SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ ३९. महावीरतित्थे सिवरायरिसी हत्थिणापुरे सिवराया ५१९ तेगं कालेणं तेणं समएणं हत्थिणापुरे नाम नगरे होत्था-वण्णओ। तस्स णं हत्थिणापुरस्स नगरस्स बहिया उत्तरपुरस्थिमे दिसीभागे, एत्थ णं सहसंबवणे नाम उज्जाणे होत्था-सव्वोउय-पुष्फ-फलसमिद्धे रम्मे गंदणवणसन्निभप्पगासे सुहसीतलच्छाए मणोरमे सादुप्फले अकंटए, पासादीए-जाव-पडिरूवे ॥ तत्थ णं हत्थिणापुरे नगरे सिवे नामं राया होत्था-महयाहिमवंत-महंत-मलय-मंदर-महिंदसारे-वण्णओ। तस्स गं सिवस्स रणो धारिणी नामं देवी होत्या-सुकुमालपाणिपाया-वग्णओ। तस्स णं सिवस्स रण्णो पुते धारिणीए अतए सिवभद्दे नाम कुमारे होत्थासुकुमालपाणिपाए, जहा सूरियकते-जाव-रज्जं च रटुं च बलं च वाहणं च कोसं च कोट्ठागारं च पुरं च अंतेउरं च सयमेव पच्चुवेक्खमाणे-पच्चुवेक्खमाणे विहरइ॥ सिवस्स दिसापोक्खिय-तावसपव्वज्जासंकप्पो ५२० तए णं तस्स सिवस्स रण्णो अष्णया कयाइ पुव्वरत्तावरत्तकालसमयंसि रज्जधुरं चितेमाणस्स अयमेयारूवे अज्झथिए-जाव-संकप्पे समुप्पज्जित्था-"अस्थि ता मे पुरा पोराणाणं सुचिण्णाणं सुपरक्कंताणं सुभाणं कल्लाणाणं कडाणं कम्माणं कल्लाणफलवित्तिविसेसे, जेणाहं हिरण्णेणं वड्ढामि, सुवण्णेणं वड्ढामि, धणेणं वड्ढामि, धण्णणं वड्ढामि, पुत्तेहि वड्ढामि, पसूहि वड्ढामि, रज्जेणं वड्ढामि, एवं रट्टेणं बलेणं वाहणणं कोसेणं कोट्ठागारेणं पुरेणं अंतेउरेणं वड्ढामि, विपुलधण-कणग-रयण-मणि-मोत्तिय-संखसिलप्पबाल-रत्तरयणसंतसारसावएज्जेणं अतीव-अतीव अभिवड्ढामि, तं किं णं अहं पुरा पोराणाणं सुचिण्णाणं सुपरक्कंताणं सुभाणं कल्लाणाणं कडाणं THA कम्माणं एगंतसो खयं उवेहमाणे विहरामि? तं जाव ताव अहं हिरण्णणं वड्ढामि-जाव-अतीव-अतीव अभिवड्ढामि-जाव-मे N सुचिण्णाण सुपरकताण सुभाष सामंतररायाणो वि वसे वटुंति, तावता मे सेयं कल्लं पाउप्पभायाए रयणीए-जाव-उट्ठियम्मि सूरे सहस्स-रस्सिम्मि दिणयरे तेयसा जलते सुबहुं लोही-लोहकडाह-कडच्छुयं तंबियं तावसभंडगं घडावेत्ता सिवभई कुमारं रज्जे ठावेत्ता तं सुबहुं लोही-लोहकडाह-कड़च्छ्यं तंबियं तावसभंडगं गहाय जे इमे गंगाकुले वाणपत्था तावसा भवंति, तं जहा-होत्तिया पोत्तिया कोत्तिया जहा ओववाइए -जाव-आयावणाहि पंचग्गिताहिं इंगालसोल्लियं कंदुसोल्लियं कट्टसोल्लियं पिव अप्पाणं करेमाणा विहरंति तत्थ णं जे ते दिसापोक्खियतावसा तेसि अंतियं मुंडे भवित्ता दिसायोक्खियतावसत्ताए पव्वइत्तए, पव्वइते वि य णं समाणे अयमेयारूवं अभिग्गहं अभिगिहिस्सामि-कप्पइ मे जावज्जीवाए छटुंछठेणं अणिक्खित्तेणं दिसाचक्कवालेणं तवोकम्मेणं उड्ढं बाहाओ पगिज्झिय-पगिज्झिय सूराभिमुहस्स आयावणभूमीए आयावेमाणस्स विहरित्तए", ति कट्ट एवं संपेहेइ, संपेहेत्ता कल्लं पाउप्पभायाए रयणीए-जाव-उट्ठियम्मि सूरे सहस्सरस्सिम्मि दिणयरे तेयसा जलते सुबहुं लोहीलोहकडाह-कडच्छुयं तंबियं तावसभंडगं घडावेत्ता कोडुबियपुरिसे सद्दावेइ, सद्दावेत्ता एवं वयासी"खिप्पामेव भो! देवाणुप्पिया ! हत्थिणापुर नगरं सब्भितरबाहिरियं आसिय-सम्मज्जिओवलितं-जाव-सुगंधवरगंधियं गंधवट्टिभयं करेह य कारवेह य, करेत्ता य कारवेत्ता य एयमाणत्तियं पच्चप्पिणह।" ते वि तमाणत्तियं पच्चप्पिणति ॥ सिवभद्दकुमारस्स रज्जाभिसेओ ५२१ तए णं से सिवे राया दोच्चं पि कोडुंबियपुरिसे सद्दावेइ, सद्दावेत्ता एवं वयासी-- खिप्पामेव भो! देवाणुप्पिया ! सिवमद्दस्स कुमारस्स महत्थं महग्धं महरिहं विउलं रायाभिसेयं उवट्ठवेह। तए णं ते कोडुंबियपुरिसा तहेव उवट्ठति ॥ तए णं से सिवे राया अगगगनायग-दंडनायग-राईसर-तलवर-माडंबिय-कोडुंबिय-इन्भ-सेट्ठि-सेणावइ-सत्यवाह-दूध-संधियाल-सद्धि संपरिबुडे सिवभई कुमारं सीहासणवरंसि पुरत्याभिमुहं, निसियावेद, निसियावेत्ता अट्ठसएणं सोवण्णिपाणं कलसाणं-जाव-अट्ठसएणं भोमेज्जागं कलसाणं सब्बिड्डीए-जाव-दंदुहि-णिग्घोसणाइयरवेणं महया-महया रायाभिसेगेणं अभिसिंचइ, अभिसिचित्ता पम्हलसुकुमालाए सुरभीए गंधकासाईए गायाई लुहेति, लूहेत्ता सरसेणं गोसीसचंदणेणं गायाई अणुलिपति एवं जहेव जमालिस्स अलंकारो Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy