
६४८ एवामेव समणाउसो ! जो अहं निग्गंथो वा निग्गंधी वा आयरियउवज्झायाणं अंतिए मुंडे भवित्ता अगाराओ अणगारियं पव्वइए समाणे पुणरिव माणुस्सर कामभोए आसाएइ पत्थयइ पीहेई अभिलसइ, से णं इह भवे चेव बहूणं समणाण बहूण समणीणं बहूणं सापा बहूणं साविपाण य होलणिजे निदणिज्जे सिणिज्ने गरहणिजे परिभवणिज्जे, परलोए वि य णं आगच्छ बि दंडणाणि य मुंडणाणि य सम्मणाणि वनानि व जाव चाउरंतं संसारकंतारं भुजो भुजो अणुपरिहिसाव से कंडरीए राया ॥
पुंडरीयरस आराहणा
६४९ तए णं से पुंडरीए अणगारे जेणेव थेरा भगवंतो तेणेव उवागच्छइ, उवागच्छित्ता थेरे भगवंते बंदइ नमसइ, वंदित्ता नमसित्ता मेरा अंति दोष घाउमा धम्मं पडिवजह, दुक्खमणपारणगंति पदमाए पोरिसीए सम्झायं करेइ, बीपाए पोरिसीए शाणं शिवा, तइयाए पोरिसीए नाव उच्च-नीय-मज्झिमाई फुलाई घरसमुदाणस्स भिक्वापरियं अडमाणे सीयलक्खं पाणभोपणं पडिवाइ पडिगाला अहापज्जत्तमिति कट्टुपडिनिवड, जेणेव वेरा भगवंतो तेणेव उवागच्छड, उपागच्छता भत्तवानं पडिवं पत्ति मेरे भगवंतेहि अमगुणाए समाने अमुछिए जाव विलमिव पण्यगभूषणं अध्याणं तं फामु-एसगिज्जं असण-पाण- खाइम-साइ सरीरको पहि ॥
तए णं तस्स पुंडरीयस्स अणगारस्स तं कालाइक्कतं अरसं विरसं सीयलुक्खं पाणभोयणं आहारियस्स समाणस्स पुण्वरत्तावरत्तकालसमयंसि धम्मजागरियं जागरमाणस्स से आहारे नो सम्मं परिणमइ ॥
धम्महाणुओगे तो बंधो
तए णं तस्स पुंडरीयस्स अणगारस्स सरोरगंसि वेयणा [पाउन्भूया उज्जला विउला कक्खडा पगाढा चंडा दुक्खा दुरहियासा । पित्तज्जर-परिगव- सरीरे दावती विरइ ॥
तए णं से पुंडरीए अणगारे अत्थामे अबले अवोरिए अपुरिसक्कारपरक्कमे करयलपरिग्गहियं दसणहं सिरसावत्तं मत्थए अंजल कट्ट् एवं वयासी
"नमोत्यु णं अरहंताणं भगवंताणं जाव सिद्धिगणामधेज्जं ठाणं संपत्ताणं । नमोत्थु णं थेराणं भगवंताणं मम धम्मायरियाणं धम्मोचयाणं पुण्यपि य भए पेराणं अंतिए सम्ये पाणाइयाए पचखाए जाय बहिराणे पचखाए, इयाणि पिणं अहं तसि चेव अंतिए सभ्वं पाणाइवायं पच्चक्खामि जाव बहिद्धादाणं पञ्चवखामि । सव्वं असण- पाण- खाइम - साइमं पञ्चक्खामि चव्विहं पि आहारं पच्चक्खामि जावज्जीवाए । जंपि य इमं सरीरं इट्ठे कंतं तं पि य णं चरिमेहि उस्सासनीसासेहि वोसिरामि" त्ति कट्टु आलोइय-पडिक्कते कालमासे कालं किच्चा सव्वट्टसिद्धे उववण्णे । तओ अणंतरं उब्वट्टित्ता महाविदेहे वासे सिज्झिहि बुज्झिहि मुच्चिहि परिनिव्वाहि सव्वदुक्खाणमंतं काहिइ ॥
निगमणं
६५० एवामेव समासो ! जो अहं निग्गंयो वा निांची वा आवरिय उवज्झायाणं अंतिए मुंडे भविता अगाराज अनगारियं इसमाने माणुस्महि काममोहि नो सज्ज नो रज्जद्द नो विवाह नो मुन् नो अन्लोबलाइ नो विव्यविद्यायमादन्नई, से णं इहभवे चैव बहूणं समणाणं बहूणं समणीणं बहूणं सावगाणं बहूणं सावियाण य अच्चणिज्जे वंदणिज्जे नमसणिज्जं पूर्याणिज्जे सक्कारणिज्जे सम्माणणिज्जे कल्लाणं मंगलं देवयं चेइयं विणएणं पज्जुवासणिज्जे भवइ ।
परलोए वि य णं नो आगच्छइ बहूणि दंडणाणि य मुंडणाणि य तज्जणाणि य तालणाणि य जाव चाउरंतं संसारकंतारं वीईवइस्सइ -- जहा व से पुंडरीए अणगारे || 1
१. वृत्तिकृता समृद्धता निगमनगाथा-
Jain Education International
बाससहसपि जइ काळणं संजम सुविचलंपि अंते किलिट्टभावो न विसुमइ कंडरी अपेण वि काले, केई जहा गहिम सील- सामण्णा | साहति नियय
For Private & Personal Use Only
णाया. सु. १, अ. १९ ।
व्व ।। १ ।। पुंडरीव महारिभि व जहा ॥२॥
www.jainelibrary.org