SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ १०० धम्मकहाणुओगे दुतीयो खंधो "इच्छामि णं भंते ! तुहि अब्भणुग्णाए समाणे जावज्जीवाए छटुंछ?णं अणिक्खित्तेणं आयंबिलपरिग्गहिएणं तवोकम्मेणं अप्पाणं भावेमाणे विहरित्तए छटुस्स वि य णं पारणयंसि कप्पइ मे आयंबिलं पडिगाहेत्तए, नो चेव णं अणायंबिलं । तं पि य संसट्ट, नो चेव ण' असंसट्ट। तं पि य णं उज्झियधम्मियं, नो चेव णं अणुज्झिय-धम्मियं । तं पि य जं अण्णे बहवे समण-माहण-अतिहिकिवण-वणीमगा नावखंति ।" "अहासुहं देवाणुप्पिया! मा पडिबंधं करेहि ॥" तए णं से धण्णे अणगारे समणेणं भगवया महावीरेणं अब्भणुण्णाए समाणे हट्ठतुट्ठ जावज्जीवाए छट्ठछ?णं अणिक्खित्तेणं आयंबिलपरिग्गहिएणं तवोकम्मेणं अप्पाणं भावमाणे विहरइ ।। तए णं से धणे अणगारे पढम-छट्ठखमणपारणयंसि पढमाए पोरिसोए सज्झायं करेइ, जहा गोयमसामी तहेव आपुच्छइ,-जावजेणेव काकंदी नयरी तेणेव उवागच्छइ, उवागच्छित्ता काकंदीए नयरीए उच्च-नीय-मज्झिमाई कुलाई घरसमुदाणस्स भिक्खायरियाए अडमाणे आयंबिलं पडिगाहेति, नो चेव णं अणायंबिलं । तं पि य संसटुं, नो चेव णं असंसटुं। तं पि य उज्झियधम्मियं, नो चेव णं अणुज्झिय-धम्मियं तं पि य जं अण्णे बहवे समण-माहण-अतिहि-किवण-वणीमगा नावखंति । तए णं से धणे अणगारे ताए अब्भुज्जयाए पययाए पयत्ताए पग्गहियाए एसणाए एसमाणे जइ भत्तं लभइ तो पाणं न लभइ, अह पाणं लभइ तो भत्तं न लभइ॥ तए णं से धण्णे अणगारे अदीणे अविमणे अकलुसे अविसादी अपरितंत-जोगी जयण-घडण-जोगचरिते अहापज्जतं समुदाणं पडिगाहे इ, पडिगाहेत्ता काकंदीओ नयरीओ पडिणिक्खमइ, पडिणिक्खमित्ता जहा गोयमे-जाव-पडिद सेइ । तए णं से धणे अणगारे समणेणं भगवया महावीरेणं अब्भणुग्णाए समाणे अमुछिए अगिद्धे अगढिए अणज्झोववरणे बिलमिव पण्णगभूएणं अप्पाणणं आहारं आहारेइ, आहारेत्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ ॥ तए णं समणे भगवं महावीरे अण्णया कयाइ कार्यवीओ नयरीओ सहसंबवणाओ उज्जाणाओ पडिणिक्खमइ, पडिणिक्खमित्ता बहिया जणवयविहारं विहरइ ॥ ४०८ तए णं से धण्णे अणगारे समणस्स भगवओ महावीरस्त तहारूवाणं थेराणं अंतिए सामाइयमाइयाई एक्कारस अंगाई अहिज्जइ, अहिज्जित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ॥ तए णं से धणे अणगारे तेणं ओरालेणं विउलेणं पयत्तेणं पग्गहिएणं कल्लाणेणं सिवेणं धन्नेणं मंगल्लेणं सस्सिरीएणं उदग्गेणं उदत्तेणं उत्तमेणं उदारेणं महाणुभागेणं तवोकम्मेणं सुक्के लुक्खे निम्मसे अट्ठिचम्मावगद्धे किडिकिडियाभूए किसे धमणिसंतए जाए यावि होत्था। जीवंजीवेणं गच्छइ, जीवंजीवेणं चिट्टइ, भासं भासित्ता वि गिलाइ, भासं भासमाणे गिलाइ, भासं भासिस्सामीति गिलाइ। से जहानामए कट्ठसगडिया इ वा पत्तसगडिया इ वा पत्त-तिल-भंडग-सगडिया इ वा एरंडकट्ठसगडिया इ वा, इंगालसगडिया इ वा उण्हे दिण्णा सुक्का समाणी ससदं गच्छइ, ससई चिट्ठइ, एवामेव धणे अणगारे ससई गच्छइ, ससई चिटुइ, उवचिए तवेणं, अवचिए मंस-सोणिएणं, यासणे विव भासरासिपडिच्छण्णे तवेणं, तेएणं, तव-तेयसिरीए अतीव-अतीव उवसोभेमाणे-उबसोभेमाणे चिट्ठइ॥ धण्णस्स तवजणिय-सरीरलावण्णं ४०९ धण्णस्स णं अणगारस्स पायाणं अयमेयारूवे तव-रूब-लावण्णे होत्था से जहानामए सुक्कछल्ली इ वा कट्ठपाउया इ वा जरग्गओवाहणा इ वा, एवामेव धणस्स अणगारस्स पाया सुक्का लुक्खा निम्मंसा अट्ठि-चम्म-छिरत्ताए पण्णायंति, नो चेव णं मंस-सोणियत्ताए। धण्णस्स णं अणगारस्स पायंगुलियाणं अयमेयारूवे-तवरूव-लावण्णे होत्थासे जहानामए कलसंगलिया इ वा मुग्गसंगलिया इ वा माससंगलिया इ वा तरुणिया छिण्णा उण्हे दिण्णा सुक्का समाणी मिलायमाणी-मिलायमाणी चिट्ठति, । एवामेव धण्णस्त अणगारस्स पायंगुलियाओ सुक्काओ लुक्खाओ निम्मंसाओ अट्ठि-वम्मछिरत्ताए पण्णायंति, नो चेव णं मंस-सोणियत्ताए॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy