SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ ७. अरिटुनेमितित्थे अणीयसो कुमारो अण्णे य १०७ १.अणीयसे २. अणंतसेणे ३. अजियसेणे ४. अणिहयरिऊ ५. देवसेणे ६. सत्तुसेणे ७. सारणे ८. गए ९. समुद्दे १०. दुम्मुहे ११. कूवए १२. दारुए १३. अणाहिट्ठी॥ भद्दिलपुरे नागगाहावई तस्स य पुत्तो अणीयसो १०८ तेणं कालेणं तेणं समएणं भद्दिलपुरे नाम नगरे होत्था--वण्णओ। तस्स णं भद्दिलपुरस्स उत्तरपुरथिमे दिसीभाए सिरिवणे नामं उज्जाणे होत्था-वण्णओ, जियसत्तू राया। तत्थ णं भद्दिलपुरे नयरे नागे नाम गाहावई होत्था--अड्ढे-जाव-अपरिभूए॥ तस्स णं नागस्स गाहावइस्स सुलसा नाम भारिया होत्था-सूमाला-जाव-सुरूवा॥ १०९ तस्स णं नागस्स गाहावइस्स पुत्ते सुलसाए भारियाए अत्तए अणीयसे नाम कुमारे होत्था--सूमाले-जाव-सुरूवे पंचधाइपरिक्खित्ते जहा दढपइण्णे-जाव-गिरकंदरमल्लीणे विव चंपगवरपायवे णिव्वाघायंसि सुहंसुहेणं परिवड्ढइ ॥ तए णं तं अणीयसं कुमारं सातिरेगअट्ठवासजायं जाणित्ता अम्मापियरो कलायरियस्स उवणेति-जाव-भोगसमत्थे जाए यावि होत्था । तए णं तं अणीयसं कुमारं उम्मुक्कबालभावं जाणित्ता अम्मापियरो सरिसियाणं सरिव्वयाणं सरित्तयाणं सरिसलावण्ण-रूव-जोव्वणगुणोववेयाणं सरिसएहितो इन्भकुलेहितो आणिएल्लियाणं बत्तीसाए इब्भवरकण्णगाणं एगदिवसेणं पाणि गेण्हावेति ॥ तए णं से नागे गाहावई अणीयसस्स कुमारस्स इमं एयारूवं पोइदाणं दलयइ, तं जहाबत्तीस हिरण्णकोडीओ जहा महब्बलस्स-जाव-उप्पि पासायवरगए फुट्टमाणेहं मुइंगमत्थरहि भोगभोगाई भुंजमाणे विहरइ॥ अरिट्टनेमिसकासे अणीयसपव्वज्जा सत्तुंजे सिद्धी य ११० तेणं कालेणं तेणं समएणं अरहा अरिद्वनेमी जेणेव भद्दिलपुरे नयरे जेणेव सिरिवणे उज्जाणे तेणेव उवागच्छइ, उवागच्छिता अहा पडिरूवं ओग्गहं ओगिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ। परिसा निग्गया। तए णं तस्स अणीयसस्स कुमारस्स तं महा जणसदं च जणकलकलं च सुणेत्ता य पासेत्ता य इमेयारूवे अज्झथिए चितिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था। जहा गोयमे तहा अणगारे जाए, नवरं-सामाइयमाइयाई चोद्दस-पुन्वाइं अहिज्जइ । बीसं वासाइं परियाओ। सेसं तहेव-जाव-सेत्तुंजे पव्वए मासियाए संलेहणाए अत्ताणं झूसित्ता सट्टि भत्ताई अणसणाए छेदित्ता जाव केवलवरणाणदंसणं समुप्पाडेत्ता तओ पच्छा सिद्धे ॥ अंत० व० ३-अ० १ अणंतसेणकुमाराई अणगारा १११ एवं जहा अणीयसे । एवं सेसा वि । बत्तीसओ दाओ। वीसं वासा परियाओ। चोद्दस पुव्वा । सेत्तुंजे सिद्धा। अंत० व०३, अ०२-६ सारणकुमारसमणो ११२ तेणं कालेणं तेणं समएणं बारवईए नयरीए, जहा अणीयसे नवरं-वसुदेवे राया। धारिणी देवी। सीहो सुमिणे। सारणे कुमारे। . पण्णासओ दाओ। चोद्दस पुवा । वीसं वासा परियाओ। सेसं जहा गोयमस्स-जाव-सेत्तुंजे सिद्ध । अंत० व-३, अ०७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy