SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ २७. महावीरतित्थे सुणक्खत्ताइसमणा ४१७ तेणं कालेणं तेणं समएण काकंदी नयरी। जियसत्तू राया ।। तत्थ णं काकंदीए नयरीए भद्दा नामं सत्यवाही परिवसइ-अड्ढा-जाव-अपरिभूया ॥ तोसे णं भद्दाए सत्थवाहीए पुत्ते सुणक्खत्ते नामं दारए होत्था-अहीण-पडिपुण्ण-पंचेंदियसरीरे-जाव-सुरूवे पंचधाइपरिक्खित्ते जहा धण्णो तहेव। बत्तीसओ दाओ-जाव-उप्पि पासायवडेंसए विहरइ । तेणं कालेणं तेणं समएणं सामी समोसढे-जाव-समोसरणं। जहा धपणे तहा सुणक्खते वि निगए। जहा थावच्चापुत्तस्स तहा निक्खमणं-जाव-अणगारे जाए--इरियासमिए-जाव-गुत्तबंभयारी॥ तए णं से सुणक्खत्ते जं चेव दिवसं समणस्स भगवओ महावीरस्स अंतिए मुंडे भवित्ता अगाराओ अणगारियं पम्वइए तं चेव दिवसं अभिग्गहं तहेव-जाव-बिलमिव पष्णगभूएणं अप्पाणेणं आहारं आहारेइ, आहारेत्ता संजमेणं तवसा अप्पाणं भावमाणे विहरइ ॥ ४१८ सामी बहिया जगवयविहारं विहरइ । एक्कारस अंगाई अहिज्जइ, संजमेणं तवसा अप्पाणं भावेमाणे विहरइ ।। तए णं से सुणक्खत्ते अणगारे तेणं ओरालेणं तवोकम्मेणं जहा खंदओ अईव-अईव उवसोभेमाणे उबसोभेमाणे चिट्ठइ ॥ तेणं कालेणं तेणं समएणं रायगिहे नयरे । गुणसिलए चेइए। सेणिए राया। सामी समोसढे। परिसा निग्गया। राया निग्गओ। धम्मकहा। राया पडिगओ। परिसा पडिगया । ४१९ तए णं तस्स सुणक्खत्तस्स अणगारस्स अण्णया कयाइ पुवरत्तावरत्तकाले धम्मजागरियं जागरमागस्स इमेयारूवे अज्झथिए-जाव संकप्पे समुप्यज्जित्था, जहा खंदयस्स । बहू वासा परियाओ। गोयमपुच्छा। तहेव कहेइ-जाव-सब्वट्ठसिद्धे विमाणे देवत्ताए उववण्णे । तेतीसं सागरोवमाई ठिई। महाविदेहे वासे सिज्झिहिइ-जाव-सव्व दुक्खाणमंतं काहिइ ॥ अणत्त० ३० ३ अ०२। ४२० इसिदासादि-कहाणयनिद्देसो एवं सुणक्खत्तगमेणं सेसा वि अट्ठ अज्झयणा भाणियव्वा, नवरं-आणुपुबीए दोण्णि रायगिहे, दोण्णि साकेते, दोण्णि वणियग्गामे, नवमो हत्थिणपुरे, दसमो रायगिहे । नवण्हं भद्दाओ जणणीओ। नवण्ह वि बत्तीसओ दाओ। नवण्हं निक्खमणं थावच्चापुत्तस्स सरिसं । वेहल्लस्स पिया करेइ। छम्मासा वेहल्लए। नव धणे । सेसाणं बहू वासा। मासं संलेहणा। सव्वट्ठसिद्धे। सव्वे महाविदेहे सिज्झिस्संति-जाव-सव्वदुक्खाणमंतं करिस्संति ।। अणुत्त० १०३, अ० ३-१०। २८. महावीरतित्थे सुबाहुकुमारसमणे ४२१ सुबाहू भद्दनंदी य, सुजाए य सुवासवे। तहेव जिणदासे य, धणवई य महब्बले ॥ भद्दनंदी महच्चंदे, वरदत्त तहेव य॥१॥ सुबाहुकुमार जम्म-परिणयाई ४२२ तेणं कालेणं तेणं समएणं हत्थिसीसे नामं नयरे होत्था-रिथिमियसमिद्धे । वण्णओ॥ तस्स णं हत्थिसीसस्स बहिया उत्तरपुरथिमे दिसीभाए, एत्थ णं पुप्फकरंडए नाम उज्जाणे होत्था--सव्वोउय-पुप्फ-फल-समिद्धे वष्णओ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy