SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ જ્ઞાન અધ્યયન ૮૬૧ આ પ્રમાણે આ અંગમાં ચરણ-કરણની વિશિષ્ટ પ્રરુપણા કરી છે -યાવત- ઉપદર્શન કરેલ છે. આ અનુત્તરોપપાતિક દશાનું વર્ણન છે. एवं चरण-करण परूवणया आघविज्जति -जावउवदंसिज्जंति, से तं अणुत्तरोववाइयदसाओं। . - सम. सु. १४४ (क) अणुत्तरोववाइयदसाणं उक्खेवो - प. जइ णं भन्ते ! समणेणं भगवया महावीरेणं-जाव सिद्धिगइणामधेयं ठाणं संपत्तेणं अट्ठमस्स अंगस्स अंतगडगदसाणं अयमठे पण्णत्ते, नवमस्स णं भन्ते ! अंगस्स अणूत्तरोववाइयदसाणं के अट्ठे पण्णत्ते? तएणं से सुहम्मे अणगारे जम्बू अणगारं एवं वयासी उ. एवं खलु जंबू ! समणेणं भगवया महावीरेणं-जाव सिद्धिगइणामधेयं ठाणं संपत्तेणं नवमस्स अंगस्स अणुत्तरोववाइयदसाणं तिण्णि वग्गा पण्णत्ता। जइ णं भंते ! समणेणं भगवया महावीरेणं -जावसिद्धिगइणामधेयं ठाणं संपत्तेणं नवमस्स अंगस्स अणुत्तरोववाइयदसाणं तओ वग्गा पण्णत्ता, पढमस्स णं भन्ते ! वग्गस्स अणुत्तरोववाइयदसाणं कइ अज्झयणा पण्णत्ता ? __ एवं खलु जंबू ! समणेणं भगवया महावीरेणं-जावसिद्धिगइणामधेयं ठाणं संपत्तेणं अणुत्तरोववाइयदसाणं पढमस्स वग्गस दस अज्झयणा पण्णत्ता, तं जहा - १.जालि, २. मयालि, ३.उवयालि, ४. पुरिससेणे य, ५. वारिसेणे य । ६. दीहदंते य, ७. लट्ठदंते य, ८. वेहल्ले, ९. वेहायसे, १०, अभयेइ य कुमारे॥१॥ () अनुत्तरो५ति शानु 6पोधात : 4. भंते ! श्रम भगवान महावीर -यावत् સિદ્ધગતિ નામક સ્થાન પ્રાપ્ત દ્વારા આઠમું અંગ અત્તકૃદશાનો આ અર્થ કહ્યો છે તોભંતે ! નવમા અંગ અનુત્તરોપપાતિક દશાનો શું अर्थ यो छ ? ત્યારે આર્ય સુધર્મા અનગારે જંબૂ અણગારથી આ प्रभारी इयु - ४५ ! श्रम भगवान महावी२ -यावत्સિદ્ધગતિ નામક સ્થાન પ્રાપ્ત દ્વારા નવમું અંગ અનુત્તરોપપાતિક દશાનાં ત્રણ વર્ગ કહ્યા છે. प्र. भंते ! श्रम भगवान महावीर -यावत् સિદ્ધગતિ નામક સ્થાન પ્રાપ્ત દ્વારા અનુત્તરોપપાતિક દશાનાં ત્રણ વર્ગ કહ્યા છે તો - ભંતે ! અનુત્તરોપપાતિક દશાના પ્રથમ વર્ગના કેટલા અધ્યયન કહ્યા છે ? જંબૂ! શ્રમણ ભગવાન મહાવીર -ચાવત- સિદ્ધગતિ નામક સ્થાન પ્રાપ્ત દ્વારા અનુત્તરોપપાતિક-દશાનાં પ્રથમ વર્ગનાં દસ અધ્યયન કહ્યા છે, જેમકે - १.लि., २. भयादी, 3. क्याली, ४. पुरिससेन, ५. वारिसे, . हात, ७. सटहत, ८. वेडस, ८. वेडायस, १०. समयमा२. से किं तं अणुत्तरोववाइयदसाओ? अणुत्तरोववाइयदसासु णं अणुत्तरोववाइयाणं णगराई उज्जाणाई चेइयाई वणसंडाई समोसरणाइं । रायाणा अम्मा-पियरो धम्मकहाओ धम्मायरिया इहलोग-परलोइया रिद्धिविससा भोगपरिच्चागा पव्वज्जाओ, परियागा, सुयपरिग्गहा, तवोवहाणाइं, पडिमाओ, उवसग्गा, संलेहणाओ, भत्तपच्चक्खाणाई, पाओवगमणाई, अणुत्तरोववाइयत्ते उववत्ती सुकुलपच्चायाईओ पुण बोहिलाभो अंतकिरियाओ य आघविज्जति -जाव- उवदंसिजति । अणुत्तरोववाइयदसासु णं परित्ता वायणा -जाव- संखेज्जाओ संगहणीओ, से णं अंगठ्याए णवमे अंगे, एग सुयक्खंधे, तिण्णि वग्गा, तिण्णि उद्देसणकाला, तिण्णि समुद्देसणकाला, संखेज्जाइं पयसहस्साइं, पयग्गेणं संखेज्जा अक्खरा -जाव- उवदंसिज्जति । से एवं आया, एवं णाया, एवं विण्णाया, एवं चरण करण परूवणया आघविज्जइ । से तं अणुत्तरोववाइयदसाओ। - नंदी., मु. ११ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001949
Book TitleDravyanuyoga Part 2
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherAgam Anuyog Prakashan
Publication Year2003
Total Pages824
LanguagePrakrit, Gujarati
ClassificationBook_Gujarati, Agam, Canon, Metaphysics, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy