SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ अरिनेमि चरियं जम्माह २४४ तेणं कालेणं तेणं समएणं अरहा अरिट्ठनेमी जे से वासाणं पढमे मासे दोच्चे पक्खे सावणसुद्धे तस्स णं सावणसुद्धस्स पंचमीपक्खेणं नवहं मासाणं जाव चित्ताहि नक्खत्तेणं जोगमुवागएणं 2 अरोगा अरोगं पयाया । जम्मणं समुद्दविजयाभिलावेणं नेतव्वं जाव 3 तं होउ णं कुमारे अरिट्ठनेमी नामेणं ॥ - कप्प० सु० १६३ । - - पव्वज्जा 6 8 9 10 २४५ अरहा अरिट्ठनेमी दक्खे -जाब- विणीए तिनि वाससथाई अगारवासमझे वसिता णं पुणरवि लोयंतिएहिं जीयकप्पिएहि देवहि तं चैव सव्वं भाणियव्वं जाव - दायं दाइयाणं परिभाएत्ता जे से वासाणं पढमे मासे दोच्चे पक्खे सावणसुद्धे तस्स णं सावण-सुद्धस्स छट्ठीपवलेणं पुण्यकालसमयसि उत्तरकुराए सोयाए सदेवमणुवामुराए परिसाए अणुमम्ममाणम -जाव- बारवईए नगरीए मज्झमज्झेणं निग्गच्छइ, निग्गच्छित्ता जेणेव रेवयउज्जाणे" तेणेव उबागच्छइ, उवागच्छित्ता असोगबरपायवस्त आहे सीपं ठावे, सीयं ठाविता सीवाए बच्चोरहद, सोयाए पच्चरहिता सपमेव आभरण-मल्लालंकारं ओमुद, ओमुद्दत्ता सयमेव पंचमुख्यं लोयं करे, करिता छट्ठणं भलेणं अपाणएवं चित्ताहि नक्वतेनं जोगमुवागणं एवं देवसमादाय एयेणं पुरिससहस्सेमं सद्धि मुण्डे भविता अगाराम अणगारियं पव्यइए । 12 कप्प० सु० १६४ । - केवलनाणं २४६ अरहा णं अरिट्ठनेमी चउप्पन्नं राइंदियाइं 16 निच्चं वोसटुकाए चियत्तदेहे तं चैव सव्वं - जाव - पणपन्नइमस्स राइदियस्स अंतरा वट्टमाणे, जे से वासाणं तच्चे मासे पंचमे पकले अस्सोवबहुले तस्स णं अस्सोवबहुलस्त पनरसोपवणेणं दिवसरस पच्छिमे भागे 19 उप्पि उज्जितसेलसिहरे 20 वडपायवस्स अहे 21 अट्ठणं भत्तेणं अपाणएणं 22 चित्ताहि नक्खत्तेणं जोगमुवागएणं 23 शाणंतरियाए बट्टमाणस जाब- अनंते अणुत्तरे -जाय सम्बलोए सव्यजीवाणं भावे जाणमाणे पासमाणे विहरइ ।। कप्प० सु० १६५ । १. सप्त० स्था० २१, गा० ८१ । २. सप्त० स्था० २२, गा० ८२ । ३. कप्प० सु० ९३-१०३ । ४. कप्प० सु० ११० १४५ । ५. कप्प० सु० ११०-१११। ६. सप्त० स्था० ५९, गा० ७. सप्त० स्था० ५९, गा० ८. सप्त० स्था० ७१ गा० १५७/ १४७। Jain Education International गणहराइ संपया २४७ अरओ गं अरिनेमिस्स अट्ठारस गणा गमहरा होत्या । अरहओ णं अरिनेमिस्स वरदत्त-पायोक्खाओ अट्ठारस समणसाहसीओ उक्कोसिया समण-संपया होत्या ९. सप्त० स्था० ६४, गा० १५२। १०. सम० स० १५७। सु० १० 1 ११. सप्त० स्था० ६७, गा० १५६। १२. सम० स० १५७, सु० १४ । - १३. ठाणं० अ० ५, उ० १, सु० ४११ । १४. सप्त० स्था० ७२, ७३, गा० १५८ । १५. सप्त० स्था० ६५, गा० १५३ । १६. सप्त० स्था० ८४, गा० १७३। १७. कप्प० सु० ११६ १२० । १८. सप्त० स्था० ८७, गा० १९. सप्त० स्था० ९५, गा० २०. सप्त० स्था० ९०, गा० १८४ | २१. सप्त० स्था० ९१, गा० १८५। २२. सप्त० स्था० ९४, गा० १८९। ४९ १८३ । १९० । २३. सप्त० स्था० १४८, गा.० ३१२। २४. सम० स० १८, सु० २। For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy