SearchBrowseAboutContactDonate
Page Preview
Page 791
Loading...
Download File
Download File
Page Text
________________ ७२४ संस्कृत-पञ्चसंग्रहे वेद्य द्वापष्टिरायु के विकल्पास्युत्तरं शतम् । चत्वारिंशरच सप्तामा गोत्रे जीवसमासगाः ॥२५८।। ६२।३०३।४७ । चतुर्दशसु चत्वारो भङ्गाः प्रत्येकमादिमाः। षट् स्युः केवलिनोवेधे षष्टिरेवं द्विकाधिका ॥२५॥ - इति चतुर्दशसु प्रत्येकमादिमाश्चत्वारः . . . इति। सयोगे द्वावाद्यौ १० १० १० १० १ . अयोगे त्वाद्यावेव बंधेन विनाऽऽद्यावुपान्तिम समये ..द्वावयोगस्यैवान्ते समये १० • १ एवं सर्वे ६२ । मतान्तरम्देवायु रकायुश्च पर्याप्तौ संसंज्ञिनौ । बभनीतोऽन्ये न बध्नन्ति द्वादशैकेन्द्रियादयः ॥२६॥ पृथग्जीवसमासेपु स्युः पञ्चैकादशस्वतः । नवासंज्ञिनि पर्याप्त दशापर्याप्तसंज्ञिनि ॥२६॥ विकल्पाः संज्ञिपर्याप्ते त्वष्टाविंशतिरायुषः । युताः केवलिभङ्गन मीलितास्यधिकं शतम् ॥२६२॥ १०३ । एषामर्थः-यस्मादेकादश जीवसमासाः नारक-देवायुषी न बध्नन्तीत्युक्तम्, अतस्तेषु तिरश्चामायुर्वन्धभङ्गेभ्यो नवभ्यो द्वौ नारकायुबन्धभनौ, द्वौ च देवायुर्बन्धभङ्गो, एवं चतुरस्त्यक्त्वा शेषा एकादशसु जीवसमासेषु पञ्च पञ्चेति कृत्वा पञ्चपञ्चाशद्भवन्ति । तत्र पञ्चानां संदृष्टिः- २ २ २ २ २ २ २ २ २ २ २३ २३ ततः परमसंज्ञिपर्याप्त नव तिर्यग्भङ्गा भवन्ति । ततश्च दशापर्याप्तसंज्ञिनि, यस्मादपर्याप्तसंज्ञी तिर्यङ्मनुष्यश्च नारकदेवायुषी न बनीतोऽऽतस्तिरश्चां ननुष्याणां च स्वायुबन्धभङ्ग भ्यो नवभ्यो नवभ्यो द्वौ नारकायुबन्धभङ्गो, द्वौ च देवायुबन्धभङ्गाविति प्रत्येकं चतुरश्चतुरस्त्यक्त्वा शेषाः पञ्च पञ्चायुर्वन्धभङ्गा भवन्ति ५।५ । एवमपर्याप्तसंज्ञिनि दश १० । भङ्गाः श्वाभ्रसु पञ्च स्युर्नव तिर्यक्षु नृष्वपि । पञ्च देवेषु बध्नसु बद्धेष्वायुःष्वपि क्रमात् ॥२६३॥ ५। ५। पर्याप्तसंज्ञिनि श्वभ्रतिर्यकमनुष्यदेवायुबन्धभङ्गाः भवन्ति, ते चैते ५ाहाहा। मीलिताः २८ । एकः केवलिषु ३। एवं सर्व १०३ । उच्च बन्धेऽथ पाकेऽन्यद द्वे सत्वे बन्ध-पाकयोः । नीचं सत्वे द्वयं नीचं सर्वेष्विति पृथक त्रयम् ॥२६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy