SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ ८२ आइण्णहउव्व णिरुवलेवे वरवारणतुल्ल -विक्कम विलसियगई गय-सस-गुजायसन्निभो समुग्ग-निमा- गूढजाणू एणीकुरुवदावत्त- वट्टाणुपुव्वजंघे संठिसुसिलिट्ठ (विट्ठि) गूढगुप्फे सुप्पइट्ठियकुम्मचारुचलणे अणुपुव्वसुसंयंगुलीए, उखे रसुण्यलपसमउय कुमालकोमलले अट्ठसहस्स-वरपुरिस लक्खणवरे, नग-नगर-मगर सागर- चक्कंक-वरंग- मंगलंकिय-चलणे, विसिट्रूवे, हुयवह-निधूम - जलियतडितडिय तरुण-रवि-किरण-सरिसतेए ३३८ अणासवे अममे अकिवणे छिन्नसोए निरुवलेवे ववगयपेमरागदोसमोहे निग्गंथस्स पवयणस्स देसए सत्यनायगे पइट्ठावए समणपई समणगविंदपरिवडिए चउतीसबुद्धवयणाइसेसपत्ते पणतीस सञ्चवयणाइसेस पत्ते धम्मकहाणुओगे पढमखंधे ३३९ आगासगएणं चपणं, आमासगए इसे आगासियाहि चामराहि आगासफालियामएनं सभायवीदेनं धम्माणं पुर पकडिजमाणेणं चउद्दसहं समणसाहस्सीहिं छत्तीसाए अजिया साहस्सीहि सद्धि संपरि ओव० सु० १६ । महावीरस्स अंतेवासी बहवे समणा भगवंतो उग्गपव्वइया भोगप ३४० तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी बहवे समणा भगवंतो अप्पेगइया राणाय कोरवलयिपइया भडा जोहा सेणावईपसत्वारो सेट्ठी इभा अन् य बहवे एवमाइणो उत्तम जाइ कुल -व-विजय विगानयण्ण-लावण्ण-विक्कम- पहाण-सोभा-कंति जुत्ता धण-पण णिचयपरियाल-पिडिया गरबइगुणाइरेगा भोगा संपलिया कियागफलोमं च मुणिय विराय- सोक्वं जनयुध्यसमागं कुसग्गजलबिन्दुचंचलं जीवियं व गाऊण अवमिगं श्वमिव पडलयं संविधुवित्ताणं, बत्ता हिरण्णं, विण्या सुवणं, विच्या धणं एवं धष्णं वाहणं कोर्स कोट्ठागारं रज्जे पुरं तं विश्वा विउल-ण-कणग-रमन-मणि-मोतिय-संल-तिप्पवाल-रक्त- रणमायं संतसारसावतेज्जं, विच्छड्डइत्ता विगोवइत्ता दाणं च दाइयाणं परिभायइत्ता मुंडा भवित्ता अगाराओ अणगारियं पव्वइया, अप्पेगइया अद्धमास परियाया अप्पेगइया मासपरियाया --एवं दुमास तिमास जाव एक्कारस मासपरियाया अप्पेगइया वासपरियाया, दुवास तिवास जाव अप्पेगइया अणेगवासपरियाया संजमेणं तवसा अप्पाणं भावेमाणा विहति ॥ - - Jain Education International ओव० ३४१ तेगं कालेणं तेणं समएणं समगस्स भगवओ महावीरस्स अंतेवासी बहवे निग्गंथा भगवंतो- अप्पेगइया आभिणिबोहियणाणी- जाव- केवलणाणी अप्पेगइया मणबलिया वयबलिया कायबलिया णाणबलिया दंसणबलिया चारित्तबलिया अध्येया मणेर्ण सावागुग्गहसमत्था एवं वएणं कारणं अगालोसपिता एवं जल्लोसहि विप्योसहि आमोसहि सयोसहि For Private & Personal Use Only ० सु० २३| अव्येगहया कोट्ठबुडी एवं बीवुड बुद्धी, अप्येगइया पयासारी, अध्येया संभिसोया, अप्येगइया लौरासवा अप्पेगइया महवासवा, अप्येगइया सचिवासवा अप्पेगइया अक्खीणमहा एसिया, अप्पेगइया उज्जुन, अध्येया विलमई विणिपित्ता, चारमा बिज्जाहरा, आगासाइबाई, www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy