SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ धम्मकहाणुओगे पढमखंधे दव्वओ णं-सचित्ताचित्तमीसिएस दव्वेस, खेत्तओ णं-गामे वा -जाव- णहे वा, कालओ णं-समए वा -जाव-अण्णयरे वा दोहकालसंजोगे । भावओ णं-कोहे वा, -जाव-मिच्छादसणसल्लेणं-एवं तेसिं ण भवद । ओव० सु० २४ । ३४८ ते णं भगवंतो वासावासवज्जं अट्ठ गिम्हहेमंतियाणि मासाणि गामे एगराइया, जयरे पंचराइया वासोचंदणसमाणकप्पा समलेठ्ठकं वगा समसुहदुक्खा इहलोग-परलोग-अप्पडिबद्धा संसारपारगामी कम्मणिग्धायणट्ठाए अब्भुट्ठिया विहरति । जं णं जं णं दिसं इच्छंति तं णं तं णं विहरंति सुइभूया लभूया अणप्पग्गंथा । ओव० सु० २९ । ३४९ तेणं कालेणं तेगं समएणं समगस्स भगवओ महावीरस्स बहवे अगगारा भगवंतो अप्पेगइया आयारधरा -जाव- विवागसुयधरा तत्थ तत्थ तहि तहिं देसे देसे गच्छाच्छि गुम्मागुम्मि फड्डाडि, अप्पेगइया वायंति, अप्पेगइया पडिपुच्छंति, अप्पेगइया परियट्टति, अप्पेगइया अणुप्पेहंति, अप्पेगइया अक्खेवणीओ विक्खेवोओ संवेयणीओ णिव्वेयणीओ बहुविहाओ कहाओ कहंति, अप्पेगइया उड्ढंजाणू अहोसिरा शाणकोट्टोवगया संजमेणं तवसा अप्पाणं भावमाणा विहरति । ३५० संसारभउम्बिग्गा भीया जम्मण-जर-मरण-करण-गंभीर-दुक्ख-पक्खुब्भिय-पउर-सलिलं, संजोग-विओग-वीइ-चिता-पसंग-पसरिय-वह-बंध-महल्ल-विउलकल्लोल-कलुण-विलविय-लोभ-कलकलंत-बोलबहुलं, अवमागण-कण-तिव्व-खिसण-पुलपुल[पलुंपण]प्पभूय-रोग-वेयणपरिभवविणिवाय-फरुस-धरिसणा समावडिय-कढिण-कम्म-पत्थर-तरंगरंगत-निच्च-सच्चुभय-तोयपटु कसाय-पायाल-संकुलं भवसयसहस्सकलुस-जलसंचयं पइभयं अपरिमिय-महिच्छ-कलुसमइ-वाउवेग-उद्धम्म नाण-दगरय-रयंधआर-वर-फेण-पउर-आसा-पिवास-धवलं, मोहमहावत्त-भोग-भममाण-गुप्पमाणुच्छलंत-पच्चोणियत्त-पाणिय-पमाय-चंड-बहुदुट्ठ-सावय-समायुद्धायमाण-पब्भार-धोर-कंदिय-महारवरवंतभेरवरवं, अण्णाण-भमंत-मच्छपरिहत्थ-अणियिदिय-महामगर-तुरिय-चरियखोखुब्भमाण-नच्चंत-चवल-चंचल-चलतछुम्मत-जलसमूह, अरइ-भय-विसाय-सोग-मिच्छत्त-सेल-संकडं अणाइसंताण-कम्मबंधण-किलेस-चिक्खल्लसुदुत्तारं अमर-णर-तिरियणरयगइ-गमण-कुडिल-परिवत्तविउलवेलं चउरतं महंतमणवयग्गं रुंदं संसारसागरं भीमंदरिसणिज्जं तरंति । ३५१ घिइधणियनिप्पकपणे तुरियचवलं संवर-वेरग्ग-तुंग-कूवय-सुसंपउत्तेणं णाण-सिय-विमलमूसिएणं सम्मत्त-विसुद्ध-लद्धणिज्जामएणं धीरा संजम-पोएण सोलकलिया पसत्थाण-सव-वाय-पणोल्लिय-पहाविएणं उज्जम-ववसाय-गहिय-णिज्जरण-जयण-उवओगणाण-दंसग-चरित्त-विसुद्धवयभंडभरियसारा जिणवर-वयणोवदिट्ठ-मग्गेण अकुडिलेण सिद्धिमहापट्टणाभिमुहा समणवरसत्थवाहा सुसुइसुसंभाससुपण्हसासा गामे गामे एगरायं णगरे णगरे पंचरायं दूइज्जंता जिइंदिया जिम्भया गयभया सचित्ताचित्तमीसिएसु दवेसु विरागयं गया संजया विरता मुत्ता लहुया मिरवकंखा साहू णिहुया चरंति धम्मं ।। ओव० सु० २३-३२ । महावीरेण एगनिसज्जाए चउपण्णाई वागरणाई ३५२ समणे भगवं महावीरे एगदिवसेणं एगनिसेज्जाए चउप्पग्णाई वागरणाई वागरित्था । सम० स० ५४, सु० ३ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy