SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ धम्मकहाणुओगे दुतीयो खंधो वित्तए त्ति कट्ट एवं संपेहेइ, संपेहेत्ता परिव्वायगसहस्सेणं सद्धि जेणेव सोगंधिया नगरी जेणेव परिव्वायगावसहे तेणेव उवागच्छह, उवागच्छित्ता परिव्वायगावसहंसि भंडगनिक्खेवं करेइ, करेत्ता धाउरत्त-वत्थ-पवर परिहिए पविरल-परिव्वायगेणं सद्धि संपरिखुडे परिव्वायगावसहाओ पडिनिक्खमइ, पडिनिक्खमित्ता सोगंधियाए नयरीए मजसंमज्झेणं जेणेव सुदंसणस्सगिहे जेणेव सुदंसणे तेणेव उवागच्छइ ॥ तए णं से सुदंसणे तं सुयं एज्जमाणं पासइ, पासित्ता नो अब्भुट्ठइ न पच्चुग्गच्छई नो आढाइ नो बंदइ तुसिणीए संचिट्ठइ । तए णं से सुए परिव्वायए सुदंसणं अणब्भुट्ठियं पासित्ता एवं वयासीतुम णं सुदंसणा! अण्णया मम एज्जमाणं पासित्ता अब्भुट्ठसि पच्चुग्गच्छसि आढासि वंदसि, इयाणि सुदंसणा! तुम मम एज्जमाणं पासित्ता नो अब्भुट्ठसि नो पच्चुग्गच्छसि नो आढासि नो वंदसि । तं कस्स गं तुमे सुदंसणा! इमेयारूवे विणयमूले धम्मे पडिवणे ? १८६ ता तए णं से सुदंसणे सुएणं परिव्वायगेणं एवं वुत्ते समाणे आसणाओ अब्भ टुइ, अब्भुट्ठता करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलि कटु सुयं परिवायगं एवं वयासी-एवं खलु देवाणुप्पिया! अरहओ अरिट्टनेमिस्स अंतेवासी थावच्चापुत्ते नाम अणगारे पुवाणुपुति चरमाणे गामाणुगामं दूइज्जमाणे इहमागए इह चेव नीलासोए उज्जाणे विहरइ। तस्स णं अंतिए विणयमूले धम्मे पडिवण्णे ॥ तए णं से सुए परिवायए सुदंसणं एवं वयासी"तं गच्छामो णं सुदंसणा! तव धम्मायरियस्स थावच्चापुत्तस्स अंतियं पाउन्भवामो, इमाइं च णं एयारूवाइं अट्ठाई हेऊइं पसिणाई कारणाइं वागरणाई पुच्छामो। तं जइ मे से इमाइं अट्ठाई हेऊई पसिणाई कारणाइं वागरणाई वागरेइ, तओ णं वंदामि नमसामि । अह मे से इमाइं अट्ठाई हेऊई पसिणाइं कारणाई वागरणाई नो वागरेइ, तओ णं अहं एएहि चेव अहिं हेहि निप्पटपसिणवागरणं करिस्सामि ॥ सुयस्स थावच्चापुत्तेण सह संवादो १८७ तए णं से सुए परिव्वायगसहस्सेणं सुदंसणेण य सेट्ठिणा सद्धि जेणेव नीलासोए उज्जाणे जेणेव थावच्चापुत्ते अणगारे तेणेव उवा गच्छइ, उवागच्छित्ता थावच्चापुत्तं एवं वयासी"जत्ता ते भंते ? जवणिज्जं ते (भंते ) ? अव्वाबाहं (ते भंते )? फासुयं विहारं (ते भंते ?)" 6ए ण से थावच्चापुत्ते अणगारे सुएणं परिव्वायगेणं एवं वुत्ते समाणे सुयं परिव्वायगं एवं वयासी-"सुया ! जत्तावि मे जवणिज्ज पि में अव्वाबाहं पि मे फासुयं विहारं पि में"। जत्ताइपदविचारणा तए णं से सुए थावच्चापुत्तं एवं वयासी--कि ते भंते ! जत्ता ? सुया! जण्णं मम नाण-दसण-चरित्त-तव-संजममाइएहिं जोएहि जयणा, से तं जत्ता। से कि ते भंते ! जवणिज्जं? सुया ! जवणिज्जे दुविहे पण्णत्ते, तं जहाइंदियजवणिज्जे य नोइंदियजवणिज्जे य। से कि तं इंदियजवणिज्जे? सुया! जणं ममं सोतिदिय-क्खिदिय-धाणिदिय-जिभिदिय-फासिदियाई निरुवहयाई वसे वटुंति, से तं इंदियजवणिज्जे। से कि तं नोइंदियजवणिज्जे? सुया! जण्णं मम कोह-माण-माया-लोभा खोणा उवसंता नो उदयंति, से तं नोइंदियजवणिज्जे। से कि ते भंते ! अव्वाबाहं ? सुया ! जण्णं मम बाइय-पित्तिय-सिभिय-सन्निवाइया विविहा रोगायंका नो उदीरेंति, से तं अव्वाबाहं । से कि ते भंते! फासुयं बिहारं? Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy