SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ अवसार સૂત્ર ૧૩૧૮-૧૯ કાળ લોક : અવસર્પિણી-ઉત્સર્પિણીના ભેદોનું પ્રરૂપણ ગણિતાનુયોગ ભા.-૨ ૩૪૫ (४७) चउरासीइं सीसपहेलियंगसयसहस्साइं सा (૪૭) ચોર્યાસી લાખ શીર્ષપ્રહેલિકાંગની એક શીર્ષ एगा "सीसपहेलिया", પ્રહેલિકા થાય છે. एताव तावगणिए, एयावए चेव गणियस्स विसए, અહીં સુધી ગણિત છે. આટલો જ ગણિતનો વિષય अतो परं ओवमिए । છે. એનાથી આગળ ઔપમિક કાળ છે. -- अणु. सु. २६७ ओसप्पिणी- उस्सप्पिणी भेय परूवणं-- અવસર્પિણી અને ઉત્સર્પિણીના ભેદોનું પ્રરૂપણ : १३१८. तिविहा ओसप्पिणी पण्णत्ता, तं जहा-- ૧૩૧૮, ત્રણ પ્રકારની અવસર્પિણી કહેવામાં આવી છે, જેમકે(१) उक्कसा, (२) मज्झिमा, (३) जहन्ना। (१) 6वृष्टी, (२) मध्यमा, (3) ४धन्य। एवं छप्पि समाओ भाणियब्याओ-- આ પ્રમાણે છયે આરાના ભેદ કહેવા જોઈએ. सुसमसुसमा-जाव-दूसमदूसमा। सुसभसुसमा -यावत्-६षभ६षभा. तिविहा उस्सप्पिणी पण्णत्ता, तं जहा-- ત્રણ પ્રકારની ઉત્સર્પિણી કહેવામાં આવી છે, જેમકે - (१) उक्कसा, (२) मज्झिमा, (३) जहन्ना, (१) उत्कृष्टा, (२) मध्यमा, (3) ४धन्या. एवं छप्पि समाओ भाणियव्वाओ-- આ પ્રમાણે છયે આરાના ભેદ કહેવા જોઈએ. दूसमदूसमा-जाव-सुसमसुसमा ।। हुपमधमा -यावत्-सुसभसुसमा. -- ठाणं. अ. ३, उ.१, सु. १४५ कम्माकम्मभूमिसु ओसप्पिणी-उस्सप्पिणी कालस्स भावाभाव - भूमिसोमा असापी-सर्पिी न परूवणं ભાવ-અભાવનું પ્રરૂપણ : १३१९. प. एएसु णं भंते ! तीसासु अकम्मभूमीसु अत्थि १३१८. प्र. भगवन्! A(उपर्युक्त.)त्रीस.२५भूमिमीमा ओसप्पिणी इवा, उस्सप्पिणी इ वा ? શું અવસર્પિણી અને ઉત્સર્પિણી કાળ છે? उ. गोयमा ! णो इणठे समझें। 6. गौतम, सामर्थ समर्थ नथी. चतुरशीतिलक्षवर्षेः पूर्वांगम्, पूर्वांग पूर्वांगेन गुणितं पूर्वम्, पूर्व चतुरशीतिगुणं पूर्वांगम्, पर्वांग चतुरशीतिलक्षगुणम्पर्व, पर्वचतुरशीतिगुणं नियुतांग नियुतांग चतुरशीतिलक्षगुणं नियुतं, नियुत चतुरशीतिगुणं कुमुदांगम् कुमुदांगम्चतुरशीतिलक्षगुणं कुमुदम्, कुमुदं चतुरशीतिगुणं पद्मांगम्, पांगम् चतुरशीति लक्षगुणं पद्मम्, पद्म चतुरशीतिगुणं नलिनांगम्, नलिनांगम् चतुरशीतिलक्षगुणं नलिनम्, नलिनम् चतुरशीतिगुणं कमलांगम् कमलांगं चतुरशीतिलक्षगुणं कमलम्, कमलंचतुरशीतिगुणंतुट्टितांगम् तुट्टितांगं चतुरशीतिलक्षगुणं तुटितम्, तुटितं चतुरशीतिगुणं अट्टांगम्, अट्टागं चतुरशीतिलक्षगुणं अष्ठम् अट्ट चतुरशीतिगुणं अममांगम्, अममांगं चतुरशीतिलक्षगुणं अममम्, अममं चतुरशीतिगुणं हाहाहूहूअंगम्, हाहाहूहूअंग चतुरशीतिलक्षगुणं हाहाहूहू, हाहाहूहू चतुरशीतिगुणं मृदुलतांगम्, मृदुलतांग चतुरशीतिलक्षगुणं मृदुलता, मृदुलता चतुरशीतिगुणा लतांगम् लतांगं चतुरशीतिलक्षगुणा लता, लता चतुरशीतिगुणा, महालतांगम्, महालतांगं चतुरशीतिलक्षगुणं महालता, महालता चतुरशीतिगुणा शीर्षप्रकम्पितम्, शीर्षप्रकम्पितं चतुरशीतिलक्षगुणं हस्तप्रहेलिका, हस्तप्रहेलिका चतुरशीतिगुणा अचलात्मकम् । ततः परमसंख्यम् । __ - म. वि. अणुओगदारं, सु. ३६७, पृ. १४९ टीका अवसर्पिणी प्रथमे डरके, उत्कृष्टा चतुर्यु मध्यमा, पश्चिमे जघन्या, एवं सुषम सुषमादिषु प्रत्येकं त्रयं त्रयं कल्पनीयम् । (क) तया उत्सर्पिण्णयाः दुषमदुषमादि तद् भेदानां, चोक्त विपर्ययेणोत्कृष्टत्वं प्राग्वदायोज्यामिति । (ख) ठाणं अ. ६, सु. ४९२ (ग) जंबू. वक्ख. २, सु. २४ २. Jain Education International www.jainelibrary.org For Private & Personal Use Only
SR No.001947
Book TitleGanitanuyoga Part 2
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherAgam Anuyog Prakashan
Publication Year2000
Total Pages614
LanguagePrakrit, Gujarati
ClassificationBook_Gujarati, Agam, Canon, Mathematics, & agam_related_other_literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy