SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ ५. पास-चरियं कल्लाणगाणि २५३ तेणं कालेणं तेणं समएणं पासे अरहा पुरिसादाणीए पंचविसाहे होत्था, तं जहा १ विसाहाहि चुए चइत्ता गम्भं वक्कते, २ विसाहाहि जाए, ३ विसाहाहि मुंडे भवित्ता अगाराओ अणगारियं पव्वइए, ४ विसाहाहि अणंते अणुत्तरे निव्वाधाए निरावरणे कसिणे पडिपुन्ने केवलवरनाणदंसणे समुप्पन्ने, ५ विसाहाहि परिनिव्वुए । कप्प० सु० १४८। गब्भवक्कन्ती २५४ तेणं कालेणं तेणं समएणं पासे अरहा पुरिसादाणीए जे से गिम्हाणं पढमे मासे पढमे पक्खे चित्तबहुले तस्स णं चित्तबहुलस्स चउत्थीपक्खणं पाणयाओ कप्पाओ वीसं सागरोवमद्वितीयाओ अणंतरं चयं चइत्ता इहेव जंबुद्दीवे दीवे भारहे वासे वाणारसीए नयरीए' आससेणस्स रन्नो वम्माए देवीए पुव्वरत्तावरत्तकालसमयंसि विसाहाहि नक्खत्तेणं जोगमुवागएणं आहारवक्कंतीए भववक्कंतीए सरीरवक्कंतीए कुच्छिसि गब्भत्ताए वक्कते। कप्प० सु० १४९। २५५ पासे णं अरहा पुरिसादाणीए तिण्णाणोवगए यावि होत्था । चइस्सामि त्ति जाणइ, चयमाणे न जाणइ, चुए मि त्ति जाणइ, तेणं चेव अभिलावेणं सुविणदंसणविहाणेणं सव्वं - जाव - निययं गिहं अणुप्पविट्ठा - जाव - सुहं सुहेणं तं गम्भं परिवहइ' । कप्प० सु० १५० जम्माई २५६ तेणं कालेणं तेणं समएणं पासे अरहा पुरिसादाणीए जे से हेमंताणं दोच्चे मासे तच्चे पक्खे पोसबहुले तस्स णं पोसबहुलस्स दसमीपक्खेणं नवण्हं मासाणं बहुपडिपुन्नाणं अट्ठमाण य राइंदियाणं विइक्कंताणं पुव्वरत्तावरत्तकालसमयंसि विसाहाहि नक्खत्तेणं जोगमुवागएणं अरोगा अरोगं पयाया, जम्मणं सव्वं पासाभिलावेण भाणियब्वं - जाव - तं होउ णं कुमारे पासे नामेणं ॥ कप्प० सु० १५१॥ पव्वज्जा २५७ पासे णं अरहा पुरिसादाणीए दक्खे दक्खपइण्णे पडिरूवे अल्लोणे भद्दए विणीए तीसं वासाई अगारवासमझे वसित्ता णं पुणरवि लोयंतिएहि जियकप्पिएहिं देवेहिं ताहि इटाहि - जाव - एवं वयासीजय जय नंदा, जय जय भद्दा, भई ते - जाव - जय जय सदं पउंजंति । कप्प० सु० १५२। १. ठाणं अ० ५, उ० १, सु० ४११। २ सप्त० स्था० १४, गा० ६३। ३ सप्त० स्था० १३, गा० ५६, ५८। ४ सप्त० स्था० २८, गा० ९४। ५ क-सप्त० स्था० २९, ३० । गा०९६,९८। ५ ख-सम० स० १५७, सु० ५-६। ६ ठाणं० अ० ५, उ०१, सु० ४११। ७ कप्प० सु० ३, ३३-९२ । ८ ठाण० अ०५, उ०१, सु० ४११। ९ सम० स० ३०, सु० ६। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy