SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ १७. बालतवस्सी मोरियपुत्ते तामली अणगारे भ. महावीरसमोसरणे ईसाणदेविदेण नट्टविही २६० तए णं समणे भगवं महावीरे अण्णया कयाइ मोयाओ नयरीओ नंदणाओ चेइयाओ पडिनिक्खमइ, पडिनिक्खमित्ता बहिया जणवय विहारं विहरइ॥ तेणं कालेणं तेणं समएणं रायगिहे नामं नगरे होत्था--वण्णओ-जाव-परिसा पज्जुवासइ॥ तेणं कालेणं तेणं समएणं ईसाणे देविदे देवराया ईसाणे कप्पे ईसाणवडेंसए विमाणे-जाव-दिव्वं देविढेि दिव्वं देवजुति दिव्वं देवाणुभागं दिव्वं बत्तीसइबद्धं नट्टविहिं उवदंसित्ता-जाब-जामेव दिसि पाउन्भूए, तामेव दिसि पडिगए । देवज्जुतिअणुपविसणविसये पण्हो समाहाणं च २६१ भंते ! त्ति भगवं गोयमे समणं भगवं महावीरं बंदइ नमसइ, वंदित्ता नमंसित्ता। एवं वदासी-- अहो गं भंते ! ईसाणे देविदे देवराया महिड्ढोए-जाव-महाणुभागे । ईसाणस्स णं भंते ! सा दिव्वा देविड्ढो दिव्वा देवज्जुती दिव्वे देवाणुभागे कहिं गते ? कहिं अणुपविठे ? गोयमा ! सरीरं गते, सरीरं अणुपविठे ॥ से केणट्ठणं भंते ! एवं वुच्चइ--सरीरं गते! सरीरं अणुपविट्ठ? गोयमा! से जहानामए कूडागारसाला सिया दुहओ लित्ता गुत्ता गुत्तदुवारा णिवाया णिवायगंभीरा। तीसे णं कूडागारसालाए अदूरसामंते, एत्थ णं महेगे जणसमूहे एगं महं अब्भवद्दलग वा वासवद्दलगं वा महावायं वा एज्जमाणं पासति, पासित्ता तं कूडागारसालं अंतो अणुपविसित्ता गं चिट्ठइ। से तेणठेणं गोयमा! एवं वुच्चति--सरीरं गते, सरीरं अणुपविठे। ईसाणदेविन्दस्स पुब्वभवो २६२ "ईसाणेणं भंते ! देविदेणं देवरण्णा सा दिव्वा देविड्ढी दिव्वा देवज्जुती दिब्वे देवाणुभागे किणा लद्धे ? किणा पत्ते ? किणा अभिसमण्णागए? के वा एस आसि पुब्वभवे ? किनामए वा? किंगोत्ते वा? कयरंसि वा गामंसि वा नगरंसि वा-जाव-सण्णिवेसंसि वा? कि वा दच्चा? किं वा भोच्चा? किं वा किच्चा? किं वा समायरित्ता? कस्स वा तहारूवस्स समणस्स वा माहणस्स वा अंतिए एगमवि आरियं धम्मियं सुवयणं सोच्चा निसम्म ? जं णं ईसाणेणं देविदेणं देवरण्णा सा दिव्वा देविड्ढी दिव्वा देवज्जुती दिब्वे देवाणुभागे लद्धे पत्ते अभिसमण्णागए ?" मोरियपत्ते तामली गाहावई तस्स य पाणामा पव्वज्जागहणाभिलासो २६३ एवं खलु गोयमा ! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे दीवे भारहे वासे तामलित्ती नामं नयरी होत्था--वण्णओ। तत्थ णं तामलित्तीए नयरीए तामली नाम मोरियपुत्ते गाहावई होत्था--अड्ढे-जाव-अपरिभूए यावि होत्था ॥ तए णं तस्स मोरियपुत्तस्स तामलिस्स गाहावइस्स अण्णया कयाइ पुव्वरत्तावरत्तकालसमयंसि कुटुंबजागरियं जागरमाणस्स इमेयारूवे अज्झथिए-जाव-समुप्पज्जित्था--"अत्थि ता मे पुरा पोराणाणं सुचिण्णाणं सुपरक्कंताणं सुभाणं कल्लाणाणं कडाणं कम्माणं कल्लाणफलवित्तिविसेसे, जेणाहं हिरण्णणं वड्ढामि सुवण्णणं वड्ढामि, धणेणं वड्ढामि, धण्णणं वड्ढामि, पुत्तेहि वड्ढामि, पसूहि वड्ढामि, विपुलधण-कणग-रयण-मणि-मोत्तिय-संख-सिल-प्पवाल-रत्तरयण-संतसारसावएज्जेणं अतीव-अतीव अभिवड्ढामि, तं किं णं अहं पुरा पोराणाणं सुचिण्णाणं सुपरक्कंताणं सुभाणं कल्लाणाणं कडाणं कम्माणं एगंतसोखयं उवेहमाणे विहरामि? Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy