SearchBrowseAboutContactDonate
Page Preview
Page 790
Loading...
Download File
Download File
Page Text
________________ सप्ततिकाख्यः पञ्चमः संग्रहः ७२३ तथैकत्रिंशतो बन्धे पाके त्रिंशच्च नामनि । अप्रमत्ते तथाऽपूर्वे सत्त्वे त्रिनवतिर्भवेत् ॥२४६॥ बन्धे ३१ । उदये ३० । सत्त्वे १३ । तथैकबन्धके पाके त्रिंशत्सत्त्वेऽष्ट तानि च । चत्वार्याधानि चत्वार्यये त्यक्त्वोपरिमं द्वयम् ॥२४७॥ इत्युपशमकेषु बन्धे १ । पाके ३० । सत्त्वे ६३।१२।११।१० । आपकेषु सत्त्वे ६३।१२।६३।०1८०। ७६७८/७७ । त्रिंशत्सा चैकयुक् पाके यथायोग्यं नवाष्ट च । चत्वार्यधः षडग्रे च सत्तास्थानान्यबन्धके ॥२४८॥ इत्यबन्धके उदयाः ३१॥३०॥। सत्त्वे १३।१२।११।१०।८०1७६७८७७।१०। । अत्र वृत्तिश्लोकाः पञ्च-- सप्तांशे चरमेऽपूर्वोऽनिवृत्तिः सूचम एव च । बध्नन्त्येकं यशः शेषाश्चत्वारः सन्त्यबन्धकाः ॥२४॥ [यशोबन्धकास्त्रयः] १११। भबन्धकाश्चत्वारः] 01010101 अपूर्वादित्रिकत्रिंशच्छान्ते क्षीणे च सोदये। त्रिंशत्सत्त्वैकयुग्योगिन्ययोगाख्ये नवाऽष्ट च ॥२५०॥ इत्युदयेऽपूर्वादिषु ३०॥३०॥३०॥३०॥३० । सयोगे ३१।३० अयोगे ।। त्रिपशमकेषूपशान्ते चाधं चतुष्टयम् । सपकेष्वप्यपूर्षे सदनिवृत्तौ च सद्भवेत् ॥२५॥ षोडशप्रकृतीनां तु यावन्न कुरुते क्षयम् । क्षपिता अनिवृत्तौ सदशीत्यादिचतुष्टयम् ॥२५२॥ तत्सूक्ष्मादिष्वयोगे च यावद्विचरमक्षणम् । चरमे समयेऽयोगे सत्त्वे दश नवापि च ॥२५३॥ इत्युपशमश्रेण्यामपूर्वादिषु चतुषु' आपकेसु चापूर्वेऽनिवृत्तिप्रथमनवांशे च सत्वे १३।१२।११।३० । अनिवृत्तिक्षपकशेषनवांशेषु चाष्टसु सूचम-क्षीण-सयोगेषु निर्योगस्य च द्विचरमसमये यावत्सत्वे ८०1७६/७E ७७ । चरमसमये चायोगे १०१ । एवं नामप्ररूपणा समाप्ता जीवस्थानेषु सर्वेषु गुणस्थानेषु च क्रमात् । स्थानानां त्रिविकल्पानां भगा योज्या यथागमम् ॥२५४॥ बन्धे पाके च सत्वे स्युः पञ्चापि ज्ञान-विघ्नयोः । सर्वजीवसमासेषु निर्बन्धे पाक-सत्त्वयोः ॥२५५॥ त्रयोदशसु जीवसमासेषु ५। चतुर्दशे संज्ञिपर्याप्ते मिथ्यादृष्टयादि-सूचमान्तेषु त्रिषु बन्धादिषु ५। निबन्धे उपरतबन्धे उपशान्ते जीणे चेति द्वयोः पाके सत्वे पञ्च ५। नयोदशसु हग्रोधे नव स्युबन्ध-सरवयोः । चतस्रः पञ्च वा पाके संज्ञिपर्याप्तकाभिधे ॥२५६॥ गुणस्थानोदिता भङ्गाः स्थाने सन्ति चतुर्दशे । वेद्यायुर्गोत्रमाभाष्य ततो मोहः प्रचच्यते ॥२५॥ त्रयोदशसु ४ ५ संज्ञिपर्याप्तके मिथ्यादृष्टिसासनयोः ४ ५ मिश्रायपूर्वकरणद्वयप्रथम सप्तमभागं यावत् ४ ५ शेशपूर्वानिवृत्तिसूचमोपशमकेषु क्षपकेषु चापूर्वस्य शेषसप्तमभागेषु षट्स्व निवृत्तेश्च संख्यातभागान् यावत् ४ ५ ततः परमनिवृत्तः शेषसंख्यातभागे सूचमक्षपके च ४ ५ उपशान्ते ४ ५ क्षीणद्विचरमसमये ४ ५ क्षीणचरमसमये ४ सर्वे मीलिताः १३ । १. निर्बन्धे इत्युक्ते किम् ? उपरतबन्धे इत्यर्थः । २. उपशमश्रेणि-क्षपकश्रेण्योः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy