SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ સૂત્ર પ૪૯ તિર્યફ લોક : કૂટ વર્ણન ગણિતાનુયોગ ૩૦૭ से एएणद्वेणं गोयमा ! एवं वुच्चइ- गंधमायणे આ કારણે ગૌતમ ! એ ગંધમાદન (પોતાની वक्वारपव्वए गंधमायणे वक्खारपव्वए। ગંધથી મદવાળા બનાવી દેનાર) વક્ષસ્કાર પર્વત ગંધમાદન વક્ષસ્કાર પર્વત કહેવાય છે. गंधमायणे अ इत्थ देवे महिड्ढीए-जाव અહીં ગંધમાદન નામક મહર્થિક-જાવતુपलिओवमट्टिईए परिवसइ, अदुत्तरं च णं પલ્યોપમની સ્થિતિવાળોદેવ રહે છે. આ ઉપરાંત गोयमा ! सासए णामधिज्जे पण्णत्ते इति । ગૌતમ ! આ નામ શાશ્વત કહેવામાં આવ્યું છે. - जंबु. वक्ख. ४, सु. १०३ (२) (१-५) कूड वण्णओ (૧-૫) ઉં વર્ણન जंबुद्दीवे सव्वकूड संखा જબૂદ્વીપના સર્વ કૂટોની સંખ્યા : ,४९. प. १. जंबुद्दीवेणं भंते! दीवे केवइया वासहरकूडा ५४८.प्र. (१) भगवन ! ४५वी५ नोमनाद्वीपमा पण्णत्ता? વર્ષધર પર્વતોના કેટલા કુટ (શિખરો) કહેવામાં આવ્યા છે? २. केवइया वक्खारक्डा ? - (२) ११२७२ पर्वतोना टसा 2 छ ? ३. केवइया वेयड्ढकूडा ? (3) (ही) वैताठ्यपर्वतोना सा टूट ? ४. केवइया मंदरकूडा पण्णत्ता ? (४) भं.२ (मे२) पर्वतन 26 फूट ठेवामा माव्या छ? गोयमा! जंबुद्दीव दीव छप्पण्णं वासहरकूडा . (१)गौतम!४५ नमनाभ वर्षधर पण्णत्ता । પર્વતોના છપ્પનકૂટ કહેવામાં આવ્યા છે. २. छण्णउई वक्वारकूडा।३ (२) १९२२ पर्वतोना छन्नु छूट छे. ३. तिण्णि छलुत्तरा वेयद्धकूडसया। (3) (ही) वैताठ्य पर्वतोनासो छटछे. ४. नव मंदरकूडा पण्णत्ता। (४) भ६२ (भे३) पर्वतमा नव डूट ठेवामा આવ્યા છે. 0 I આ આંઠ વક્ષસ્કાર પર્વતોનું જ વર્ણન મળે છે. “पट्पंचाशद्वर्षधरकूटानि-तथाहि, क्षुद्रहिमवत्-शिखरिणोः प्रत्येकमेकादश, (११ + ११) महाहिमवन्रूक्मिणोः प्रत्येकमष्टौ (८ + ८) निपध-नीलवंतोः प्रत्येक नव, (९ + ९) सर्व संख्या___ "वक्षस्कारकूटानि षण्णनवतिः, (९६) तद्यथा - मरल वक्षस्कारेपु पोडशमु, प्रत्येकं चतुष्टयभावात् (१६x४) गजदन्ताकृतिवक्षस्कारपु गन्धमादन-मौमनसयोः सप्त, (७+७) माल्यवद्विघुत्प्रभयो नव, ९ + ९ = १८ इति उभय मिलने यथोक्त संख्या", ९६ “बीणि पडुनराणि वैताढ्यकूटशतानि तत्र भरतैरावतयोविजयानां च वैताढ्येषु चतुस्त्रिंशति प्रत्येक नवसम्भवादुक्तसंख्यानयनम्" । ... मेग नव, तानि च नन्दनवनगतानि ग्राह्याणि, न भद्रशालवनगतानि दिग्रहस्तिकूटानि, तेपां भूमिप्रतिष्ठतत्वेन स्वतन्त्रकूटत्वादिति” । - जम्बू. वक्ष. ६, मू. १२५ नी वृत्ति। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001946
Book TitleGanitanuyoga Part 1
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherAgam Anuyog Prakashan
Publication Year2000
Total Pages602
LanguagePrakrit, Gujarati
ClassificationBook_Gujarati, Agam, Canon, Mathematics, & agam_related_other_literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy