SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ धम्मकहाणुओगे पढमखंधे विमलवाहणे ति नाम ३८३ तए णं सतदुवारे नगरे बहवे राईसरतलवर - जाव - अण्णमण्णं सद्दाविति एवं वइस्संति-जम्हा गं देवाणुप्पिया ! अम्हं देवसेणस्स रण्णो सेए संखतलविमलसण्णिकासे चउद्देते हत्थिरयणे तं होउ णं अम्हं देवाणुप्पिया! देवसेणस्स रण्णो तच्चे वि नामषेज्जे विमलवाहणे । तए णं तस्स देवसेणस्स रण्णो तच्चे वि नामषेज्जे भविस्सइ विमलवाहणे । महापउमस्स पव्वज्जा ३८४ तए णं से विमलवाहणे राया तीसं वासाई अगारवासमजले वसित्ता अम्मापिईहिं देवत्तगहि गुरुमहत्तरएहि अब्भणुण्णाए समाणे उदुमि सरए संबुद्ध अणुत्तरे मोक्खमग्गे पुणरवि लोरांतिएहि जीयकप्पिहिं देवेहिं ताहिं इट्ठाहिं कंताहिं पियाहिं मणुष्णाहि मणामाहिं उरालाहि कल्लाणाहि घण्णाहिं सिवाहिं मंगल्लाहिं सस्सिरीआहिं वग्गूहि अभिणंदिज्जमाणे अभियुवमाणे य बहिया सुभूमिभागे उज्जाणे एगं देवदूसमादाय मुंडे भवित्ता अगाराओ अणगारिथं पव्वयाहिइ । उवसग्गसहणं ३८५ तस्स णं भगवंतस्स साइरेगाई दुवालस वासाई निच्चं वोसट्टकाए चियत्तदेहे जे केइ उवसग्गा उप्पज्जिस्संति तं जहा दिव्वा वा, माणुसा वा, तिरिक्खजोणिया वा ते उप्पण्णे सम्मं सहिस्सइ, खमिस्सइ तितिक्खिस्सइ, अहियासिस्सइ । तए णं से भगवं इरियासमिए भासासमिए-जाव - गुत्तबंभयारि अममे अकिंचणे छिण्णगंथे निरुवलेवे कंसपाइ व मुक्कतोए जहा भावणाए - जाव - सुहुयहुयासणे इव तेयसा जलंते। गाहाओ - कसे संखे जीवे, गगणे वाए य सारए सलिले । पुक्खरपत्ते कुमे, विहगे खग्ने य भारंडे ॥१॥ कुंजर वसहे सीहे, नगराया चेव सागरमखोभे । चंदे सूरे कणगे, वसुंधरा चेव सुहुयहुए ॥२॥ भगवत गहिएकविसं पडिबंधविरहो ३८६ नत्यि णं तस्स भगवंतस्स कत्थइ पड़िबंधे भवइ । से य पड़िबंधे चउब्विहे पण्णत्ते तं जहा - अंडएइ वा, पोयएइ वा, उग्गहिएइ वा, पागहिएइ वा । जं णं जं गं दिसं इच्छइ तं गं तं गं दिसं अपडिबद्धे सुचिभूए लहुभूए अणप्पगंथे संजमेणं अप्पाणं भावमाणे विहरिस्सइ तस्स णं भगवंतस्स अणुत्तरेणं नाणेणं, अणुत्तरेणं दंसणेणं, अणुत्तरेणं चरिएणं एवं आलएणं विहारेणं अज्जवे मद्दवे लाघवे खंती मुत्ती गुत्ती सच्च-संजम-तव-गुणसुचरियसोवचियफलपरिनिव्वाणमग्गेणं अप्पाणं भावमाणस्स झाणंतरियाए बट्टमाणस्स अणंते अणुत्तरे निव्वाधाए - जाव - केवलवरनाणदंसणे समुप्पजिहिति । केवलनाणं दंसणं च ३८७ तए णं से भगवं अरहा जिणे भविस्सइ केवली सम्वण्णू सव्वदरिसी सदेवमणुआसुरस्स लोगस्स परियागं जाणइ पासइ सव्वलोए सव्वजीवाणं आगई गई ठिइं चवणं उववायं तक्कं मणोमाणसियं भुत्तं कडं परिसेवियं आवीकम्मं रहोकम्मं अरहा अरहस्स भागी तं तं कालं मणस-बयस-काइए जोगे वट्टमाणाणं सव्वलोए सव्वजीवाणं सव्वभावे जाणमाणे पासमाणे विहरद्द । तए णं से भगवं तेणं अणुत्तरेणं केवलवरनाण-दंसणेणं सदेवमणुआसुरलोग अभिसमिच्चा समणाणं निग्गंथाणं [३८५ तमसूत्रादारभ्य ३८८ तमसूत्रगत'पंच'पदपर्यन्तपाठसन्दर्भस्थाने वाचनान्तरे इत्थं पाठ उपलभ्यते-"से गं भगवं जं चेव दिवसं मुंडे भवित्ता-जाव- पव्वयाही तं चेव दिवसं सयमेतारूवमभिग्गहं अभिगिहिहिति-जे केइ उवसग्गा उप्पज्जति तं जहाविव्वा वा, माणुसा वा, तिरिक्खजोणिया वा ते सव्वे सम्मं सहेज्जा, खमेज्जा, तितिक्खिज्जा, अहियासिज्जा तए णं से भगवं अणगारे भविस्सइ इरियासमिए भासासमिए एवं जहा- वज़माणसामी तं चेव निरवसेस - जावअव्वावारविउसजोगजुत्ते। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy