SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ સૂત્ર ૧૧૦૬ તિર્યફ લોક : સૂર્યની મુહૂર્ત-ગતિના પ્રમાણનું પ્રરૂપણ ગણિતાનુયોગ ભા.-૨ ૧૫૩ एसणंदोच्चे छम्मासे, एसणंदोच्चस्स छम्मासस्स એ બીજા છમાસ(ઉત્તરાયણના) છે, એબીજા છે पज्जवसाणे। માસનો અંત છે. एस णं आइच्चे संवच्छरे, एस णं आइच्चस्स આ આદિત્યસંવત્સર છે, એ આદિત્યસંવત્સરનો संवच्छरस्स पज्जवसाणे।' मंत छ. - सूरिय. पा. २, पाहु. ३, सु. २३ एगमेगे मण्डले सूरस्स मुहुत्तगई पमाणं-परूवर्ण પ્રત્યેક મુહૂર્તમાં સૂર્યની મુહૂર્તગતિના પ્રમાણનું પરૂપણ : ११०६. एगमेगे णं मण्डले सूरिए सट्ठिमुहुत्तेहिं संघाइए। ११०६. प्रत्ये भंडणमा सूर्य साS8-HIS मुहूर्त पू२॥ ४३ छे. - सम.६०, सु. १ (टिप्५ पा.नं. १५२ थी यादु) तया णं इहगयस्स मणूसस्स सीआलीसाए जोयणसहस्सेहिं दोहिं अ तेवढेहिं जोयणसएहिं एगवीसाए जोयणस्स सट्ठिभाएहिं सूरिए चक्खुप्फासं हव्वमागच्छइ ति, से णिक्खममाणे सूरिए नवं संवच्छरं अयमाणे पढमंसि अहोरत्तंसि अभंतराणंतरं मंडलं उवसंकमिता चारं चरइ ति। (२) प. जया णं भंते! सूरिए अब्भंतराणंतरं मंडलं उवसंकमित्ता चारं चरइ, तया णं एगमेगेणं मुहुत्ते णं केवइयं खेतं गच्छइ ? उ. गोयमा ! पंच पंच जोयणसहस्साई दोण्णि अ एगावण्णे जोयणसए सीआलीसं च सट्ठिभाए जोयणस्स एगमेगे णं मुहुत्ते णं गच्छइ, तया णं इहगयस्स मणूसस्स सीआलीसाए जोयणसहस्सेहिं एगूणासीए जोयणसए सत्तावण्णाए असट्ठिभाएहिं जोयणस्स सट्ठिभागं च एगट्ठिधा छेत्ता एगूणवीसाए चुण्णिआभागेहिं सूरिए चक्खुप्फासं हव्वमागच्छइ त्ति। से निक्खममाणे सुरिए दोच्चंसि अहोरत्तंसि अभंतरतच्चं मंडलं उवसंकमित्ता चारं चरइ त्ति।। (३) प. जया णं भंते ! सूरिए अब्भंतरतच्चं मंडलं उवसंकमिता चारं चरइ, तया णं एगमेगे णं मुहुत्ते णं केवइयं खेत्तं गच्छइ ? उ. गोयमा ! पंच पंच जोयणसहस्साइं दोण्णि अ बावण्णे जोयणसए पंच य सट्ठिभाए जोयणस्स एगमेगे णं मुहुत्ते णं गच्छइ, तया णं इहगयस्स मणूसस्स सीयालीसाए जोयणसहस्सेहिं छण्णउइए जोयणेहिं तेत्तिसाए सट्ठिभाएहिं जोयणस्स सट्ठिभागं च एगट्ठिधा छेत्ता दोहिं चुण्णिआभागेहिं सूरिए चक्खुप्फासं हव्वमागच्छइ त्ति। एवं खलु एएणं उवाएणं णिक्खममाणे सूरिए तयाणंतराओ मंडलाओ तयाणंतरं मंडलं संकममाणे संकममाणे अट्ठारस अट्ठारस सट्ठिभागे जोयणस्स एगमेगे मंडले मुहुत्तगइ अभिवड्ढेमाणे अभिवड्ढेमाणे चुलसीई चुलसीइं सयाई जोयणाई पुरिसच्छायं निवुड्ढेमाणे निवुड्ढेमाणे सव्वबाहिरं मंडलं उवसंकमिता चारं चरइ । (१) प. जया णं भंते ! सूरिए सव्व बाहिरंमंडलं उवसंकमित्ता चारं चरइ, तया णं एगमेगे णं मुहुत्ते णं केवइयं खेत्तं गच्छइ ? उ. गोयमा! पंच पंचजोयणसहस्साई तिण्णि अ पंचुत्तरेजोयणसएपण्णरसएसट्ठिभाए जोयणस्स एगमेगेणं मुहुत्तेणं गच्छइ, तया णं इहगयस्स मणूसस्स एगतीसाए जोयणसहस्सेहिं अट्ठहिं य एगत्तीसेहिं जोयणसएहिं तीसाए अ सट्ठिभाएहिं जोयणस्स सूरिए चक्खुप्फासं हव्वमागच्छइ त्ति, एस णं पढमे छम्मासे, एस णं पढमस्स छम्मासस्स पज्जवसाणे । से सूरिए दोच्चे छम्मासे अयमाणे पढमंसि अहोरत्तंसि बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरइ। (२) प. जया णं भंते ! सूरिए बाहिराणंतरं मंडलं उवसंकमिता चारं चरइ, तया णं एगमेगे णं मुहुत्ते णं केवइयं खेत्तं गच्छइ ? उ. गोयमा! पंच पंच जोयणसहस्साइं तिण्णि अचउरूत्तरेजोयणसए सत्तावण्णं च सट्ठिभाए जोयणस्स एगमेगेणं मुहुत्ते णं गच्छइ, तया णं इहगयस्स एगत्तीसाए जोयणसहस्सेहिं णवहि असोलसुत्तरेहिं जोयणसएहिं इगूणालीसाए असट्ठिभाएहिं जोयणस्स सट्ठिभागं च एगसट्ठिधा छेत्ता, सट्ठिए चूण्णिआभागेहिं सूरिए चक्खुप्फासं हव्वमागच्छइ त्ति, से पविसमाणे सूरिए दोच्चंसि अहोरत्तंसि बाहिरतच्चं मंडलं उवसंकमित्ता चारं चरइ । (मीटि५५१५४ ५२.) १. “चक्खुप्फासं” “चक्षुस्पर्श” भने “पुरिसच्छायं"पुरुष-छाया में गन्ने समानार्थ छे. - मे सूत्रनी सं. પુરુષછાયા અર્થાતુ જેટલા યોજન દૂરથી સૂર્યદર્શન થાય છે. એટલા અંતરમાંથી સૂત્રોક્ત સંખ્યા ક્રમશઃ ઓછી કરવી. Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.001947
Book TitleGanitanuyoga Part 2
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherAgam Anuyog Prakashan
Publication Year2000
Total Pages614
LanguagePrakrit, Gujarati
ClassificationBook_Gujarati, Agam, Canon, Mathematics, & agam_related_other_literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy