SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ ૧૫૮ લોક પ્રજ્ઞપ્તિ તિર્યક્ લોક ઃ આદિત્ય સંવત્સરમાં અહોરાત્રનું પ્રમાણ पढमे छम्मासे - अत्थि अट्ठारसमुहुत्ता राई भवइ, अत्थि अट्ठारसमुहुत्ते दिवसे, अस्थि दुवालसमुहुत्ते दिवसे भवइ, नत्थि दुवालसमुहुत्ता राई, दोच्चे वा छम्मासे - अत्थि अट्ठारसमुहुत्ते दिवसे भवइ, नत्थि अट्ठारसमुहुत्ता राई, अत्थि दुवालसमुहुत्ता राई, नत्थि दुवालसमुहुत्ते दिवसे भवइ, पढमे वा छम्मासे, दोच्चे वा छम्मासे णत्थि पण्णरसमुहुत्ते दिवसे भवइ, णत्थि पण्णरसमुहुत्ता राई भवइ, णत्थि राइंदियाणं वड्ढोवड्ढीए, मुहुत्ताण वा चयोवचएणं णण्णत्थ वा अणुवाई | गाहाओ भाणियव्वाओ, १ - सूरिय. पा. १, पाहु. १, सु. ११ સૂત્ર ૧૧૦૮ પ્રથમ છ માસમાં-અઢાર મુહૂર્તની રાત્રિ હોય છે પરંતુ અઢાર મુહૂર્તનો દિવસ હોતો નથી. બાર મુહૂર્તનો દિવસ હોય છે પરંતુ બાર મુહૂર્તની રાત્રિ હોતી નથી. બીજા છ માસમાં –અઢાર મુહૂર્તનો દિવસ હોય છે પરંતુ અઢાર મુહૂર્તની રાત્રિ હોતી નથી. બાર મુહૂર્તની રાત્રિ હોય છે પરંતુ બાર મુહૂર્તનો દિવસ હોતો નથી. પ્રથમ છ માસમાં તથા બીજા છ માસમાં (૧) રાત દિવસની વૃદ્ધિ હાનિ. (૨) મુહૂર્તોની વધ-ઘટ તથા(૩)અનુપાત ગતિ સિવાય ન તો પંદર મુહૂર્તનો દિવસ હોય છે અને ન પંદર મુહૂર્તની રાત્રિ હોય છે. नहीं (खा) गाथाओ हेवी भेजे. (पा.नं. १५७थी यासु ) (१) प. जया णं भंते! सूरिए सव्वबाहिरं मण्डलं उवसंकमित्ता चारं चरइ, तया णं के महालए दिवसे के महालया राई भवइ ? उ. गोयमा ! तया णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारस मुहुत्ता राई भवइ । जहणए दुवालसमुहुत्ते दिवस भवइ, त्ति । एस णं पढमे छम्मासे, एस णं पढमस्स छम्मासस्स पज्जवसाणे । से पविसमाणे सूरिए दोच्चं छम्मासं अयमाणे पढमंसि अहोरत्तंसि बाहिराणंतरं मण्डलं उवसंकमित्ता चारं चरइ । (२) प. जया णं भंते ! सूरिए बाहिराणंतरं मण्डलं उवसंकमित्ता चारं चरइ, तया णं के महालए दिवसे के महालया राई भवइ ? उ. गोयमा ! अट्ठारसमुहुत्ता राई भवइ, दोहिं एगट्ठिभागमुहुत्तेहिं ऊणा, दुवालसमुहुत्ते दिवसे भवइ, एगट्ठिभागमुहुत्तेहिं अहिएत्ति । दोहिं से पविसमाणे सूरिए दोच्चंसि अहोरत्तंसि बाहिरतच्चं मण्डलं उवसंकमित्ता चारं चरइ । (३) प. जया णं भंते! सूरिए बाहिरतच्चं मण्डलं उवसंकमित्ता चारं चरइ, तया णं के महालए दिवसे के महालया राई भवइ ? उ. गोयमा ! तया णं अट्ठारसमुहुत्ता राई भवइ, चउहिं एगट्ठिभागमुहुत्तेहिं ऊणा, Jain Education International दुवालसमुहुत्ते दिवसे भवइ, चउहिं एगट्ठिभागमुहुत्तेहिं अहिए त्ति । एवं खलु एएणं उवाएणं पविसमाणे सूरिए तयाणंतराओ मण्डलाओ तयाणंतरं मण्डलं संकममाणे संकममाणे दो दो एगट्ठभागमुहुत्तेहिं एगमेगे मण्डले रयणिखेत्तस्स निवुड्ढेमाणे निवुड्ढेमाणे दिवसखेत्तस्स अभिवुड्ढेमाणे अभिवुड्ढेमाणे सव्वब्भंतरं मण्डलं उवसंकमित्ता चारं चरइ त्ति । जया णं सूरिए सव्व बाहिराओ मण्डलाओ सव्वब्भंतरंमण्डलं उवसंकमित्ता चारं चरइ । तया णं सव्वबाहिरं मण्डलं पणिहाय एगे णं तेसीए णं राइंदिय सएणं तिण्णि छावट्ठे एगट्ठिभागमुहुत्तसए रयणिखेत्तस्स निव्वुड्ढेत्ता, दिवस खेत्तस्स अभिवुड्ढेत्ता चारं चरइ । एस णं दोच्चे छम्मासे, एस णं दुच्चस्स छम्मासस्स पज्जवसाणे । एस णं आइच्चे संवच्छरे, एस णं आइच्चस्स संवच्छरस्स पज्जवसाणे पण्णत्ते । - जम्बु वक्ख. ७, सु. १६७ १. (क) चन्द. पा. १, सु. ११ गाथाओो उपलब्ध नथी. (ख) अत्र अनन्तरोक्तार्थसंग्राहिका अस्या एव सूर्यप्रज्ञप्तेर्भद्रबाहुस्वामिना या निर्युक्तिः कृता तत्प्रतिबद्धा अन्या वा काश्चन ग्रन्थान्तरसुप्रसिद्धा गाथा वर्तन्ते ता " भणितव्या" पठनीया, ताश्च सम्प्रति क्वापि पुस्तके न दृश्यन्त इति व्यवच्छिन्ना सम्भाव्यन्ते ततो न कथयितुं व्याख्यातुं वा शक्यन्ते" • सूर्य. टीका. For Private Personal Use Only www.jainelibrary.org
SR No.001947
Book TitleGanitanuyoga Part 2
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherAgam Anuyog Prakashan
Publication Year2000
Total Pages614
LanguagePrakrit, Gujarati
ClassificationBook_Gujarati, Agam, Canon, Mathematics, & agam_related_other_literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy