SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ ७ महापउमचरियं सेणियस्स नरकगमणं ३७५ एस णं अज्जो ! सेणिए राया भिभिसारे कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए सीमंतए नरए चउरा सीइ-वास-सहस्स-ट्ठिइयंसि निरयंसि नेरइयत्ताए उववज्जिहिति । से णं तत्थ नेरइए भविस्सइ काले कालोभासे - जाव - परमकिण्हे वण्णेणं से गं तत्थ वेयणं वेदिहिइ उज्जलं - जाव - दुरहियासं। सेणियस्स नरकाओ आगामि-उस्सप्पिणीए कुलकरगिहे जम्मो ३७६ से णं तओ नरयाओ उवदे॒त्ता आगमेस्साए उस्सप्पिणीए इहेव जंबुद्दीवे दीवे भारहे वासे वेयड्ढगिरिपायमूले पुंडेसु जणवएसु सतदुवारे नयरे संमुइस्स कुलकरस्स भद्दाए भारियाए कुच्छिंसि पुमत्ताए पच्चायाहिइ । तए णं सा भद्दा भारिया नवण्हं मासाणं बहुपड़िपुण्णाणं अबुट्ठमाण य राइंदियाणं विइक्कंताणं सुकुमालपाणिपायं अहीणपडिपुण्णपंचिंदियसरीरं लक्खणवंजण - जाव - सुरूवं दारगं पयाहिइ। ३७७ जं रयणिं च णं से दारए पयाहिई तं रणिं च णं सतदुवारे नगरे सब्भितरबाहिरए भारगसो य कुंभग्गसो य पउमवासे य रयणवासे य वासे वासिहिइ । महापउमनामकरणं ३७८ तए णं तस्स दारयस्स अम्मापियरो एक्कारसमे दिवसे विइक्कते - जाव - बारसाहे दिवसे अयमेयारूवं गोण्णं गण णिफण्णं नामधिज्ज काहिंति । जम्हा णं अम्हं इमंसि दारगंसि जायंसि समाणंसि सयदुवारे नगरे सभिंतरबाहिरए भारग्गसो य, कुंभग्गसो य, पउमवासे य, रयणवासे य वासे वुठे, तं होउ णं अम्हं इमस्स दारगस्स नामधिज्ज्ञं महापउमे । तए णं तस्स दारगस्त अम्मापियरो नामधिज्ज काहिंति महापउमे त्ति । रज्जाभिसेओ ३७९ तए णं महापउमं दारगं अम्मापियरो साइरेगं अट्ठवासजायगं जाणित्ता महया रायाभिसेएणं अभिसिंचिहिति । से णं तत्थ राया मबिस्सइ महता हिमवंतमहंतमलयमंदरराय वण्णओ - जाव - रज्ज पसाहेमाणे विहरिस्सइ । ३८० तए णं तस्स महापउमस्स रण्णो अण्णया कयाइ दो देवा महिढ़िया - जाव - महेसक्खा सेणाकम्मं काहिति तं जहा पुण्णभद्दए, माणिभद्दए । देवसेणे ति दुतीयं नाम ३८१ तए णं सतदुवारे नगरे बहवे राईसर-तलवर-माडंबिय-कोडुंबिय-इन्भसेट्ठि-सेणावइ-सत्थवाहप्पभियओ अण्णमण्णं सद्दावेहिति एवं वइस्संति । जम्हा णं देवाणुप्पिया ! अम्हं महापउमस्स रण्णो दो देवा महिड्ढिया - जाव - महेसक्खा सेणाकम्मं करेंति तं जहापुण्णभद्दे य माणिभद्दे य । तं होउ णं अम्हं देवाणुप्पिया ! महापउमस्स रण्णो दोच्चे वि नामधेज्जे देवसेणे । तए णं तस्स महापउमस्स दोच्चे वि नामधेज्जे भविस्सइ । ३८२ तए णं तस्स देवसेणस्स रण्णो अण्णया कयाइ सेयसंखतलविमलसण्णिकासे चउइंते हत्थिरयणे समुप्पज्जिहिइ । तए णं से देवसेणे राया तं सेयं संखतलविमलसण्णिकासं चउदंतं हत्थिरयणं दुरुढे समाणे सतदुवारं नगरं मज्झमझेणं अभिक्खणं अभिक्खणं अइज्जाहि य निज्जाहि य । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy