SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ धम्मकहाणुओगे दुतीयो खंधो कण्हस्स चिताकारणपुच्छा १२७ इमं च णं कण्हे वासुदेवे व्हाए कयबलिकम्मे कयकोउय-मंगल-पायच्छित्ते सव्वालंकारविभूसिए देवईए देवीए पायवंदए हव्वमागच्छइ ॥ तए णं से कण्हे वासुदेवे देवई देवि पासइ, पासित्ता देवईए देवीए पायग्गहणं करेइ, करेत्ता देवई देवि एवं वयासी"अण्णया णं अम्मो! तुब्भे ममं पासेत्ता हवतुट्ठा जाव भवह, किण्णं अम्मो ! अज्ज तुब्भे ओहयमणसंकप्पा जाव झियायह?" देवईए चिताकारण-निवेदणं १२८ तए णं सा देवई देवी कण्हं वासुदेवं एवं वयासी-- एवं खलु अहं पुत्ता ! सरिसए जाव नलकूबर-समाणे सत्त पुत्ते पयाया, नो चेवणं मए एगस्स वि बालत्तणे अणुब्भूए। तुम पि य णं पुत्ता! छह-छह मासाणं ममं अंतियं पायदए हव्वमागच्छसि । तं धण्णाओ णं ताओ अम्मयाओ जाव झियामि । १३१ कण्हस्स देवाराहणं देवेण य कणीयसभायरभवणकहणं १२९ तए णं से कण्हे वासुदेवे देवई देवि एवं वयासी- . मा णं तुन्भे अम्मो! ओहयमणसंकप्पा जाव झियायह। अहण्णं तहा घत्तिस्सामि जहा णं ममं सहोदरे कणीयसे भाउए भविस्सति त्ति कटु देवई देवि ताहि इट्टाहि-जाव-वग्गूहि समासासेइ । तओ पडिणिक्खमइ, पडिणिक्खमित्ता जेणेव पोसहसाला तेणेव उवागच्छइ, उवागच्छित्ता पोसहसालं पमज्जइ, उच्चारपासवणभूमि पडिलेहेइ, दब्भसंथारगं दुरुहइ, दुहिता अट्ठमभत्तं पगिण्हइ, पगिण्हित्ता पोसहसालाए पोसहिए बंभयारी हरिणेगमेसि देवं मणसीकरेमाणे-मणसीकरेमाणे चिट्ठइ॥ १३० तए णं तस्स कण्हस्स वासुदेवस्स अट्ठमभत्ते परिणममाणे हरिणेगमेसिस्स देवस्स आसणं चलइ जाव अहं इहं हव्वमागए । संदिसाहि णं देवाणुप्पिया ! कि करेमि ? किं दलयामि? किं पयच्छामि ? किं वा ते हियइच्छियं? तए णं से कण्हे वासुदेवे तं हरिणेगमेसि देवं अंतलिक्खपडिवण्णं पासित्ता हट्ट पोसहं पारेइ, पारेत्ता करयलपरिगहियं सिरसावत्तं मत्थए अंजलि कटु एवं वयासी-- "इच्छामि णं देवाणुप्पिया ! सहोदरं कणीयसं भाउयं विदिग्णं ॥" तए णं से हरिणेगमेसी कण्हं वासुदेवं एवं वयासी-- "होहिइ णं देवाणुप्पिया! तव देवलोयचुए सहोदरे कणीयसे भाउए । से णं उम्मुक्क बालभावे विष्णयपरिणयमेत्ते जोव्वणगमणुप्पत्ते अरहओ अरिडणेमिस्स अंतियं मुंडे भवित्ता अगाराओ अणगारियं पव्वइस्सइ"-- कण्हं वासुदेवं दोच्चं पि तच्चं पि एवं वदइ, बदित्ता जामेव दिसं पाउन्भूए तामेव दिसं पडिगए। कण्हेण देवईए आसासणं १३२ तए णं से कण्हे वासुदेवे पोसहसालाओ पडिणिवत्तइ, पडिणिवत्तित्ता जेणेव देवई देवी तेणेव उवागच्छइ, उवागच्छित्ता देवईए देवीए पायग्गहणं करेइ, करेत्ता एवं वयासी-- "होहिइ णं अम्मो ! मम सहोदरे कणीयसे भाउए त्ति कटु देवई देवि ताहि इट्टाहि-जाव-वहि आसासेइ, आसासेत्ता जामेव दिवं पाउम्भूए तामेव दिवं पडिगए।" गयसुकुमालस्स जम्मो तए णं सा देवई देवी अण्णया कयाइ तंसि तारिसगंसि वासघरंसि जाव सोहं सुमिणे पासित्ता पडिबुद्धा जाव गब्भं परिवहइ॥ तए णं सा देवई देवी नवण्हं मासाणं जासुमण-रत्तबंधुजीवय-लक्खारस-सरसपारिजातक-तरूणदिवायर-समप्पभं सम्वणयणकंतसुकुमालपाणिपायं जाव सुरूवं गयतालुसभाणं दारयं पयाया। जम्मणं जहा मेहकुमारे जाव जम्हा गं अहं इमे दारए गयतालुसमाणे, तं होउ णं अम्हं एयस्स दारगस्स नामधेज्जे गयसुकुमाले॥ तए णं तस्स दारगस्स अम्मापियरे नाम करेंति--यसुकुमालो त्ति ! सेसं जहा मेहे जाव अलंभोगसमत्थे जाए यावि होत्था । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy