SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ बलदेव-वासुदेवसामण्णं १४३ ६२२ एएसि णं नवण्हं वासुदेवाणं नव पडिसत्तू होत्था, तं जहा- . अस्सग्गीवे तारए, मेरए महुकेढवे निसुंभे य । बलि पहराए तह रावणे य नवमे जरासंधे ॥१॥ एए खलु पडिसत्तू, कित्तीपुरिसाण वासुदेवाणं । सम्वे वि चक्कजोही सव्वे वि हया सचक्र्केहि ॥२॥ एक्को य सत्तमाए, पंच य छट्ठीए पंचमी एक्को । एक्को य चउत्थीए, कण्हो पुण तच्चपुढ़वीए ॥१॥ अणिदाणकडा रामा, सव्वे वि य केसवा नियाणकडा । उड्ढंगामी रामा, केसव सम्वे अहोगामी ॥२॥ अढतकडा रामा, एगो पुण बंभलोयकप्पंमि । एक्का से गब्भवसही, सिज्यिास्सइ आगमस्साणं ॥३॥ सम० सु० १५८। जंबुद्दीवे आगमिस्सुस्सप्पिणीए बलदेव-वासुदेवे पडुच्च विविहं परूवणं ६२३ जंबुद्दीवे णं दीवे भार हे वासे आगमिस्साए उस्सप्पिणीए नव बलदेव-वासुदेवपियरो भविस्सति । नव वासुदेवमायरो भविस्संति । नव बलदेवमायरो भविस्सति । नव दसारमंडला भविस्संति, तं जहाउत्तमपुरिसा मज्झिामपुरिसा पहाणपुरिसा । ओयंसी तेयंसी एवं सो चेव वण्णओ भाणियब्बो-जाव-नीलग-पीतगवसणा दुबे दुवे राम-कैसवा भायरो भविस्संति, तं जहागाहाओ-नंदे य नंदमित्ते, दोहबाहू तहा महाबाहू । अइबले महाबले, बलभद्दे य सत्तमे ॥ दुविठू य तिविटू य, आगमिस्साण विण्हुणो । जयंते विजये भद्दे, सुप्पभे य सुदंसणे ॥ आणंदे नंदणे पउमे, संकरिसणे य अपच्छिमे ॥ ६२४ एएसि णं नवण्हं बलदेव-वासुदेवाणं पुखभविया णव नामधेज्जा भविस्संति । नव धम्मायरिया भविस्संति । नव नियाणभूमीओ भविस्संति । नव नियाण कारणा भविस्संति । नव पडिसत्तू भविस्संति, तं जहागाहाओ-तिलए य लोहजंघे वइरजंघे, य केसरी पहराए । अपराइए य भीमे, महाभीमे य सुग्गीवे ॥ एए खलु पडिसत्तू कित्तीपुरिसाण वासुदेवाणं । सब्वे वि चक्कजोही, हम्मीहिती सचक्केहि ॥ ६२५ जंबुद्दीवे णं दीवे एरवए वासे आगमिस्साए उस्सप्पिणीए णव बलदेव-वासुदेवपियरो भविस्संति । णव वासुदेवमायरो भविस्संति । णव बलदेवमायरो भविस्संति । स दसारमंडला भविस्संति, तंजहाउत्तमपुरिसा मज्झिमपुरिसा पहाणपुरिसा-जाव-दुवे दुवे राम-केसवा भायरो भविस्संति । णव पडिसत्तू भविस्संति । णव पुत्वभवणामधेज्जा । णव धम्मायरिया । णव णियाणभूमीओ । णव णियाणकारणा । आयाए एरवए आगमिस्साए भाणियव्वा । एवं दोसु वि आगमिस्साए भाणियव्वा ॥ सम० सु. १५९॥ बलदेवाणमुच्चत्तं सव्वाउयं च ६२६ अयले णं बलदेवे असोई धणूई उड्ढं उच्चत्तेणं होत्था । सम० स० ८, सु० ३। ६२७ विजए णं बलदेवे तेवरि वाससयसहस्साई सम्वाउयं पालइत्ता सिद्ध बुद्धे मुत्ते अंतगडे परिणिबुडे सव्वदुक्खप्पहीणे । सम० स० ७३ सु० २। ६२८ सुप्पभे णं बलदेवे एकावण्णं बाससयसहस्साई परमाउं पालइत्ता सिद्ध बुद्ध मुत्ते अंतगडे परिणिबुडे सम्बदुक्खप्पहीणे ।। सम० स० ५१, सु० ४। १. ठाण० अ० ९, सु० ६७२। २. अंत० व० ५ अ० १ सु० ९। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy