SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ तित्थयर-सामण्णं सहदिक्खियाणं संखा ४४४ एक्को भगवं वीरो, पासो मल्ली य तिहि-तिहि-सएहि । भयपि वासुपुज्जो, छहिं पुरिससहि निक्खंतो ॥१॥ उग्गाणं भोगाणं, राइण्णाणं च खत्तियाणं च । चहिं सहस्सेहिं उसभो, सेसा उ सहस्सपरिवारा ॥२॥ दिक्खापुव्वं तवो ४४५ सुमइत्थ णिच्चभत्तेण, णिग्गओ वासुपुज्ज चोत्येणं । पासो मल्ली वि य., अट्ठमेण सेसा उ छठेणं ॥१॥ सम० सु० १५७ । पढमभिक्खादायगा । पढमभिवखादायारो हारमा तह धम्ममिते यामदत्त य ॥२॥ ४४६ एएसि णं चउवोसाए तित्थगराणं चउवोसं पढमभिक्खादायारो होत्या, तं जहा सेज्जंसे बंभवत्ते, सुरिंदवत्ते य इंददत्ते य । तत्तो य धम्मसीहे, सुमित्त तह धम्ममित्ते य ॥१॥ पुस्से पुणव्वसू पुण्णणंद, सुणंदे जये य विजये य । पउमे य सोमदेवे, महिंददत्ते य सोमबत्ते य ॥२॥ अपराजिय वीससेणे, वीसतिमे होइ उसभसेणे य । दिण्णे वरदत्ते, घने बहुले य आणुपुव्वीए ॥३॥ एते विसुद्धलेसा, जिणवरभत्तीए पंजलिउडा य ।तं कालं तं समय, पडिलाभेई जिणवरिंदे ॥४॥ ४४७ पढमभिक्खाकालो संबच्छरेण भिक्खा, लद्धा उसभेण लोगणाहेण । सेसेहिं बीयदिवसे लद्धाओ पढमभिक्खाओ ॥१॥ उसभस्स पढमभिक्खा, खोयरसो आसि लोगणाहस्स । सेसाणं परमण्णं, अमयरसरसोवमं आसि ॥२॥ सर्वेसि पि जिणाणं, जहियं लद्धाओ पढमभिक्खातो । तहियं वसुधाराओ, सरीरमेत्तीओ बुढाओ ॥३॥ चेइयरुक्खा संगहणी गाहाओएतेसि णं चउबीसाए तित्थगराणं चउवीसं चेइयरुक्खा होत्था, तं जहाणग्गोह-सत्तिवण्णे, साले पियए पियंगु छत्ताहे। सिरिसे य गागरुक्खे, माली य पिलंखुरुक्खे य ॥१॥ तेंदुग पाडल जंबू, आसोत्ये खलु तहेव दधिवण्णे। गंदीरुक्खे तिलए अंबयरुक्खे असोगे य ॥२॥ चंपय बउले य तहा, वेडसिरुक्खे य वायईरुक्खे । साले य वड्ढमाणस्स, चेइयरुक्खा जिणवराणं ॥३॥ बत्तीसई धणूई, चेइयरुक्खो य वद्धमाणस्स । णिच्चोउगो असोगो, ओच्छण्णो सालरुक्णं ॥४॥ तिण्णेव गाउयाई, चेइयरुक्खो जिणस्स उसभस्स । सेसाणं पुण रुक्खा, सरीरतो बारसगुणा उ ॥५॥ सच्छत्ता सपडागा, सवेइया तोरणेहि उववेया। सुरअसुरगहलमहिया, चेइयरुक्खा जिणवराणं ॥६॥ पढमसिस्सा ४४९ एतेसि णं चउवीसाए तित्थगराणं चउवीसं पढमसीसा होत्था, तं जहा पढमेत्य उसभसेणे, बीए पुण होइ सोहसेणे उ । चारू य वज्जणाभे, चमरे तह सुन्वते विदग्भे ॥१॥ दिपणे वाराहे पुण, आणंदे गोथुभे सुहम्मे य । मंदर जसे अरिठे, चक्काउह सयंभु कुंभे य ॥२॥ ठाणं अ० ३, उ० ४, सु० २२९ । क. मल्ली णं अरहा अप्पसत्तमे मुंडे भवित्ता अगाराओ अणगारियं पब्वइए, तं जहा- मल्ली विदेहरायवरकण्णगा, पडिबुद्धी इक्खागराया, चंदच्छाये अंगराया, रुप्पी कुणालाधिपती, संखे कासीराया, अदीणसत्तु कुरुराया, जितसत्तु पंचालराया ।। ठाणं० अ० ७, सु० ५६४ नायाधम्मकहाए (4) पुण अद्वराजकुमारेहि सह मल्ली दिक्खियति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy