SearchBrowseAboutContactDonate
Page Preview
Page 582
Loading...
Download File
Download File
Page Text
________________ સૂત્ર ૯૧૨ તિર્યફ લોક : નંદીશવરદીપ વર્ણન ગણિતાનુયોગ ૪પ૯ तत्थ णं बहवे भवणवइ- वाणमंतर - जोइसिय આ પર્વતો પર અનેક ભવનપતિ, વાણવ્યન્તર, જયોતિષી वेमाणिया देवा चाउमासियापडिवएसु, संवच्छरिएसु અને વૈમાનિક દેવ ચાતુર્માસિક પ્રતિપદાઓમાં, वा अण्णेसुय बहूसु जिणजम्मण-णिक्खमण णाणुप्पत्ति- સંવત્સરીમાં તથા અન્ય અનેક જિન જન્મ-નિષ્ક્રમણ, णिव्वाणमादिएसु य, देव कज्जेसु य, देवसमुदयेसु य, જ્ઞાનોત્પત્તિ, નિર્વાણ વગેરેના પ્રસંગો પર તથાદેવકાર્યોમાં, देवसमितीसु य देवसमवाएसु य, देवपओयणेसु य દેવસમૂહોમાં, દેવસમિતિઓમાં, દેવસમવાયોમાં, एगंतओ सहिता समुवागता समाणा पमुदित - દેવપ્રયોજનોમાં એકત્રિત થઈને આવીને સમ્મિલિત થતા पक्कीलिया अट्ठाहितारुवाओ महामहिमाओ करेमाणा હોય અને આનંદપ્રમોદ કરતા હોય એવા મહામહિમાશાલી पालेमाणा मुहं मुहेणं विहरंति । અષ્ટાદિનકા પર્વ મનાવતા સુખપૂર્વક વિચરણ કરે છે. कइलास - हरिवाहणा य तत्थ दुवे देवा महिड्ढीया- ત્યાં મહર્ધિક-ચાવતુ- પલ્યોપમની સ્થિતિવાળા કૈલાસ जाव-पलिओवमट्टितीया परिवति । અને હરિવાહન નામના બે દેવ રહે છે. (4सा पा.नं.४५८नुमाही टिप्यास) तेसि णं चेइयरूक्वाणं पुरओ चत्तारि मणिपेढियाओ पण्णनाओ। तासि णं मणिपेढियाणं उवरिं चत्तारि महिंदज्झया पण्णत्ता । तासि णं महिंदज्झयाणं पुरओ चत्तारि णंदा पोखरिणीओ पण्णत्ताओ। तासि णं पोखरणीणं पत्तेयं-पत्तेयं चउदिसिं चत्तारि वणमंडा पण्णत्ता, तं जहा१. पुरथिमेणं, २. दाहिणणं, ३. पच्चत्थिमेणं, ४. उत्तरणं । गाहा - पुव्वे णं असोगवणं, दाहिणओ होइ सत्तवण्णवणं । अवरेणं चंपगवणं, चूयवणं उत्तर पाये। १ पुरथिमिल्ले अंजणगपबएतत्थ णं जे मे पुरथिमिल्ले अंजणगपव्वए तस्स णं चउदिमिं चत्तारि णंदाओ पोक्वरिणीओ पण्णत्ताओ, तं जहा१. णंदुत्तरा, २. णंदा, ३. आणंदा, ४. णंदिवद्धणा । ताओ णं णंदाओ पोक्खरणीओ एगं जोयणसयसहस्सं आयामेणं, पण्णासं जायणसहस्साई विक्वंभणं, दसजोयणमयाइं उबेहणं । तासि णं पोक्खरणीणं पत्तेयं-पत्तयं चउदिसिं चत्तारि तिसोवाणपडिरूवगा पण्णत्ता, तेसि णं तिमोवाणपडिरूवगाणं पुरओ चत्तारि तोरणा पण्णत्ता, तं जहा१. पुरथिमेणं, २. दाहिणणं, ३. पच्चत्थिमेणं, ४. उत्तरेणं । तासि णं पोखरणीणं पत्तेयं-पत्तेयं चउदिसिं चत्तारि वणसंडा पण्णत्ता, तं जहा - १. पुरथिमे णं, २. दाहिणे णं, ३. पच्चत्थिमे णं, ४. उत्तरे थे। गाहा - पुब्वे णं असोगवणं, दाहिणओ होइ सत्तवण्णवणं । अवरेणं चंपगवणं, चूयवणं उत्तरे पासे । तामि णं पुक्खरणीणं बहुमज्झदेमभागे चत्तारि दधिमुहगपब्बया पण्णत्ता। ते णं दधिमुहगपव्वया चउसट्टि जोयणमहस्साई उड्ढं उच्चत्तेणं, एगं जोयणसहस्सं उबेहेणं, सव्वत्थ समा पल्लगसंठाणसंठिया। दम जायणमहस्साई विक्खंभेणं, एक्कतीसं जोयणसहस्साई छच्च तेवीस जोयणसए परिक्खवणं, सब्बरयणामया अच्छा-जाव-पडिरूवा । २. दाहिणिल्ले अंजणगपव्वएतत्थ णं जे से दाहिणिल्ले अंजणगपव्वए तम्म णं चउदिसिं चत्तारि णंदाओ पोखरणीओ पण्णत्ताओ, तं जहा१. भद्दा, २. विसाला, ३. कुमुदा, ४. पोंडरिगिणी। ताओ णं णंदाओ पोखरणीओ एक्कं जोयणसयसहस्सं आयामेणं, सेसं तं चेव पमाणं तहेव दधिमुहगपब्बया, तहेव सिद्धाययणा-जाव-वणसंडा। ३. पच्चथिमिल्ले अंजणगपव्वएतत्थ णं जे से पच्चस्थिमिल्ले अंजणगपव्वए, तम्स णं चउदिसिं चत्तारि णंदाओ पोखरणीओ पण्णत्ताओ, तं जहा१. णंदिसणा, २. अमोहा, ३. गोथूभा, ४. मुदंसणा। ताओ णं णंदाओ पोखरणीओ एक्कं जोयणसयसहस्सं आयामणं, सेसं तं चेव पमाणं, तहेव दधिमुहगपब्बया, तहेव सिद्धाययणा-जाव-वणसंडा। ४. उत्तरिल्ले अंजणगपब्बएतत्थ णं जे से उत्तरिल्ले अंजणगपब्वए, तम्म णं चउदिसिं चत्तारि णंदाओ पोखरणीओ पण्णत्ताओ, तं जहा- १. विजय, २. वैजयंती, ३. जयंती, ४. अपराजिया । ताओ णं णंदाओ पोवरणीओ एक्कं जोयणसयसहस्सं आयामेणं, सेसंतं च्व पमाणं, तहेव दधिमुहगपबया, तहेव सिद्धाययणा-जाव-वणसंडा। । - ठाणं अ. ४, उ. ३,सु. ३०७ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.001946
Book TitleGanitanuyoga Part 1
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherAgam Anuyog Prakashan
Publication Year2000
Total Pages602
LanguagePrakrit, Gujarati
ClassificationBook_Gujarati, Agam, Canon, Mathematics, & agam_related_other_literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy