SearchBrowseAboutContactDonate
Page Preview
Page 581
Loading...
Download File
Download File
Page Text
________________ ૪૫૮ લોક-પ્રજ્ઞપ્તિ તિર્યફ લોક : નંદીશ્વરવરદીપ વર્ણન સૂત્ર ૯૧૧-૯૧૨ पच्चत्थिमिल्ले अंजणगपब्बए - પશ્ચિમી અંજનક પર્વત : ९११. तत्थ णं जे से पच्चत्थिमिल्ले अंजणगपव्वए, तस्स ८११. समांथी पश्चिमहिशामा ४न पर्वत ५२ सेनीयारेय णं चउद्दिसिंचत्तारिणंदापुक्खरिणीओपण्णत्ताओ, तंजहा- દિશાઓમાં ચાર નંદા પુષ્કરણીઓ કહેવામાં આવી છે, જેમકેणंदिसेणा य अमोहा य, गोत्थूभी य सुदंसणा।' (१)नन्हिसेu, (२)अमोधा, (3)स्तूपा, (४)सुदर्शना. तं चेव सव्वं भाणियव्वं - जाव - सिद्धायतणा । સિદ્ધાયતન પર્યન્ત સમગ્ર વર્ણન પૂર્વવત્ કહેવું જોઈએ. - जीवा. पडि.३, उ. २, सु. १८३ उत्तरिल्ले अंजणगपब्बए - उत्तरी पर्वत : । ०१२. तत्थ णं जे से उत्तरिल्ले अंजणगपब्वए, तस्स णं ८१२. माथी उत्तर हिशान ०४: पर्वत ५२ अनी याय चउदिसिं चत्तारि णंदापुक्खरिणीओ पण्णत्ताओ, तं | દિશાઓમાં ચાર નંદા પુષ્કરણીઓ કહેવામાં આવી છે. जहा - विजया, वेजयंती, जयंती, अपराजिया। भ- (१) वि४या, (२) ४यंती, (3) ४यंती, (४) २०५२।ता. सेसं तहेव-जाव-सिद्धायतणा, सवा वण्णणा णायव्वा । બાકીનું સિદ્ધાયતન પર્યન્ત સમગ્ર વર્ણન પૂર્વવત્ કરવું दोश्रो. (भद्दा विसाला कुमुदा पुण्डरीकिणी) गंदीसरवरदीवे चत्तारि अंजणगपब्बया :णंदीसरवरस्स णं दीवस्स चक्कवालविक्खंभस्स बहुमज्झदेसभागे चनारि अंजणगपब्वया पण्णत्ता, तं जहा१. पुरथिमिल्ले अंजणगपव्वए, २. दाहिणिल्ले अंजणगपव्वए, ३. पच्चथिमिल्ले अंजणगपब्बाए, ४. उत्तरिल्ले अंजणगपब्बए। ते णं अंजणगपव्वया चउरासीइजोयणसहस्साई उड्ढं उच्चत्तेणं, एगे जोयणसहस्सं उव्वेहेणं, मूले दस जोयणसहस्साई विक्खंभेणं, तदणंतरं च णं मायाए-मायाए परिहाएमाणे-परिहाएमाणे, उवरिमगं जायणसहस्सं विक्वंभेणं पण्णत्ता। मूले एक्कतीसं जोयणसहस्साई छच्च तेवीसे जोयणसए परिक्खवणं । उवरिं तिण्णि जोयणसहस्साई एगं च बावटुं जोयणसयं परिक्ववेणं । मूले वित्थिण्णा, मज्झे संखित्ता, उप्पिं तणुया, गोपुच्छसंठाणसंठिया, सब अंजणमया अच्छा-जाव-पडिम्वा । तेसि णं अंजणगपव्वयाणं उवरि बहुसमरमणिज्जा भूमिभागा पण्णत्ता। तेसि णं बहुसमरमणिज्जाणं भूमिभागाणं बहुमज्झदेसभागे चत्तारि सिद्धाययणा पण्णत्ता, ते णं सिद्धाययणा एगं जोयणसयं आयामेणं, पण्णासं जोयणाई विखंभणं, बावत्तरि जायणाई उड्ढं उच्चनेणं, तेसि णं सिद्धाययणाणं चउदिसिं चत्तारि दारा पण्णत्ता, तं जहा-१. देवदारे, २. असुरदारे, २. णागदारे, ४. मुवण्णदारे । तेसु णं दारेसु चउब्बिहा देवा परिवसन्ति तं जहा-१. देवा, २. असुरा, ३. णागा, ४. सुवण्णा । तसि णं दाराणं पुरओ चत्तारि मुहमंडवा पण्णत्ता, तेसि णं मुहमंडवाणं पुरओ चत्तारि पेच्छाघरमंडवा पण्णत्ता । तसि णं पेच्छाघरमंडवाणं बहुमज्झदेसभागे चत्तारि वइरामया अक्वाडगा पण्णता। तेसि णं वइरामयाणं अक्खाडगाणं बहुमज्झदेसभागे चत्तारि मणिपढियाओं पण्णत्ताओ, तासि णं मणिपेढियाणं उवरिं चत्तारि सीहासणा पण्णत्ता, तेसि णं सीहासणाणं उवरिं चत्तारि विजयदूसा पण्णत्ता, तेसि णं विजयदूसगाणं बहुमज्झदेसभागे चत्तारि वइरामया अंकुसा पण्णत्ता, तेसि णं वइरामएसु अंकुसेसु कुम्भिकमुत्तादामा पण्णत्ता, तेणं कुम्भिका मुत्तादामा पत्तेयं पत्तेयं-अन्नहिं तदद्ध उच्चत्तपमाणमेत्तहिं चउहिं अद्ध कुम्भिकेहिं मुत्तादामहिं सब्बआ समंता संपरिक्खित्ता, तेसि णं पेच्छाघरमंडवाणं पुरओ चत्तारि मणिपेढियाओ पण्णत्ताओ। तासि णं मणिपेढियाणं उवरि-चत्तारि चेइयथूभा पण्णत्ता। तेसि णं चेइयथूभाणं पत्तेयं-पत्तेयं चउदिसिं चत्तारि मणिपेढियाओ पण्णत्ताओ। तासि णं मणिपेढियाणं उवरिं चत्तारि जिणपडिमाओ सब्बरयणामईओ सपलियंक णिसण्णाओ थूभाभिमुहीओ चिट्ठन्ति तं जहा१. रिसभा, २. बद्धमाणा, ३. चंदाणणा, ४. वारिसेणा। तेसि णं चेइयथूभाणं पुरओ चत्तारि मणिपेढियाओ पण्णत्ताओ । तासि णं मणिपेढियाणं उवरिं चत्तारि चेइयरूक्खा पण्णत्ता। (पाटि पा.नं.४५८ ५२) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001946
Book TitleGanitanuyoga Part 1
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherAgam Anuyog Prakashan
Publication Year2000
Total Pages602
LanguagePrakrit, Gujarati
ClassificationBook_Gujarati, Agam, Canon, Mathematics, & agam_related_other_literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy