SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ महावीरतित्थे सत्थवाहपुत्ते धण्णे अणगारे १०३ "इमासि णं भंते! इंदमूहपायोक्खाणं चोट्सष्टं समणसाहस्सीणं कतरे अगणारे महादुक्करकारए बेव महाणिज्जरतराए जेय ?" "एवं खलु सेणिया ! इमासि णं इंदभूइपामोक्खाणं चोट्सहं समणसाहस्सीणं धण्णे अणगारे महादुक्करकारए चैव महाणिज्जरतराए चेव ।" " से केणटुणं भंते ! एवं बुच्चइ, इमासि णं इंदभूइपामोक्खाणं चोद्दसहं समणसाहस्सीणं धण्णे अणगारे महादुक्करकारए चेव महाणिज्जरतराए चेव ?" भगवओ उत्तरं ४१४ एवं खलु सेगिया! तेषं काले तेगं समए कामंदी नाम नपरी होत्या धगे दारए उप्पि पासाववडेंसए विहरद।" तए णं अहं अण्णा कवाई पुब्बाणपुब्बीए चरमाणे गामायुगामं वृहज्जमागे जेणेव कार्यदी नयरी जेगेव सहसंबवणे उज्जाणे तेव उबागए। अहापरूियं ओहं ओगिव्हिता संजमेनं तवसा अप्पानं भावेमाणे विहरामि परिसा निगगया। तहेब जाब-पम्बइए - जाव - बिलमिव पण्णगभूएणं अप्पाणेणं आहारं आहारेइ । धण्णस्स णं अणगारस्स सरीरवण्णओ सव्वो-जाव-तवतेयसिरीए अईव - अब उसीमेमाणे- सोमा चि "से तेण णं सेगिया ! एवं बुच्चर इमासि णं इंइपामोक्खाणं बोट्सहं समणसाहस्सोणं धष्णे अणगारे महाबुक्करकारए जेब महाणिज्जरतराए चेव ।। " सेणिएण धण्णस्स थवणा ४१५ लए णं से सेगिए राया समणस्स भगवन महावीरस्स अंतिए एवम सोचमा निसम्म ह सम भगवं महावीरं तिस्वृत्तो आयाहिण-पयाहिणं करेइ, करेत्ता वंदs नमसइ, वंदित्ता नर्मसित्ता जेणेव धण्णे अणगारे तेणेव उवागच्छइ, उवागच्छित्ता धणं अणगारं तिक्खुत्तो आग्राहिण-पयाहिणं करेइ, करेत्ता बंदइ नमसइ, वंदित्ता नर्मसित्ता एवं वयासी "धणे सि णं तुमं देवाणुप्पिया ! सुपुण्णे सि णं तुमं देवाणु प्पिया ! सुकयत्थे सि णं तुमं देवाणुप्पिया ! कथलक्खणे सि णं तुम देवापिया ! सुद्धे णं देवाणुप्पिया ! तव माणुस्सए जम्मजीवियफले" त्ति कट्टु वंदs नमसs, वंदित्ता नमसित्ता जेणेव सम भगवं महावीरे तेनेव उपागच्छड उदागष्ठिता समयं भगवं महावीरं तिक्खुतो आपाहिण-यवाहिणं करेड, करेता बंद नर्मसह, वंदित्ता नमसित्ता जामेव दिसं पाउन्भूए, तामेव दिसं पडिगए || धण्णस्स सव्वट्टसिद्ध-गमणं-महाविदेहे सिद्धी य ४१६ तए णं तस्स धण्णस्स अणगारस्स अण्णया कयाइ पुव्वरत्तावरत्तकाले धम्मजागरियं जागरमाणस्स इमेयारूवे अज्झथिए- जाव-संकपे समुज्जित्था एवं खलु अहं इमेणं जरालेणं तवोकम्मेणं धर्माणिसंतए जाए जहा बंद तव चिता आन्गं घेरे िसद्ध बिलं पव्वयं दुरूहइ । मासिया संलेहणा । नव मासा परियाओ - जाव - कालमासे कालं किच्चा उड्ढं चंदिमसूर-गहगण-नक्खत्ततारास्वा जाव-नव य गेवेज्जविमागपत्थडे उड्हें दूरं बीईवइत्ता सबसि विमाने देवताए उबवणे मेरा तहेब ओयति-जाव इसे से आधारभंड | भंते ति ! भगवं गोपने तहेब आपुच्छति, जहा बंदपरस भगवं वागरेइ-जाव-सम्बद्धसिद्धे विमाणे उबवण्णे ।। "धण्णस्स णं भंते! देवस्स केवइयं कालं ठिई पण्णत्ता ?" "गोयमा ! तेतीसं सागरोवमाई ठिई पण्णत्ता ।।" "से गं भंते! ताओ देवलगाओ कहि गल्छि गोयमा ! महाविदेहे वासे समद मुयिहि परिनिव्याहिद सम्यक्खाणमंत काहि । ? कहि ववजिहिद ?" Jain Education International For Private & Personal Use Only अणत्त० ६० ३ अ० १ । www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy