SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ अरिट्टनेमितित्थे थावच्चापुत्ते अण्णे य १७१ थावच्चापुत्तस्स अभिनिक्खमणं १७० तए णं थावच्चापुत्तस्स अणुराएणं पुरिससहस्सं निक्खमणाभिमुहं व्हायं सव्वालंकारविभूसियं पत्तेयं-पत्तेयं पुरिससहस्सवाहिणीसु सिबियासु दुरुढं समाणं मित्त-नाइ-परिवुडं थावच्चापुत्तस्स अंतियं पाउन्भूयं ॥ तए णं से कण्हे वासुदेवे पुरिससहस्सं अंतियं पाउम्भवमाणं पासइ, पासित्ता कोडुंबियपुरिसे सद्दावेइ, सद्दावेत्ता एवं वयासी-"जहा मेहस्स निक्खमणाभिसेओ, खिप्पामेव भो देवाणुप्पिया ! अणेगखंभ-सयसशिविट्ठ-जाव-सीयं उवट्ठवह ॥ तए णं से थावच्चापुत्ते बारवतीए नयरीए मझमज्झणं निग्गच्छइ, निग्गच्छित्ता जेणेव रेवतगपब्वए जेणेव नंदणवणे उज्जाणे जेणेव सुरप्पियस्स जक्खस्स जक्खाययणे जेणेव असोगवरपायवे तेणेव उवागच्छइ, उवागच्छित्ता अरहओ अरिट्टनेमिस्स छत्ताइछत्तं पडागाइपडागं विज्जाहर-चारणे जंभए य देवे ओवयमाणे उप्पयमाणे पासइ, पासित्ता सोयाओ पच्चोरुहइ ॥ सिस्सभिक्खादाणं तए णं से कण्हे वासुदेवे थावच्चापुत्तं पुरओ काउं जेणेव अरहा अरिटुनेमी तेणेव उवागच्छति, उवागच्छित्ता अरहं अरिट्टनेमि तिक्खुत्तो आयाहिण-पयाहिणं करेति, करेत्ता वंदति नमसति, वंदित्ता नमंसित्ता एवं वयासी-एस णं देवाणुपिया ! थावच्चापुत्ते" थावच्चाए गाहावइणीए एगे पुत्ते इ8 कंते पिए मणुण्णे मणामे थेज्जे बेसासिए सम्मए बहुमए अणुमए भंडकरंडगसमाणे रयणे रयणभूए जीवियऊसासए हिययनंदिजणए उंबरपुप्फ पिव दुल्लहे सवणयाए, किमंग पुण दरिसणयाए ? से जहानामए उप्पले ति वा पउमे ति वा कुमुदे ति वा पंके जाए जले संवड्ढिए नोवलिप्पद पंकरएणं नोबलिप्पइ जलरएणं, एवामेव थावच्चापुत्ते कामेसु जाए भोगेसु संवड्ढिए नोवलिप्पइ कामरएणं नोवलिप्पइ भोगरएणं । एस णं देवाणुप्पिया ! संसारभविगे भीए जम्मण-जर-मरणाणं, इच्छइ देवाणुप्पियाणं अंतिए मुंडे भवित्ता अगाराओ अणगारियं पव्वइत्तए । अम्हे णं देवाणुप्पियाणं सिस्सभिक्खं दलयामो । पडिच्छंतु णं देवाणुप्पिया ! सिस्सभिक्खं" ॥ तए णं अरहा अरिटुनेमी कण्हेणं वासुदेवेणं एवं वुत्ते समाणे एयमट्ठ सम्म पडिसुणेइ ॥ तए णं से थावच्चापुत्ते अरहओ अरिटुनेमिस्स अंतियाओ उत्तरपुरत्थिमं दिसीभायं अवक्कमइ, सयमेव आभरण-मल्लालंकारं ओमुयइ। तए णं सा थावच्चा गाहावइणी हंसलक्खणेणं पडसाडएणं आभरण-मल्लालंकार पडिच्छइ, हार-वारिधार-सिंदुवार-छिन्नमुत्तावलिप्पगासाई अंसूणि विणिम्मुयमाणी-विणिम्मुयमाणी रोयमाणी-रोयमाणी कंदमाणी-कंदमाणी विलवमाणी-विलवमाणी एवं वयास:"जइयव्वं जाया ! घडियव्वं जाया ! परक्फमियव्वं जाया ! अस्सिं च णं अट्ठ नो पमाएयव्वं । अम्हंपिणं एसेव मग्गे भवउ त्ति कट्ट थावच्चा गाहावइणी अरहं अरिटुनेमि वंदति नमंसति, वंदित्ता नमंसित्ता जामेव दिसि पाउन्भूया तामेव दिसि पडिगया ॥" थावच्चापुत्तस्स पव्वज्जागहणं १७२ तए णं से थावच्चापुत्ते पुरिससहस्सेणं सद्धि सयमेव पंचमुट्ठियं लोयं करेइ, करेत्ता जेणामेव अरहा अरिटुनेमी तेणामेव उवागच्छइ, उवागच्छित्ता अरहं अरिट्टनेमि तिक्खुत्तो आयाहिण-पयाहिणं करेइ, करेत्ता बंदइ नमसइ-जाव-पव्वइए ॥ थावच्चापुत्तस्स अणगारचरिया १७३ तए णं से थावच्चापुत्ते अणगारे जाए-इरियासमिए-जाव-गुत्तबंभयारी अकोहे-जाव-निरुवलेवे, कंसपाईव मुक्कतोए-जाव-कम्मनिग्या यणट्ठाए एवं च णं विहरइ ॥ तए णं से थावच्चापुत्ते अरहओ अरिटुनेमिस्स तहारूवाणं थेराणं अंतिए सामाइयमाइयाइं चोद्दसपुब्वाइं अहिज्जइ, अहिज्जित्ता बहूहि चउत्थ-छट्ठद्वम-दसम-बुवालसेहिं मासद्धमासखमहं अप्पाणं भावेमाणे विहरइ ॥ थावच्चापुत्तस्स जणवयविहारो सेलगपुरे समोसरणं च १७४ तए णं अरहा अरिटुनेमी थावच्चापुत्तस्स अणगारस्स तं इन्भाइयं अणगार-सहस्सं सीसत्ताए दलयइ ॥ तए णं से थावच्चापुत्ते अण्णया कयाइं अरहं अरिट्टनेमि वंदइ नमसइ, वंदित्ता नमंसित्ता एवं वयासी--"इच्छामि गं भंते ! तुर्भेहि अब्भणण्णाए समाणे अणगारसहस्सेणं सद्धि बहिया जणवयविहारं विहरित्तए । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy