________________
संस्कृत-पञ्चसंग्रहे
अष्टाशीतिः सती त्वेकत्रिंशतोऽस्त्युदयेऽपि च । तथाष्टाविंशतेर्बन्धस्तियक्ष वामदृष्टिषु ॥२२६॥
बन्धे २८ । उदये ३१ । सत्त्वे ८८ ।
इत्यष्टाविंशतबन्धः समाप्तः। एकाम्नत्रिंशतेबन्धे बन्धेऽपि त्रिंशतस्तथा । पाका नवान्तिमं द्वन्द्वं त्यक्त्वोधेन भवन्ति हि ॥२३०॥ आदौ विनवती कृत्वाऽशीतिं यावद्विकोत्तरा । सत्तास्थानानि सप्तौघादतो वच्ये विशेषतः ॥२३१॥
बन्धे २६।३० । प्रत्येकमुदया नव २१२४।२५।२६।२७।२८।२६।३०।३१ । सप्त सत्तास्थानानि १३।१२।११।१०।८८८४८२। एकान्नत्रिंशतो बन्धे स्यात्पाकस्त्वेकविंशतिः । सत्यौ तु ध्येकनवती तीर्थकृद्धाग्नृविग्रहे ॥२३२॥
बन्धे २६ । उदये ११ । सत्वे १३११ । प्राग्वद्बन्धोदयौ सत्त्वे नवतिर्द्विकयुक् च सा । चतुर्गतिकजीवेषु स्यादेवं विग्रह कृते ॥२३३॥
बन्धे २६ । उदये २१ । सत्वे १२।३० । प्राग्वद्बन्धोदयौ सत्त्वेऽशीतिश्चतुरष्टयुक् । नर-तिर्यक्षु तिर्यक्षु द्वयीतिर्विग्रहे मता ॥२३४॥
बन्धे २६ । उदये २१ । सत् ८८1८४। तथैव तिर्यक्षु बन्धे २६ । उदये २१ । सत्वे ८२ । प्राग्वबन्धस्तथैकाक्षे चतुर्विशतिपाकगे। मोद्यानि सप्त सत्त्वेन तृतीय-प्रथमे विना ॥२३५॥
अपर्याप्तकाक्षे बन्धे २१ । उदये २४ । सत्वे १२।१०।८८1८४८२ । प्राग्वबन्धस्तथाद्यानि सत्तास्थानानि सप्त तु । पन्धानविंशतः पाकश्चतुर्गतिषु जन्तुषु ॥२३६॥
इति यथासम्भवं पर्याप्तेषु बन्धः २६ । उदये २५ । सत्त्वे ६३।१२।११180111८४२ । एकान्नत्रिंशतो बन्धः सत्त्वे चाद्यानि सप्त तु । पाके दशनवाष्टाम्रा सप्तषड़युक्तविंशतिः ॥२३७॥
बन्धे २६ । यथासम्भवमुदये ३०२६।२८।२७२६ । सत्त्वे १३/१२।११1801८८२ । प्राग्वदबन्धस्तथैकाग्रा त्रिंशत्तियंचवथोदये । सत्त्वेऽशीतिश्चतुद्व यष्टदशद्वादशयुक पृथक ॥२३८॥ बन्धे २६ । उदये ३१ सत्त्वे १४।८२८८६०६२।
इत्येकान्नत्रिंशबन्धः समाप्तः । एकाचत्रिंशतो बन्धे पाकस्थानादि यद्भवेत् । तदेव त्रिंशतः सर्व बन्धस्थाने प्रकीर्तितम् ॥२३॥ विशेषस्त्रिंशतो बन्धे पाके स्यात्पन्चविंशतिः । स्थानानि सप्त सत्तायां तेषां चैषा प्रकल्पना ॥२४०॥ देव-श्वाभ्रेषु सत्तायां व्येकाने नवती मता । तिर्यक्षु द्वयधिकाऽशीतिः स्यात्सत्त्वेऽन्यौ' पूर्ववत् ॥२४१॥ चातुर्गतिकजीवेष्ठ नवतिः सा द्वियुक् सती । अशीतिश्चतुरष्टामा सत्त्वे तिर्यक्षु नृष्वपि ॥२४२॥
इति सामान्येन त्रिंशबन्धे ३० । उदये २५। सत्त्वे ६३।१२।११।६०।८८।८४८२ । एषां च सप्तसत्तास्थानानां विभागः सुर-नारकेषु ६३।६१ । तिर्यक्षु ८२ । चातुर्गतिकजीवेषु ६२।६० । नर-तिर्यक्षु ८८८४ । पाके षड्विंशतिः सत्वेऽशीतिस्तियक्षु द्वियुता । नृ-तिर्यतु नवत्यादि त्रिकं द्वानवतिस्तथा ॥२४३॥
इति त्रिंशद्बन्धे ३० तिर्यचूदये २६ सत्वे ८२ । नृ-तिर्यतु बन्धे ३० उदये २६ सत्त्वे १२।१०। ८८1८४ एकपञ्चकसप्ताटनवाग्रा विंशतिः पृथक । पाके स्युस्त्रिंशतो बन्धे सत्त्वे चाद्यानि सप्त च ॥२४४॥
बन्धे ३० । उदये २११२५।२७।२८।२१ । सत्त्वे १३।१२।११।१०।८८८४२ । पाके दश चतुःषट कैकादशामा च विंशतिः । तत्रैव तानि सप्तापि ध्येकाने नवती विना ॥२४५॥ तन्त्र बन्धे ३० । उदये ३०२४२६॥३१ सत्वे च पञ्च १२1801८८२ ।
इति त्रिंशतो बन्धः समाप्तः ।।
१. बन्धोदयौ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org