SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
## English Translation: **299** **Chapter 13: Definitions** **Krodhapinḍa:** The state of being filled with anger, or the state of being attached to something that is not worthy of attachment. It is a state of being overpowered by anger. **(Verse 217)** The one who experiences this state of anger is called a Krodhapinḍa. **(Verse 218)** When someone is given something, or when they are deprived of something, they may experience anger. This is the fruit of anger, and the one who experiences this is called a Krodhapinḍa. **Kṣīradhātrī:** A woman who breastfeeds a child is called a Kṣīradhātrī. **(Māvavṛtti, Page 121)** **Gaveṣaṇa:** The act of searching for something that is not found. **(Māvavṛtti, Page 29)** **Guṇana:** The act of repeating a text or a passage. **(Māvavṛtti, Page 177)** **Gairuka:** A wandering ascetic who wears clothes dyed with geru (a type of red ochre). **(Māvavṛtti, Page 130)** **Gauṇa:** A name that is derived from something else, and is dependent on that other thing for its meaning. **(Māvavṛtti, Page 4)** **Cāritra:** A specific type of conduct that involves refraining from harming living beings, and other such actions. **(Māvavṛtti, Page 27)** **Cūrṇa:** A powder that is used to bring good fortune or other auspicious outcomes. **(Māvavṛtti, Page 121)** **Chāyā:** The absence of sunlight, which is characterized by a dark, cool atmosphere. **(Māvavṛtti, Page 66)** **Jāti:** A person's lineage, which is determined by their mother. **(Māvavṛtti, Page 129)** **Jñāna:** The knowledge of the true nature of things. **(Māvavṛtti, Page 26)** **Jñānapinḍa:** A collection of knowledge that is interconnected and inseparable. **(Māvavṛtti, Page 26)** **Dagalaka:** A piece of stone or other hard object that is used to clean the anus after defecation. **(Māvavṛtti, Page 9)** **Darśana:** A specific type of insight that is gained through understanding the true nature of things, as revealed by the Jinas. **(Māvavṛtti, Page 26, 27)** **Dūtī:** A messenger who carries a message from one person to another. **(Māvavṛtti, Page 121)** **Dūtīpinḍa:** The state of being a messenger. **(Māvavṛtti, Page 121)** **Deśa:** An area of land that is 100 hastas (cubits) in length and width. **(Māvavṛtti, Page 105)** **Deśadeśa:** An area of land that is between 100 hastas and 200 hastas in length and width. **(Māvavṛtti, Page 105)** **Dravyadhaḥkarma:** The act of moving a substance from one place to another, such as lifting it, carrying it, or pulling it. **(Verse 63)** **Dravyapūtī:** A substance that has a foul smell, such as a dead body. **(Verse 108)** **Dhātrīpinḍa:** The state of being a nurse or a caregiver. **(Māvavṛtti, Page 121)** **Nāmapiṇḍa:** A name that is given to something based on its qualities or its function. **(Verse 5)** **Nidā:** The act of saving the lives of others, even at the cost of one's own life. **(Māvavṛtti, Page 42)** **Nimitam:** The cause of something, such as good or bad actions. **(Māvavṛtti, Page 121)** **Niveśana:** A house or a dwelling place. **(Māvavṛtti, Page 103)**
Page Text
________________ २९९ परि. १३ : परिभाषाएं क्रोधपिण्ड-. विज्जा-तवप्पभावं, रायकुले वावि वल्लभत्तं से। नाउं ओरस्सबलं, जो लब्भति कोहपिंडो सो॥ (गा. २१७) • अन्नेसि दिज्जमाणे, जायंतो वा अलद्धिओ कुज्झे। ___कोहफलम्मि वि दिटे, जं लब्भति कोहपिंडो उ॥ (गा. २१८) क्षीरधात्री-या स्वयं स्तन्यं पाययति बालकं सा स्वयंकरणे क्षीरधात्री। (मवृ प. १२१) गवेषण-गवेषणमनुपलभ्यमानस्य पदार्थस्य सर्वतः परिभावनम्। (मवृ प. २९) गुणन-गुणनं ग्रन्थपरावर्तनम् । (मवृ प. १७७) गैरुक-गैरुका: गेरुकरज्जितवाससः परिव्राजकाः । (मवृ प. १३०) गौण-गुणेन परतन्त्रेण व्युत्पत्तिनिमित्तेन द्रव्यादिना यन्निष्पन्नं नाम तद् गौणम्। (मवृ प. ४) चारित्र-प्राणातिपातादिविरतिरूपस्तु परिणामविशेषश्चारित्रम्। (मवृ प. २७) चूर्ण-चूर्णः सौभाग्यादिजनको द्रव्यक्षोदः। (मवृ प. १२१) छाया-छाया नाम पार्श्वतः सर्वत्रातपपरिवेष्टितप्रतिनियतदेशवर्ती श्यामपुद्गलात्मक आतपाभावः । (मवृ प. ६६) जाति-मातुः समुत्था जातिः। (मवृ प. १२९) ज्ञान-वस्तुयाथात्म्यपरिच्छेदरूपोऽशो ज्ञानम्। (मवृ प. २६) ज्ञानपिण्ड-ये ज्ञानस्याविभागपरिच्छेदरूपाः पर्यायास्ते परस्परं तादात्म्यसंबन्धेनावस्थिता इति ज्ञानपिण्डः । (मवृ प. २६) डगलक-डगलका:-पुरीषोत्सर्गानन्तरमपानप्रोञ्छनकपाषाणादिखण्डरूपा। (मवृ प. ९) दर्शन-वस्तुनि परिच्छिद्यमाने जिनैरित्थमुक्तं अत इदं तथेति प्रतिपत्तिनिबन्धनं रुचिरूपः परिणामविशेषो दर्शनम्। (मवृ प. २६, २७) दूती-दूती परसन्दिष्टार्थकथिका।। (मवृ प. १२१) दूतीपिण्ड-यस्तु दूतीत्वस्य करणेनोत्पाद्यते स दूतीपिण्डः । (मवृ प. १२१) देश-हस्तशतप्रमितं क्षेत्रं देशः। (मवृ प. १०५) देशदेश-हस्तशतादाराद्धस्तशतमध्ये देशदेशः । (मवृ प. १०५) द्रव्यअधःकर्म-जं दव्वं उदगादिसु, छूढमहे वयति जं च भारेणं। सीतीऍ रज्जुएण व, ओतरणं दव्वहेकम्मं॥ (गा. ६३) द्रव्यपूति-गंधादिगुणविसिटुं, जं दव्वं असुइगंधदव्वजुतं। पूति त्ति परिहरिज्जति, तं जाणसु दव्वपूति त्ति ॥ (गा. १०८) धात्रीपिण्ड-धात्रीत्वस्य करणेन कारणेन च य उत्पाद्यते पिण्डः स धात्रीपिण्डः। (मवृ प. १२१) नामपिंड-गोण्णं समयकतं वा, जं वावि हवेज्ज तदुभएण कतं। तं बेंति नामपिंडं....। (गा. ५) निदा- • परिज्ञानवताऽपि यज्जीवानां प्राणव्यपरोपणं सा निदा। (मवृ प. ४२) • स्वार्थे परार्थे चेति विभागेनोद्दिश्य यत् प्राणव्यपरोपणं सा निदा। (मवृ प. ४२) निमितम्-निमित्तम् अतीताद्यर्थपरिज्ञानहेतुः शुभाशुभचेष्टादि। (मवृ प. १२१) निवेशन-निवेशनम्-एकनिष्क्रमणप्रवेशानि द्वयादिगृहाणि। (मवृ प. १०३) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001945
Book TitleAgam 41 Mool 02 Pind Niryukti Sutra
Original Sutra AuthorN/A
AuthorDulahrajmuni
PublisherJain Vishva Bharati
Publication Year2008
Total Pages492
LanguagePrakrit, Sanskrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_pindniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy