SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ ૩૮ લોક પ્રજ્ઞપ્તિ તિર્યફ લોક : જ્યોતિર્ષિકદેવ વર્ણન સૂત્ર ૧૦૧૧ चंदविममाणस्स उत्तरे णं, ચંદ્રવિમાનની ઉત્તરમાં, सेआणंसुभगाणं सुप्पभाणं तरमल्लिहायणाणं, સફેદ, સુભગ-સુપ્રભ યૌવનવાળા, हरिमेल-मउल-मल्लिअच्छणाणं, હરિમેલક વનસ્પતિની કળીઓ તથા ચમેલીના પુષ્પ સમાન શ્વેત નેત્રવાળા, चचुच्चिअ-ललिअ पुलिअ-चल-चवल बुटिकाति-दलिताति-पुसित (1)गतिचंचलगईणं, ચક્રવાલગતિ-ચપલગતિ તથા ચંચલગતિવાળા. लंघण-वग्गण धावण-धोरण-तिवइ-जइण ઓગળવાની, કૂદવાની, દોડવાની, ધોરણ सिक्खिअगईणं, (ગતિ-ચાતુર્ય)ની ત્રિપદી (ભૂમિપર ત્રણ પગ ટેકવાની)તથાવેગવતી ગતિના શિક્ષણથી શિક્ષિત. (4.नं. ७ थी याटि५९) प. ताणक्खत्तविमाणे णं कति देवसाहस्सीओ परिवहति ? उ. ता चत्तारि देवसाहस्सीओ परिवहंति, तं जहा पुरथिमे णं सीहरूवधारीणं देवाणं एक्का देवसाहस्सी परिवहति । एवं-जाव-उत्तरे णं तुरगरूवधारीणं देवाणं एक्का देवसाहस्सी परिवहति । प. ता ताराविमाणे णं कति देवसाहस्सीओ परिवहति ? ता दो देवसाहस्सीओ परिवहंति, तं जहापुरस्थिमे णं सीहरूवधारीणं देवाणं पंच देवसया परिवहति । एवं-जाव-उत्तरे णं तुरगरूवधारीणं देवाणं पंच देवसया परिवहति । -सूरिय. पा. १८, सु. ९४ (ख) चंद. पा. १८, सु. ९४ । प. चंदविमाणे णं भंते ! कति देवसाहस्सीओ परिवहति ? उ. गोयमा! चंदविमाणस्सणंपुरस्थिमेणंसेयाणंसुभगाणंसुप्पभाणं संखतल-विमल-निम्मल-दधिघण-गोखीरफेण रययणिगरप्पगासाणं, थिरलट्ठ-वट्ट-पीवर-सुविलिट्ठ-सुविसिट्ठ तिक्खदाढाविडंबितमुहाणं, रत्तुप्पलपत्त-मउय-सुकुमाल तालुजीहाणं, विसाल-पीवरोरू-पडिपुण्ण-विउलखंधाणं, मिउविसय-पसत्थ सुहुम-लक्खण वित्थिण्ण केसरसडोवसोभिताणं, चंकमित-ललिय-पुलित-धवल-गव्वितगणीणं, उस्सिय-सुणिम्मिय-सुजाय-अप्फोडिय-णंगूलाणं, वइरामय-णक्खाणं, वइरामय-दंताणं, वइरामय-दाढाणं, तवणिज्ज-जीहाणं, तवणिज्ज-तालुयाणं, तवणिज्ज-जोत्तगसुजोइयाणं, कामगमाणं,पीतिगमाणं-मणोगमाणं, मणोरमाणं, मणोहराणं, अमियगतीणं, अमिय-बल- वीरिय-पुरिसक्कार-परक्कमाणं, महया अप्फोडिय-सीहनादीयबोलकल-कल-रवेणं, महुरेणं, मणहरेण य पूरिता अंबरं दिसाओ य सोभयंता चत्तारि देवसाहस्सीओ सीहरूवधारीणं, देवाणं पुरिथिमिल्लं बाहं परिवहति। कोष्ठकान्तर्गतपाठ : (महुगुलियपिंगलक्खाणं) (पउट्ठ) पसत्थसत्थ-वेरूलियभिसंत-कक्कड-नहाणं) चंदविमाणस्स णं दक्खिणे णं, सुभगाणं,सुप्पमाणं संखतल-विमल निम्मल -दधिधण-गोखीरफेण-रयणिगरप्पगासाणं, वइरामय- कुम्भजुयल-सुट्टिय-पीवर-वरवइर-सोंडवट्टिय-दित्त-सुरत्त-पउमप्पकासाणं,अब्भुण्णयगुणाणं, तवणिज्जविसाल-चंचल-चलंत-चवल- कण्ण-विमलुज्जलाणं मधुवण्ण-भिसंतणिद्ध-पिंगल-पत्तल-तिवण्ण-मणि-रयण-लोयणाणं, अब्भुग्गय-मउल-मल्लियाणं, धवल-सरिस-संठित-णिवण-दढ-कसिण-फालियामय-सुजाय-दंत-मुसलोवसोभियाणं, कंचणकोसी-पविट्ठ-दंतग्ग-विमल-मणि-रयण-रूइर-पेरंत-चितरूवग-विरायिताणं, तवणिज्ज-विसाल-तिलग-पमुहपरिमंडिताणं, णाणामणि-रयण-मुद्ध गेवेज्ज-बद्ध गलयवरभूसणाणं, वेरूलिय-विचित्त-दंड-णिम्मल-वइरामय-तिक्ख-लट्ठ अंकुस-कुम्भजुयलंतरोदियाणं, तवणिज्ज-सुबद्ध-कच्छ-दप्पिय-बलुद्धराणं, जंबूणय-विमल-घण-मंडल-वइरामय-लालाललियताल-णाणामणि रयण-घण्ट-पासग-रयतामय- रज्जू-बद्धलंबित-घंटाजुयल-महुर-सर-मणहराणं, अल्लीण- पमाणजुत्त-वट्ठिय-सुजातलक्खण-पसत्थ-तवणिज्ज-बालगत्त-परिपुच्छणाणं, उयविय-पडिपुण्ण-कुम्मचलण-लहुविक्कमाणं, अंकामय-णक्खाणं, तवणिज्ज-तालुयाणं, तवणिज्ज-जीहाणं, तवणिज्ज-जोत्तगसुजोतियाणं, कामकमाणं, पीति-कमाणं, मणोगमाणं, मणोरमाणं, मणोहराणं, अमियगतीणं, अमिय-बलवीरिय-पुरिसकारपरक्कमाणं, महया गम्भीरगुल-गुलाइय-रवेणं, महुरेणं, मणहरेणं, पूरेता अंबरं दिसाओ य सोभयंता चत्तारि देवसाहस्सीओ गयरूवधारीणं दक्खिणिल्लं बाहं परिवहति। (बाहीटि५९ ५.नं. 3८७५२) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001947
Book TitleGanitanuyoga Part 2
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherAgam Anuyog Prakashan
Publication Year2000
Total Pages614
LanguagePrakrit, Gujarati
ClassificationBook_Gujarati, Agam, Canon, Mathematics, & agam_related_other_literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy