SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ ११८ धरमकहाणुओगे पढमखंधे णामंकियसर दटठूण मागहतित्थाहिवइणो भरहसम्मुहमब्भुवगमणं ५०९ तए णं से मागहतित्थाहिवई देवे भवर्णसि सरं णिवइयं पासइ, पासित्ता आसुरुत्ते रुठे चंडिक्किए कुविए मिसिमिसेमाणे तिवलियं भिडि णिडाले साहरइ, साहरित्ता एवं वयासी"केस पं भो ! एस अपत्यियपत्थए दुरंत-पंत-लक्खणे होणपुग्ण-चाउद्दसे हिरि-सिरि-परिवज्जिए जे णं मम इमाए एयाणुरूवाए दिव्वाए देविड्ढोए दिव्वाए देवजुईए दिवेणं देवाणुभावेणं लद्धाए पत्ताए अभिसमण्णागयाए उप्पिं अप्पुस्सुए भवणंसि सरं णिसिरइ"त्ति कटु सीहासणाओ अन्भुठेइ अब्भुट्टित्ता जेणेव से णामाहयके सरे तेणेव उवागच्छइ, उवागच्छित्ता तं णामायंक सरं गेहइ, गेण्हित्ता णामक अणुप्पवाएइ, णामकं अणुप्पवाएमाणस्स इमे एयारूवे अज्झथिए चितिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था ५१० "उप्पण्णे खलु भो ! जंबुद्दीवे दीवे भारहे वासे भरहे णामं राया चाउरंतचक्कवट्टी तं जीयमेयं तीय-पच्चुप्पण्ण मणागयाणं मागह-तित्थकुमाराणं देवाणं राईणमुवत्याणियं करेत्तए । तं गच्छामि णं अहं पि भरहस्स रण्णो उवत्थाणियं करेमि" त्ति कट्टु एवं संपेहेइ, संपेहेत्ता हारं मउडं कुंडलाणि य कडगाणि य तुडियाणि य वत्थाणि य आभरणाणि य सरं च णामाहयक मागहतित्थोदगं च गेण्हइ, गिण्हित्ता ताए उक्किट्ठाए तुरियाए चवलाए चंडाए जइणाए सोहाए सिग्धाए उद्ध्याए दिव्वाए देवगईए वीईवयमाणे बीईवयमाणे जेणेव भरहे राया तेणेव उवागच्छइ, ५११ उवागच्छित्ता अंतलिक्खपडिवण्णे सखिंखिणियाइं पंचवण्णाई वत्थाई पवरपरिहिए करयलपरिग्गहियं दसणहं सिर-जाव अंजलि कटु भरहं रायं जएणं विजएणं वद्धावेइ, बद्धावित्ता एवं वयासी"अभिजिए णं देवाणुप्पिएहिं केवलकप्पे भरहे वासे पुरथिमेणं मागहतित्यमेराए, तं अहष्णं देवाणुप्पियाणं विसयवासी, अहण्णं देवाणुप्पियाणं आणत्तीकिंकरे, अहण्णं देवाणुप्पियाणं पुरथिमिल्ले अंतवाले, तं पडिच्छंतु णं देवाणुप्पिया ! ममं इमेयारूवं पीइदाणं' ति कटु हारं मउडं कुंडलाणि य कडगाणि य-जाव-मागहतित्थोदगं च उवणेइ । तए णं से भरहे राया मागहतित्थकुमारस्स देवस्स इमेयारूवं पीइदाणं पडिच्छइ, पडिच्छित्ता मागहतित्थकुमारं देवं सक्कारेइ सम्माणेई सक्कारिता सम्माणित्ता पडिविसज्जेइ । भरहस्स अट्ठमभत्तपारणं मागहतित्थाहिवदेवमुद्दिस्स अट्ठाहिय-महिमकरणादेसो य ५१२ तए णं से भरहे राया रहं परावत्तइ, परावत्तित्ता मागहतित्थेणं लवणसमुद्दाओ पच्चुत्तरइ, पच्चुत्तरित्ता जेणेव विजय खंधावारणिवेसे जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवाच्छइ, उवागच्छित्ता तुरए णिगिण्हइ, णिगिण्हित्ता रहं ठवेइ, ठवित्ता रहाओ पच्चोरुहइ, पच्चोरहित्ता जेणेव मज्जणघरे तेणेव उवागच्छइ, उवागच्छित्ता मज्जणघरे अणुपविसइ, अणुपविसित्ता-जाव-ससि व्व पियदसणे णरवई मज्जणघराओ पडिणिक्खमइ, पडिणिक्खमित्ता जेणेव भोयणमंडवे तेणेव उवागच्छइ, उवाच्छित्ता भोयणमंडवंसि सुहासणवरगए अट्ठमभत्तं पारेइ, पारित्ता भोयणमंडवाओ पडिणिक्खमइ, पडिणिक्खमित्ता जेणेव बाहिरिया उवठ्ठाणसाला जेणेव सोहासणे तेणेव उवागच्छइ, उवागच्छित्ता सीहासणवरगए पुरत्थाभिमुहे णिसीयइ, णिसीइत्ता अट्ठारस सेणिपसेणीओ सहावेइ, सहावित्ता एवं वयासी"खिप्पामेव भो देवाणुप्पिया ! उस्सुक्कं - उक्करं - जाव - मागहतित्थकुमारस्स देवस्स अट्ठाहियं महामहिमं करेह, करित्त। मम एयमाणत्तियं पच्चप्पिणह ।" तए णं ताओ अट्ठारस सेणिप्पसेणीओ भरहेणं रण्णा एवं बुत्ताओ सभाणीओ हट्ठ जाव करेंति, करित्ता एयमाणत्तिय पच्चप्पिणंति । चक्करयणस्स वरदामतित्थाभिमहप्पयाणं ५१३ तए णं से दिव्वे चक्करयणे वइरामयतुंबे लोहियक्खामयारए जंबूणयणेमीए, णाणा-मणि-खुरप्प-थाल-परिगए, मणि-मुत्ता जाल-भूसिए, सणंदिघोसे सखिंखिणीए दिव्वे, तरुण-रवि-मंडल-णिभे, णाणा-मणि-रयण-घंटियाजाल-परिक्खित्ते, सम्वोउयसुरभि-कुसुम-आसत्त-मल्लदामे अंतलिक्ख-पडिवण्ण-जक्ख-सहस्स-संपरिवुडे, दिव्व-तुडिय-सह-सण्णिणाएणं, पूरते चेव अंबरतलं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy