SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ સૂત્ર ૧૦૧ ૧ તિર્યકુ લોક : જ્યોતિષિકદેવ વર્ણન ગણિતાનુયોગ ભા.-૨ ૩૯ ललंत-लाम गललाय-वरभूसणाणं, જેના ગળામાં, શ્રેષ્ઠ આભૂષણ લટકી રહ્યા છે. सन्नयपासाणं, संगत-पासाणं, सुजायपासाणं, સારી રીતે નત-નમ્ર સંગત તેમજ સુંદર પડખાવાળા पीवर-वट्टिअ-सुसंठिअ-कडीणं, પુષ્ટ-ગોળ સુસંસ્થિત કમરવાળા, ओलम्ब-पलम्ब-लक्खण-पमाण-जुत्त લટકતી એવી લાંબી લક્ષણ તેમજ પ્રમાણયુક્ત रमणिज्जवाल- पुंच्छाणं, રમણીય કેશોના પૂછડાવાળા तणु-सुहुम-सुजाय-णिद्ध-लोमच्छविहराणं, પાતળી-સૂક્ષ્મ-સુંદર-સ્નિગ્ધ શ્યામ રોમાવલીથી शोभित, मिउ-विसय-सुहुम-लक्खण-पसत्थ-विच्छिण्णं કોમલ-વિશાળ-બારીક-પ્રશસ્ત- લક્ષણયુક્ત केसरवालि-हराणं, विस्तृत-याल (गहननावाण)वाणा, ललंत-थासग-ललाड-वरभूसणाणं, જેના લલાટ પર દર્પણાકાર શ્રેષ્ઠ આભૂષણ બાંધેલા છે એવા, मुहमण्डल-ओचूलग-चामर-थासग-परिमण्डिअ મુખ મંડળ (મોં પર પહેરવાનું આભૂષણ), कडीणं, લાંબા ચામર તથા દર્પણાકાર આભૂષણથી सीवेल टि(भ२)वाणा, (पा.नं. 3८ थी मागण) कोष्ठान्तर्गतपाठ : अब्भुण्णयगुणा (मुहा) णं। चंदविमाणस्स णं पच्चत्थिमे णं सेयाणं, सुभगाणं, सुप्पभाणं चंकमिय-ललिय-पुलित--चल-चवल-ककुदसालीणं, सण्णयपासाणं, संगयपासाणं, सुजायपासाणं, मियमाइत-पीण-रइतपासाणं, झस-विहग-सुजात-कुच्छीणं, पसत्थ-णिद्ध-मधु-गुलितभिसंत-पिंगलक्खाणं, विसाल-पीवरोरू-पडिपुण्ण-विपुल-खंधाणं, वट्ट-पडिपुण्ण-विपुल-कवोल-कलिताणं,घणणिचित-सुबद्धलक्खणुण्णत-ईसि-आणय-वसभोंट्ठाणं, चंकमित-ललित-पुलिय-चक्कवाल-चवल-गन्वितगतीणं, पीवरोरुवट्टि-सुसंठित-कडीणं, ओलं ब-पलं ब-लक्खण-पमाणजुत्त-पसत्थ-रमणिज्ज-वालगंडाणं, समखुरधारीणं, समलिहित-तिक्खग्गसिंगाणं, तणु-सुहुम-सुजात-णिद्ध-लोमच्छविधराणं, उवचित-मंसल-विसाल-परिपुण्ण-खुद्द-पमुह-पुण्डराणं, वेरूलियभिसंत-कडक्ख-सुणिरिक्खिणाणं, जुत्तप्पमाणप्पधाण-लक्खण-पसत्थ-रमणिज्ज-गग्गर-गल-सोभिताणं, घग्घरग-सुबद्ध कण्ठ-परिमंडियाणं, णाणामणि-कणग-रयण-घण्ट-वेयच्छग सुकय-रतियमालियाणं, वरघंटा-गलगलिय-सोभंत-सस्सिरीयाणं, पउमुप्पल-भसल-सुरभि मालाविभूसिताणं, वइरखुराणं, विविध-विखुराणं, फालियामय-दंताणं, तवणिज्ज-जीहाणं, तवणिज्ज-तालुयाणं तवणिज्ज-जोत्तग-सुजोतियाणं, कामगामाणं, पीतिगामाणं, मणोगमाणं, मणोरमाणं, मणोहराणं, अमितगतीणं, अमियबलवीरिय-पुरिसक्कारपरक्कमाणं, महया गम्भीर गज्जिय-रवेणं मधुरेणं मणहरेण य पूरेता अंबरं दिसाओ य सोभयंता चतारि देवसाहस्सीओ वसभरूवधारीणं देवाणं पच्चथिमिल्ल बाहं परिवहति । कोष्टकान्तर्गतपाठ : (खंधयएससुन्दराणं) चंदविमाणस्स णं उत्तरे णं सेयाणं, सुभगाणं, सुप्पभाणं, जच्चाणंतर-मलिहायणाणं, हरिमेलामदुलमल्लियच्छाणं, घण-णिचित-सुबद्ध-लक्खणुण्णताचंकमिय-ललिय-पुलिय-चल-चवल चंचलगतीणं, लंघण-वग्गण-धावण-धारण-तिवई-जईणसिक्खितगईणं,ललंतलामगलाय-वरभूसणाणं,सण्यपासाणं,संगतपासाणं सुजायपासाणं,मितमाइत-पीण-रइयपासाणं, झस-विहगसुजातकुच्छीणं.पीण-पीवर-वट्टित-सुसंठितकडीणं, ओलम्ब-पलम्ब-लक्खण-पमाणजुत्त-पसत्थ-रमणिज्ज-वालगंडाणं, तणु-सुहुमसुजाय-णिद्ध-लोमच्छविधराणं, मिउविसय-पसत्थ-सुहुम- लक्खण-विकिण्ण-केसर वालिधराणं,ललिय-सविलास-गतिलाडवरभूसणाणं,मुहमंडगोचूल-चमर-थासग-परिमंडिय-कडीणं, तवणिज्ज-खुराणं, तवणिज्ज जीहाणं, तवणिज्ज-तालुयाणं, तवणिज्ज-जोत्तगसुजोतियाणं, कामगमाणं, पीतिगमाणं, मणोगमाणं, मणोरमाणं, मणोहराणं अमितगतीणं, अमिय-बल-वीरिय-पुरिसक्कार-परक्कमाणं, महयाहयहेसिय-किलकिलाइय-रवेणं, महुरेणं मणहरेण य पूरेता अम्बरं दिसाओ य सोभयंता चत्तारि देवासाहस्सीओ हयरूवधारीणं उत्तरिल्लं बाहं परिवहति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001947
Book TitleGanitanuyoga Part 2
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherAgam Anuyog Prakashan
Publication Year2000
Total Pages614
LanguagePrakrit, Gujarati
ClassificationBook_Gujarati, Agam, Canon, Mathematics, & agam_related_other_literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy