SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ महावीरतित्थे उसहदत्त-देवाणंदाणं चरियं पुढवी साली जवा चेव, हिरणं पसुभिस्सह । पडिपुण्णं नालमेगस्स, इइ विज्जा तवं चरे॥४९॥ एयमलृ निसामित्ता, हेऊ-कारण-चोइओ। तओ नमि रापरिसिं, देविदो इणमब्बवी ॥५०॥ (१०) अच्छेरयमन्भुदए, भोए चयसि पत्थिवा। असंते कामे पत्थेसि, संकप्पेण विहन्नसि ॥५१॥ एयमढें निसामित्ता, हेऊ-कारण-चोइओ। तओ नमी रायरिसी, देविदं इणमब्बवी ॥५२॥ सल्लं कामा विसं कामा, कामा आसीविसोवमा। कामे पत्थेमाणा, अकामा जंति दुग्गइं॥५३॥ अहे वयइ कोहेणं, माणेणं अहमा गई । माया गइपडिग्घाओ, लोहाओ दुहओ भयं ॥५४॥ २४९ अवउज्झिऊण माहणरूवं, विउरुविऊण इंदत्तं। वंदइ अभित्थुणंतो, इमाहि महुराहि वहिं ॥५५॥ अहो ते निज्जिओ कोहो, अहो माणो पराजिओ। अहो ते निरक्किया माया, अहो लोहो वसीकओ॥५६॥ अहो ते अज्जवं साहु ! अहो ते साहु ! मद्दवं । अहो ते उत्तमा खंती, अहो ते मुत्ति उत्तमा ॥७॥ इहं सि उत्तमो भंते, पेच्चा होहिसि उत्तमो। लोगुत्तमुत्तमं ठाणं, सिद्धि गच्छसि नीरओ॥८॥ एवं अभित्थुणंतो, रायरिसिं उत्तमाए सद्धाए। पयाहिणं करेंतो, पुणो पुणो वंदए सक्को ॥५९ ॥ तो बंदिऊण पाए, चक्कं-कुस-लक्खणे मुणिवरस्स। आगासेणुप्पइओ, ललिय-चवल-कुंडल-तिरीडी॥६०॥ नमो नमेइ अप्पाणं, सक्खं सक्केण चोइओ। चइऊण गेहं वइदेही, सामण्णे पज्जुवट्ठिओ ।।६१॥ एवं करेंति संबुद्धा, पंडिया पवियक्खणा। विणियटुंति भोगेसु, जहा से नमी रायरिसि ॥६२॥ ॥ति बेमि ॥ उत्त० अ०९। १६. महावीरतित्थे उसहदत्त-देवाणंदाणं चरियं २५० माहणकुंडग्गामे उसहदत्तो माहणो तेणं कालेण तेणं समएणं माहणकुंडग्गामे नयरे होत्था-वण्णओ। बहुसालए चेइए--वण्णओ। तत्थ णं माहणकुंडग्गामे नयरे उसमदत्त नामं माहणे परिवसइ--अड्ढे-जाव-अपरिभूए रिब्वेद-जजुब्वेद-सामवेद-अथव्वणवेद-जाव-अण्णेसु य बहूसु बंभण्णएसु नयेसु सुपरिनिट्ठिए समणोवासए अभिगयजीवाजीवे उवलद्धपुण्णपावे - जाव - अहा-परिग्गहिएहि तवोकम्मेहि अप्पाणं भावेमाणे विहरइ। उसहदत्तस्स भारिया देवाणंदा तस्स णं उसभदत्तस्स माहणस्स देवाणंदा नाम माहणी होत्था--सुकुमालपाणिपाया-जाव-पियदंसणा सुरूवा समणोवासिया अभिगयजीवाजीवा उवलद्धपुण्णपावा-जाव-अहापरिग्गहिएहि तवोकम्मेहि अप्पाणं भावमाणी विहरइ॥ उसहदत्त-देवाणंदाणं महावीरदसणाभिलासो तेणं कालेणं तेणं समएणं सामी समोसढे । परिसा पज्जुवासइ॥ तए णं से उसभदत्ते माहणे इमोसे कहाए लद्धढे समाणे हट्टतुट्ठचित्तमाणदिए-जाव-हियए जेणेव देवाणंदा माहणी तेणेव उवागच्छति, उवागच्छित्ता देवाणंदं माहणि एवं वयासी"एवं खलु देवाणुप्पिए ! समणे भगवं महावीरे आदिगरे -जाव - सव्वण्णू सव्वदरिसी आगासगएणं चक्केणं-जाव-सुहंसुहेणं विहरमाणे बहुसालए चेइए अहापडिरूवं ओग्गहं ओगिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ। तं महप्फलं खलु देवाणुप्पिए ! तहारूवाणं अरहंताणं भगवंताणं नामगोयस्स वि सवणयाए, किमंग पुण अभिगमण-बंदण-नमंसणपडिपुच्छण-पज्जुवासणयाए ? एगस्स वि आरियस्स धम्मियस्स सुवयणस्स सवणयाए, किमंग पुण विउलस्स अट्ठस्स गहणयाए ? ध० क०६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy