SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ १२० वत्तियमुणिणा पुव्यपव्वइयभर हाईणं निरूवणं ४८१ एयं पुण्णपयं सोच्चा, अत्थ - धम्मोवसोहियं । भरहो वि भारहं वासं, चिच्चा कामाई पव्व ॥ ३४॥ सगरो वि सागरंतं, भरहवासं नराहिवो । इस्सरियं केवलं हिच्चा, दयाए परिनिव्वुडे ||३५|| चइत्ता भारहं वासं, चक्कवट्टी महिड्दिओ । पव्वज्जमभुवगओ, मधवं नाम महाजसो ॥ ३६ ॥ सकुमारो मर्णास्सिदो, चक्कवट्टी महिडिओ । पुत्तं रज्जे ठवेऊणं, सो वि राया तवं चरे ॥ ३७ ॥ चइत्ता भारहं वासं चक्कवट्टी महिडिओ । संति संतिकरे लोए, पत्तो इमगुत्तरं ॥ ३८ ॥ इक्खागरायवसभो, कुंथू नाम नरीसरो । विक्खायकित्ती भगवं पत्तो गइमणुत्तरं ॥ ३९॥ सागरंतं चइत्ताणं, भरहवासं नरेसरो । अरो य अरयं पत्तो पत्तो गइमणुत्तरं ॥४०॥ चइत्ता भारहं वासं, चइत्ता बलवाहणं । चइत्ता उत्तमे भोए, महापउमे तवं चरे ॥४१॥ एगच्छत्तं पसाहित्ता, महि माण- निसूरणो । हरिसेणो मणुस्सिदो, पत्तो गइमणुत्तरं ॥४२॥ अनिओ रायसहस्सेहि, सुपरिच्चाई दमं चरे । जयनामो जिणक्खायं, पत्तो गइमनुत्तरं ॥ ४३॥ दसण्णरज्जं मुदियं चइत्ताणं मुणी चरे । दसण्णभद्दो निक्खतो, सक्खं सक्केण चोइओ ॥ ४४ ॥ नमी नमेइ अप्पाणं, सक्खं सक्केण चोइओ । चइऊण गेहं वइदेही, सामणे पज्जुवट्टिओ ॥४५॥ करकंडू कलिंगेसु, पंचालेसु य दुम्मुहो । नमी राया विदेहेसु, गंधारेसु य नगई ॥ ४६ ॥ एए नदिवसभा, निक्खता जिणसासणे । पुत्ते रज्जे ठवेऊणं, सामण्णे पज्जुवट्टिया ॥ ४७ ॥ सो वीररायवतभो, चइत्ताण मुणी चरे । उदायणो पव्वइओ, पत्तो गइमणुत्तरं ॥ ४८ ॥ तहेव कासिया वि सेओ सच्चपरक्कमो । कामभोगे परिच्चज्ज, पहणे कम्ममहावणं ॥ ४९ ॥ तहेव विजओ राया, अणट्टा कित्ति पव्वए । रज्जं तु गुणसमिद्धं परहित महाजसो ॥५०॥ तहेवुग्गं तवं किच्चा, अव्वक्खित्तेणं चेयसा । महब्बलो रायरिसी, आदाय सिरसा सिरिं ।। ५१ ।। कहं धीरो अहेऊह, उम्मतो व महि चरे ? एए विसेसमादाय सूरा दढपरक्कमा ॥५२॥ अच्चतनियाणखमा, सच्चा मे भासिया वई । अतरसु तरंतेगे, तरिस्संति अणागया ॥ ५३ ॥ कहि धीरे अहेऊह, अत्तागं परियावसे । सव्वसंग - विणिम्मुक्के, सिद्धे भवइ नीरए ॥ ५४ ॥ ॥ति बेमि ॥ ४८२ धागे दुखंधो Jain Education International उत्तर० अ० १६ । ३६. महावीरतित्थे उसुधाररायाई छ समणा उसुयारनयरे पुरोहियपुत्ताई देवा भवित्ताण पुरे भवम्मि, केई चुया एगविमाणवासी । पुरे पुराणे उसुयारनामे, खाए समिद्धे सुरलोगरम् ॥१॥ सकम्मसेसेण पुराकएणं, कुलेसुदग्गेसु य ते पसूया । निव्विण्ण संसारभया जहाय, जिणिदमग्गं सरणं पवन्ना ॥ २ ॥ पुमत्तमागम्म कुमार दो वि, पुरोहिओ तस्स जसा य पत्ती । विसालकित्ती य तहो सुयारो, रायऽत्थ देवी कमलाबाई ८ ॥ ३॥ जाईसरणेण पुरोहियपुत्ताणं विरत्ती पव्वज्जासंकप्पो णिवेयणं च ४८३ जाई - जरा मच्चु - भयाभिभूया, बहिं विहाराभिनिविट्ट - चित्ता । संसार-चक्कस्स विमोक्खणट्ठा, दट्ठूण ते कामगुणे विरता ॥४॥ For Private Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy