SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ महावीरतित्थे सेणियनत्तू पउमसमणो अण्णे य १०९ तए णं सा पउभावई देवी अन्नया कयाइ तंसि तारिसगंसि वासघरंसि अन्भिन्तरओ सचित्तकम्मे-जाव-सीहं सुमिणे पासित्ताणं पडिबुद्धा। एवं जम्मणं, जहा महाबलस्स,-जाव-नामधेज-'जम्हा णं अम्हं इमे दारए कालस्स कुमारस्स पुत्ते पउमावईए देवीए अत्तए, तं होउ णं अम्हं इमरस दारगस्स नामधेज्जं पउमे पउमे"। सेसं जहा महाबलस्स । अट्टओ दाओ। -जाव-उप्पि पासायवरगए विहर।। पउमपव्वज्जा सामी समोसरिए। परिसा निग्गया। कूणिए निग्गए। पउमे वि जहा महाबले, निग्गए। तहेव अम्मापिइआपुच्छणा,-जाव-पव्वइए अणगारे जाए इरियासमिए-जाव-गुत्तबम्भयारी॥ तए णं से पउमे अणगारे समणस्त भगवओ महावीरस्स तहारूबाणं थेराणं अन्तिए सामाइयमाइयाई एक्कारस अङ्गाई अहिज्जइ। अहिज्जित्ता बहूहि चउत्थछट्टट्ठम-जाव-विहरइ ।। तए णं से पउमे अणगारे तेणं ओरालेणं, जहा मेहो, तहेव धम्मजागरिया, चिन्ता। एवं जहेव मेहो तहेव समणं भगवं आपुच्छित्ता विउले-जाव-पाओवगए समाणे तहारूवाणं थेराणं अन्तिए सामाइयमाइयाइं एक्कारस अङ्गाई, बहुपडिपुण्णाई, पंच वासाइं सामण्णपरियाए। मासियाए संलेहणाए टि भत्ताई। आणपुव्वीए कालगए। थेरा ओतिण्णा। भगवं गोयमे पुच्छइ, सामी कहेइ,-जाव ट्टि भत्ताई अणसणाए छेइत्ता आलोइयपडिक्कन्ते उड्ढं चन्दिम० सोहम्मे कप्पे देवताए उववन्ने । दो सागराइं॥ "से णं, भन्ते, पउमे देवे ताओ देवलोगाओ आउक्खएण"। पुच्छा। “गोयमा, महाविदेहे वासे, जहा दढपइन्नो,-जाव-अन्तं काहिइ"। कप्पव० अ०१। महावीरतित्थे सेणियनत्तणो महापउमाइसमणा ४४४ तेणं कालेणं तेणं समयेणं चम्पा नामं नयरी होत्था। पुण्णभद्दे चेइए। कणिए राया। पउमावई देवी। तत्थ णं चम्पाए नयरीए सेणि यस्स रन्नो भज्जा कूणियस्स रन्नो चुल्लमाउया सुकाली नामं देवी होत्था। तीसे णं सुकालीए पुत्ते सुकाले नाम कुमारे। तस्स णं सुकालस्स कुमारस्स महापउमा नाम देवी होत्था सुउमाल० । तए णं सा महापउमा देवी अन्नया कयाइ तंसि तारिसगसि, एवं तहेव, महापउमे नामं दारए-जाव-सिज्झिहिइ-जाव-सब्वदुक्खाणमंतं काहिइ। नवरं ईसाणे कप्पे उववाओ उक्कोसट्रिईओ। कप्पव० अ०२ । ४४५ एवं सेसा वि अट्ठ नेयव्वा । मायाओ सरिसनामाओ। कालाईणं दसण्हं पुत्ता आणुपुव्वीए--. दोण्हं च पञ्च चत्तारि तिण्हं तिहं च होन्ति तिण्णेव । दोण्हं च दोन्नि वासा सेणियनतूण परियाओ॥१॥ उववाओ आणुपुव्वीए-पढमो, सोहम्मे, बिइओ ईसाणे, तइओ सणकुमारे, चउत्थो माहिन्दे पञ्चमो बम्भलोए, छट्ठो लन्तए, सतमो महासुक्के, अट्ठमो सहस्सारे, नवमो पाणए, दसमो अच्चुए। सव्वत्थ उक्कोसटिई भाणियव्वा । महाविदेहे सिद्ध । कप्पव० अ० ३-१० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy