________________
महावीरतित्थे उसहदत्त-देवाणंदाणं चरियं
भ. महावीरेण धम्मकहण २५५ तए णं समणे भगवं महावीरे उसभदत्तस्स माहणस्स देवाणंदाएं माहणीए तीसे य मतिमहालियाए इसिपरिसाए-जाव-जोयणणी
हारिणा सरेण अद्धमागहाए भासाए भासइ--धम्म परिकहेइ-जाव-परिसा पडिगया ।
उसहदत्तस्स पव्वज्जाभिलासो २५६ तए णं से उसभदत्ते माहणे समणस्स भगवओ महावीरस्स अंतियं धम्म सोच्चा निसम्म हट्टतुझें उढाए उठेइ, उद्वैत्ता समणं
भगवं महावीरं तिक्खुतो आयाहिण-पयाहिणं करेइ, करेत्ता वंदइ नमसइ, वंदित्ता नमंसित्ता एवं वदासी-- एवमेयं भंते ! -जाव--से जहेयं तुम्भे वदह त्ति कट्ट उत्तरपुरथिम दिसिभागं अवक्कमति, अवक्कमित्ता सयमेव आभरणमल्लालंकारं ओमयइ, ओमुइत्ता सयमेव पंचमुट्टियं लोयं करेइ, करेत्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिण-पयाहिणं करेइ, करेत्ता बंदइ नमसइ, वंदित्ता नमंसित्ता एवं वयासी-- आलित्ते णं भंते ! लोए, पलिते णं भंते ! लोए, आलित-पलिते णं भंते ! लोए जराए मरणेण य । एवं जहा खंदओ तहेव पव्वइओ॥
भ. महावीरेण उसहदत्तस्स पव्वायणा २५७ तए णं समणे भगवं महावीरे उसभदत्तं माहणं सयमेव पव्वावेइ, सयमेव मुंडावेइ, सयमेव सेहावेइ, सयमेव सिक्खावेइ, सयमेव
आयारगोयरं विणय-वेणइये चरण-करणजायामायावत्तियं धम्ममाइक्खइ"एवं देवाणुप्पिया गंतव्वं, एवं चिट्ठियव्वं, एवं निसीइयव्वं, एवं तुयट्टियव्वं, एवं भुंजियव्वं, एवं भासियव्वं एवं उद्याय-उदाय पाहिं भूएहि जीहि सत्तेहि संजमेणं संजमियव्वं अस्सिं च णं अट्ठे णो किंचि वि पमाइयव्वं ।"
२५८
२५९
उसहदत्तस्स सिद्धी तए णं से उसभदत्ते माहणे समणस्स भगवओ महावीरस्स इमं एयारूवं धम्मियं उवएसं सम्मं संपडिवज्जई - जाव - सामाइयमाइयाई एक्कारस अंगाई अहिज्जइ, अहिज्जित्ता बहूहि चउत्थ-छट्टट्ठम-दसम-दुवालसेहि, मासद्धमासखमणेहि विचित्तहि तवोकम्मेहि अप्पाणं भावमाणे बहूई वासाइं सामण्णपरियागं पाउणइ, पाउणित्ता मासियाए संलेहणाए अत्ताणं झूसेइ, झूसेत्ता सट्टि भत्ताई अणसणाए छेदेइ, छेदेत्ता जस्सट्टाए कीरति नग्गभावे-जाव-तमढें आराहेइ, आराहेत्ता चरमेहिं उस्सास-नीसासेहि सिद्ध बुद्धे मुक्के परिनिव्वुड़े सव्वदुक्खप्पहीणे ॥ देवाणंदाए वि पव्वज्जा सिद्धी य तए णं सा देवाणंदा माहणी समणस्स भगवओ महावीरस्स अंतियं धम्म सोच्चा निसम्म हद्वतुट्ठा समणं भगवं महावीरं तिक्खत्तो आयाहिण-पयाहिणं करेइ, करेत्ता वंदइ नमसइ, वंदित्ता नमंसित्ता एवं वयासी-- एवमेयं भंते ! तहमेयं भंते ! एवं जहा उसभदत्तो तहेव-जाव-धम्ममाइक्खियं ॥ तए णं समणे भगवं महावीरे देवाणंदं माहणि सयमेव पवावेइ, पव्वावेत्ता सयमेव अज्जचंदणाए अज्जाए सीसिणित्ताए दलयइ॥ तए णं सा अज्जचंदणा अज्जा देवाणंदं माहणि सयमेव मुंडावेति, सयमेव सेहावेति। एवं जहेव उसभदत्तो तहेव अज्जचंदणाए अज्जाए इमं एयारूवं धम्मियं उबदेसं सम्म संपडिवज्जइ, तमाणाए तहा गच्छइ-जावसंजमेणं संजमति ॥ तए णं सा देवाणंदा अज्जा अज्जचंदणाए अज्जाए अंतियं सामाइयमाइयाई एक्कारस अंगाई अहिज्जइ, अहिज्जित्ता बहूहि चउत्थछट्टम-दसम-दुवालसेहि, मासद्धमासखमहि विचितेहिं तवोकम्मेहि अप्पाणं भावेमाणी बहूई वासाई सामण्णपरियागं पाउणइ, पाउणित्ता मासियाए संलेहणाए अत्ताणं झूसेइ, झूसेत्ता सट्ठि भत्ताई अणसणाए छेदेइ, छेदेत्ता चरमेहि उस्सास-नीसासेहि सिद्धा बुद्धा मुक्का परिनिन्वुडा सव्वदुक्खप्पहीणा ॥
भग० स-९, उ० ३३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org