SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ अरिहने मितित्थे थाबच्चापुत्ते अण्णे य सुदंसणस्स सोयमूलय-धम्मपडिवत्ती १८१ तए णं से सुदंसणे सुयस्स अंतिए धम्म सोच्चा हट्ठतु8 सुयस्स अंतियं सोयमूलयं धम्म गेण्हइ, गेण्हिता परिव्वायए विउलेणं असण पाण-खाइम-साइमेणं पडिलाभमाणे संखसमएणं अप्पाणं भावेमाणे विहरइ ॥ तए णं से सुए परिव्वायए सोगंधियाओ नयरीओ निग्गच्छाइ, निग्गच्छित्ता बहिया जणवयविहार विहर॥ सोयमलधम्मविसए थावच्चापुत्तस्स सुदंसणेण संवादो चाउज्जामियधम्मोवएसोय १८२ तेणं कालेणं तेणं समएणं थावच्चापुत्तस्स समोसरणं । परिसा निग्गया। सुदंसणो वि णीह। थावच्चापुत्तं वंबइ नमसइ, वंदित्ता नमंसित्ता एवं वयासी–तुम्हाणं किमूलए धम्मे पण्णते? तए णं थावच्चापुत्ते सुदंसणेणं एवं वुत्ते समाणे सुदंसणं एवं वयासी-सुदंसणा! विणयमूलए धम्मे पण्णत्ते। से विय विणए दुविहे पण्णत्ते, तं जहा--अगार-विणए अणगा रविणए य। तत्थ णं जे से अगारविणए, से णं पंच अणुव्वयाई, सत्त सिक्खावयाइं एक्कारस उवासगपडिमाओ। तत्थ णं जे से अणगारविणए, से णं चाउज्जामा, तं जहा-सव्वाओ पाणाइवायाओ वेरमणं, सब्वाओ मुसावायाओ वेरमणं सव्वाओ अविण्णादाणाओ बेरमणं, सव्वाओ बहिद्धादाणाओ वेरमणं । इच्चेएणं दुविहेणं विणयमूलएणं धम्मेणं आणुपुष्वणं अट्ठकम्मपगडीओ खबत्ता लोयग्गपट्ठाणा भवंति ॥ १८३ तए णं थावच्चापुत्ते सुदंसणं एवं वयासी-तुन्भण्णं सुदंसणा! किमूलए धम्मे पण्णत्ते ? अम्हाणं देवाणुप्पिया! सोयमलए धम्मे पण्णत्ते -जावखलु जीवा जलाभिसेय-पूयप्पाणो अविग्घेणं सग्गं गच्छति ॥ तए णं थावच्चापुत्ते सुदंसणं एवं वयासी"सुदंसणा! से जहानामए केह पुरिसे एग महं रुहिरकयं वत्थं रुहिरेण चेव धोवेज्जा, तए णं सुदंसणा! तस्स रुहिरकयस्स वत्यस्स रुहिरेण चेव पक्खालिज्जमाणस्स अस्थि काइ सोही? नो इण? सम?। एवामेव सुदंसणा! दुब्भं पि पाणाइवाएणं-जाव-बहिबादाणेणं नत्थि सोही, जहा तस्स रुहिरकयस्स वत्थस्स रहिरेणं चेव पक्खालिज्जमाणस्स नत्थि सोही। सुदंसणा ! से जहानामए केइ पुरिसे एगं महं रुहिरकयं वत्थं सज्जिय-खारेणं आलिंपइ, आलिंपित्ता पयणं आरुहेइ आरुहेत्ता उण्हं गाहेइ, तओ पच्छा सुद्धणं वारिणा धोवेज्जा। से नूणं सुदंसणा ! तस्स रुहिरकयस्स वत्थस्स सज्जिय-खारेणं अणुलित्तस्स पयणं आरुहियस्स उण्हं गाहियस्स सुद्धेणं वारिणा पक्खालिज्जमाणस्स सोही भवइ ? हंता भवइ । एवामेव सुदंसणा! अम्हं पि पाणाइवायवेरमणेणं-जाव-बहिद्धादाणवेरमणेणं अत्यि सोही, जहा या तस्स रुहिरकयस्स वत्थस्स सज्जियखारेणं अणुलित्तस्स पयणं आरुहियस्स उण्हं गाहियस्स सुद्धणं वारिणा पक्खालिज्जमाणस्स अत्थि सोही ॥ सुदंसणस्स विणयमूलय-धम्मपडिवत्ती १८४ तत्थ णं सुदंसणे संबुद्धे थावच्चापुत्तं वंदइ नमसइ, वंवित्ता नमंसित्ता एवं वयासी-- इच्छामि णं भंते ! तुभं अंतिए धम्म सोच्चा जाणित्तए। तए णं थावच्चापुत्ते अणगारे सुदंसणस्स तोसे य महइमहालियाए महच्चपरिसाए चाउज्जामं धम्मं कहेइ, तं जहा-- सव्वाओ पाणाइवायाओ वेरमणं, सव्वाओ मुसाबायाओ वेरमणं, सव्वाओ अदिण्णादाणाओ वेरमणं, सव्वाओ बहिद्धादाणाओ बेरमणं-जावतए णं से सुवंसणे समणोवासए जाए-अभिगयजीवाजीवे-जाव-समणे निग्गंथे फासुएसणिज्जेणं असण-पाण-खाइम-साइमेणं वत्यपडिग्गह-कंबल-पायपुंछणेणं ओसह-भेसज्जेणं पाडिहारिएण य पीढ-फलग-सेज्जा-संथारएणं पडिलाभेमाणे विहरइ ॥ सुयेण सुदसणस्स पडिसंबोधो १८५ तए णं तस्स सुयस्स परिव्वायगस्स इमोसे कहाए लट्ठस्स समाणस्स अयमेयाहवे अज्झथिए-जाव-संकप्पे समुप्पज्जित्था-एवं खलु सुदंस णेणं सोयधम्मं विप्पजहाय विणयमूले धम्मे पडिवण्णे, तं सेयं खलु मम सुदंसणस्त दिद्धि वामेत्तए पुणरवि सोयमूलए धम्मे आघ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy