SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ સૂત્ર પર તિર્યફ લોક : ઋષભકૂટ પર્વત ગણિતાનુયોગ ૨૯૭ अट्ठ जोयणाई उड्ढे उच्चत्तेणं, दो जोयणाई તે આઠ યોજન ઉપરની બાજુએ ઊંચો છે અને उव्वेहेणं । બે યોજન ભૂમિમાં ઊંડો છે. मूले अट्ठजोयणाई विक्खंभेणं, मज्झे छ जोयणाई મૂલમાં આયોજન પહોળો છે, મધ્યમાં છયોજન विक्खंभेणं, उवरिं चत्तारिजोयणाई विखंभेणं । પહોળો છે અને ઉપર ચાર યોજન પહોળો છે. मूले साइरेगाइं पणवीसं जोयणाई परिक्खेवेणं । મૂલમાં પચીસ યોજનથી કંઈક વધુની પરિધિ છે. मज्झे साइरेगाइं अट्ठारस जोयणाई परिक्खेवेणं। મધ્યમાં અઢાર યોજનથી કંઈક વધુની પરિધિ છે. उप्पिं साइरेगाई दवालस जोयणाई परिक्खेवेणं ।' ઉપર બાર યોજનથી કંઈક વધુની પરિધિ છે. मूले वित्थिण्णे, मज्झे संखित्ते, उपिं तणुए, તે મૂલમાં વિસ્તૃત, મધ્યમાં સંક્ષિપ્ત, ઉપરમાં गोपुच्छसंठाणसंठिए, सब्वजंबुणयामए પાતળો, ગાયની પૂછડીની આકૃતિ સમાન સ્થિત अच्छे-जाव-पडिरूवे। छे.समयबुनहसुवाभियछे.स्१८७-यावत् प्रति३५ (सुं६२) छे. से णं एगाए पउमवरवेइयाए तहेव-जाव-भवणं । તે એક પદ્મવરવેદિકાથી ઘેરાયેલ છે- યાવતુભવન પર્યંત સંપૂર્ણ વર્ણન પૂર્વવત સમજી લેવું . १. पाठांतर : मूले बारस जोयणाई विक्खंभेणं, मज्झे अट्ठ जोयणाई विक्खंभेणं, उप्पिं चत्तारि जोयणाई विक्खंभेणं । मूले साइरेगाइं सत्ततीसं जोयणाई परिक्खेवेणं, मज्झे साइरेगाइं पणवीसं जोयणाइं परिक्खेवेणं, उप्पिं साइरेगाई बारस जोयणाई परिक्खेवेणं। આ પાઠાન્તરના સંબંધમાં વૃત્તિકારનો અભિમત“वाचनाभेदस्तद्गतपरिणामान्तरमाह - मूले द्वादश योजनानि विष्कम्भेन, मध्येऽष्टयोजनानि विष्कभेन, उपरि चत्वारि योजनानि विष्कम्भेन अत्रापि विष्कम्भायामतः साधिकत्रिगुणं मूल-मध्यान्तपरिधिमानं सूत्रोक्तं सुबोधं । अत्राह पर : - एकस्य वस्तुनो विष्कम्भादिपरिमाणे द्वैरूप्यासम्भवेन ..... प्रस्तुतग्रथस्य च सातिशयस्थविरप्रणीतत्वेन कथं नान्यतर निर्णयः ? यदेकस्यापि ऋषभकूटपर्वतस्य मूलादावष्टादियोजनविस्तृतत्त्वादिपुनस्तत्रैवास्य द्वादशादियोजनविस्तृतत्वादीति, सत्यं-जिनभट्टारकाणां सर्वेषां क्षायिकज्ञानवतामेकमेवं मतं मूलतः । पश्चात्तू कालान्तरेण विस्मृत्यादिनाऽयं वाचना भेदः । यदुक्तं श्रीमलयगिरिसूरिभिर्योतिष्ककरण्डक वृत्तौ- “इह स्कन्दिलाचार्यप्रवृत्तौ दुष्षमानुभावतो दुर्भिक्षप्रवृत्या साधूनां पठनगुणनादिकं सर्वमप्यनेशत्, ततो दुर्भिक्षातिक्रमे सुभिक्षप्रवृत्तौ द्वयोः संघमेलापकोऽभवत्, तद्यथा-एको वलभ्यामेको मथुरायां, तत्र च सूत्रार्थसंघटने परस्परं वाचनाभेदो जातः । विस्मृतयोर्हि सूत्रार्थयो स्मृत्वा स्मृत्वा संघटने भवत्यवश्यं वचनाभेद" इत्यादि । ततोऽत्रापि दुष्करोऽन्यतरनिर्णयः द्वयोः पक्षयोरूपस्थितयोरनतिशायिज्ञानिभिरनभिनिविष्टमतिभिः प्रवचनाशातनाभीरूभिः पुण्यपुरूषैरिति न काचिदनुपपत्तिः। किञ्च - सैद्धान्तिकशिरोमणि पूज्यश्री जिनभद्रगणिक्षमाश्रमण प्रणीतं-क्षेत्रसमास सूत्रे उत्तरमतमेवदर्शितं, यथागाहा - सव्वेवि उसहकूडा, उबिद्धा अट्ठ जोयणे हुति । बारस अट्ठ य चउरो, मूले मज्झुवरि वित्थिण्णा ॥ - भ. पक्ष. १, सूत्र २3नी वृत्ति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001946
Book TitleGanitanuyoga Part 1
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherAgam Anuyog Prakashan
Publication Year2000
Total Pages602
LanguagePrakrit, Gujarati
ClassificationBook_Gujarati, Agam, Canon, Mathematics, & agam_related_other_literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy