SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ अरिट्टिनेमितित्थे गजसुकुमालाइसमणा गयसुकुमालभारिया भविस्सइ त्ति सोमिलमाहणधूयाए कण्णतेउर-पक्खेवो १३४ तत्थ णं बारवईए नयरीए सोमिले नाम माहणे परिवसइ-अड्ढे-जाव-अपरिभूए रिउव्वेय-जाव-बंभण्णएसु य सत्थेसु सुपरिणिट्ठिए यावि होत्था ॥ तस्स सोमिल-माहणस्स सोमसिरी नामं माहणी होत्था--सूमालपाणिपाया-जाव-सुरूवा ॥ तस्स णं सोमिलस्स धूया सोमसिरीए माहणीए अत्तया सोमा नाम दारिया होत्था--सूमालपाणिपाया जाव सुरूवा, रूवेणं जोव्वर्णणं लावण्णणं उक्किट्ठा उक्किट्ठसरीरा यावि होत्था॥ तए णं सा सोमा दारिया अण्णया कयाइ व्हाया जाव विभूसिया, बहूहि खुज्जाहिं जाव महत्तरविंद-परिक्खित्ता सयाओ गिहाओ पडिणिक्खमइ, पडिणिक्खमित्ता जेणेव रायमग्गे तेणेव उवागच्छइ, उवागच्छित्ता रायमग्गंसि कणतिदूसएणं कीलमाणी चिट्ठइ ॥ १३५ तेणं कालेणं तेणं सभएणं अरहा अरिटुनेमी समोसढे । परिसा निग्गया । तए णं से कण्हे वासुदेवे इमोसे कहाए लद्धढे समाणे ण्हाए जाव विभूसिए गयसुकुमालेणं कुमारेणं सद्धि हत्थिखंधवरगए सकोरेंटमल्लदामेणं छत्तेणं धरिज्जमाणेणं सेयवरचामराहि उडुब्वमाणीहि बारवईए नयरीए मझमज्झेणं अरहओ अरिटुणेमिस्स पायबंदए निग्गच्छमाणे सोमं दारियं पासइ, पासित्ता सोमाए दारियाए रूवेण य जोव्वणेण य लावण्णेण य जायविम्हए कोडंबियपुरिसे सद्दावेइ सद्दावेत्ता एवं वयासी-- "गच्छह णं तुब्भे देवाणुप्पिया ! सोमिलं माहणं जायित्ता सोमं दारियं गेहह, गैण्हित्ता कपणंतेउरंसि पक्खिवह । तए णं एसा गयसुकुमालस्स कुमारस्स भारिया भविस्सइ ।" तए णं कोडुंबियपुरिसा तहेव पक्खिवंति ॥ १३६ तए णं से कण्हे वासुदेवे बारवईए नयरीए मझमझेगं निग्गच्छइ, निग्गच्छित्ता जेणेव सहसंबवणे उज्जाणे जेणेव अरहा अरिटुनेमी तेणेव उवागच्छइ, उवाच्छित्ता अरहं अरिटनेमि तिक्खुत्तो आयाहिण-पयाहिणं करेइ, करेत्ता वंदइ नमसइ, वंदित्ता नर्मसित्ता अरहओ अरिट्टनेमिस्स नच्चासन्ने नाइदूरे सुस्सूसमाणे नमसमाणे पंजलिउडे अभिमुहे विणएणं पज्जुवासइ । अरिट्टनेमिणा धम्मदेसणा १३७ तए णं अरहा अरिट्ठणेमी कण्हस्स वासुदेवस्स गयसुकुमालस्स कुमारस्स तीसे य महतिमहालियाए महच्चपरिसाए चाउज्जामं धम्म कहेइ, तं जहा-- सव्वाओ पाणाइवायाओ वेरमणं, सव्वाओ मुसावायाओ वेरमणं, सव्वाओ अदिण्णादाणाओ वेरमणं, सव्वाओ परिग्गहातो वेरमणं । कण्हे पडिगए ॥ गयसुकुमालस्स पव्वज्जासंकप्पो १३८ तए णं से गयसुकुमाले अरहओ अरिटुनेमिस्स अंतिए धम्म सोच्चा निसम्म हट्ठतु? अरहं अरिट्ठनेमि तिक्खुत्तो आयाहिण-पयाहिणं करेइ, करेत्ता बंदइ नमसइ, वंदित्ता नमंसित्ता एवं वयासी-- "सद्दहामि णं भंते ! निग्गंथं पावयणं, · · ‘से जहेयं तुम्भे वयह । नवरं देवाणुप्पिया ! अम्मापियरो आपुच्छामि। तओ पच्छा मुंडे भवित्ताणं अगाराओ अणगारियं पव्वइस्सामि।" अहासुहं देवाणप्पिया ! मा पडिबंधं करेहि। गयसुकुमालस्स अम्मापिऊणं निवेदणं १३९ तए णं से गयसुकुमाले अरहं अरिट्टनेमि वंदइ नमसइ, वंदित्ता नमंसित्ता जेणामेव हत्थिरयणं तेणामेव उवागच्छइ, उवागच्छित्ता हत्थिखंधवरगए महया भड-चडगर-पहकरेणं बारवईए नयरोए मज्झमझेणं जेणामेव सए भवणे तेणामेव उवागच्छइ, उवागच्छित्ता हत्थिखंधाओ पच्चोरुहइ, पच्चोरुहिता जेणामेव अम्मापियरो तेणामेव उवागच्छए, उवागच्छित्ता अम्मापिऊणं पायवडणं करेइ, करेत्ता एवं वयासी-- Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy