SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
## 282 **Piṇḍaniyukti** **Eṣaṇā-Eṣaṇā** **Gaṇḍa-Stana Ghaṭa-Ghaḍā** **Chāti-Tyakta • Tep-Deta Hai.** **Duddha-Dūdha Pātan-Vināśa Piṇḍa-Samūha** **Eṣaṇ Gavasaṇā Maggaṇā Ya Uggavṇā Ya Bodhavvā.** **Ete U Eṣaṇāe, Nāmā Eggaṭṭhiyā Honti.** **Gaṇḍāvapi Stanaaparaparyāyāu.** **Ghaṭa-Kalaśa-Kumbhādinām.** **Charditamujjhitam Tyaktamiti Paryāyāḥ.** **Tepate Kṣarati Dadāti Smeti Bhāvarthaḥ.** **Duddha Pao Pīlu Khīram Ca.** **Pātanam Cātipatō Vināśa Ityarthaḥ.** **Piṇḍa-Nikāya-Samūhe, Sampinḍaṇ Piṇḍaṇā Ya Samvāe.** **Samusaraṇ-Nicaya-Uvacaya, Cae Ya Jumme Ya Rāsī Ya.** **'Bhoī' Iti Bhogyā-Bhāryā Ityarthaḥ.** **Stāma Balaṁ Prāṇa Ityekō'rthaḥ.** (Gā. 51) (Mavṛ P 123) (Mavṛ P 50) (Mavṛ P 169) (Mavṛ P 94) (Gā. 70/2) (Mavṛ P 37) **Bhoī-Patnī Stāma-Bala** (Gā. 2) (Mavṛ P 111) (Mavṛ P 177) 1. Mavṛ P. 29; Eṣaṇādiini Catvāri Nāmāni Prāgekārtthikānyuktāni, Tathā'pi Teṣāṁ Kathañcidartha Bhedō'pyasti. 2. Maṭī P. 2; Yadyapi Piṇḍādayah Śabdāḥ Loke Pratiniyata Eva Saṁghātaviśeṣe Rūḍhāḥ; Tathā'pi Sāmānyatō Yad Vyutpattinimittaṁ Saṁghātatvatvamātralakṣaṇam Tat Sarveṣām'apyaviśiṣṭamiti Kṛtvā Sāmānyatō Sarve Piṇḍādayah Śabdā Ekārthikā Uktāḥ, Tato Na Kaściddoṣaḥ-Yadyapi Piṇḍa, Nikāya Ādi Śabda Pratiniyata Samūha Ke Lie Rūḍhā Hai, Phir Bhi Sāmāny Rūp Se Ekārthak Hai.
Page Text
________________ २८२ पिंडनियुक्ति एसणा-एषणा गण्ड-स्तन घट-घड़ा छति-त्यक्त • तेप-देता है . दुद्ध-दूध पातन-विनाश पिंड-समूह एसण गवसणा मग्गणा य उग्गोवणा य बोधव्वा। एते उ एसणाए, नामा एगट्ठिया होंति॥ गण्डावपि स्तनापरपर्यायौ। घट-कलश-कुम्भादीनाम्। छर्दितमुज्झितं त्यक्तमिति पर्यायाः । तेपते क्षरति ददाति स्मेति भावार्थः । दुद्ध पओ पीलु खीरं च। पातनं चातिपातो विनाश इत्यर्थ :। पिंड-निकाय-समूहे, संपिंडण पिंडणा य समवाए। समुसरण-निचय-उवचय, चए य जुम्मे य रासी य॥ 'भोई' इति भोग्या-भार्या इत्यर्थः। स्थाम बलं प्राण इत्येकोऽर्थः । (गा. ५१) (मवृ प १२३) (मवृ प ५०) (मवृ प १६९) (मवृ प ९४) (गा. ७०/२) (मवृ प ३७) भोइ-पत्नी स्थाम-बल (गा. २) (मवृ प १११) (मवृ प १७७) १. मवृ प. २९; एषणादीनि चत्वारि नामानि प्रागेकार्थिकान्युक्तानि, तथाऽपि तेषां कथञ्चिदर्थभेदोऽप्यस्ति। २. मटी प. २ ; यद्यपि पिण्डादयः शब्दा: लोके प्रतिनियत एव संघातविशेषे रूढाः ; तथाऽपि सामान्यतो यद् व्युत्पत्तिनिमित्तं सङ्घातत्वमात्रलक्षणं तत् सर्वेषामप्यविशिष्टमिति कृत्वा सामान्यतः सर्वे पिण्डादयः शब्दा एकार्थिका उक्ताः, ततो न कश्चिद्दोषः-यद्यपि पिंड, निकाय आदि शब्द प्रतिनियत समूह के लिए रूढ़ हैं, फिर भी सामान्य रूप से एकार्थक हैं। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001945
Book TitleAgam 41 Mool 02 Pind Niryukti Sutra
Original Sutra AuthorN/A
AuthorDulahrajmuni
PublisherJain Vishva Bharati
Publication Year2008
Total Pages492
LanguagePrakrit, Sanskrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_pindniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy