SearchBrowseAboutContactDonate
Page Preview
Page 781
Loading...
Download File
Download File
Page Text
________________ संस्कृत-पञ्चसंग्रह त्रयोविंशतिरेकाक्षं तिर्यग्द्वन्द्वं च कार्मणम् । तेजोऽशुभं तथौदार्य दुर्भगागुरुलध्वपि ॥७५॥ हुण्डं वर्णचतुष्कं चोपधातमयशोऽस्थिरम् । सूचमबादरयारेकमेकं साधारणान्ययोः ॥७६॥ स्थावरापूर्णनिर्माणानादेयानि च वामदृक् । सतिर्यग्गतिपर्याप्तकाक्षां बध्नात्यमूमपि ॥७७॥ . अत्र संहननबन्धो नास्ति, एकेन्द्रियेषु संहननस्योदयाभावात् । अत्र बादर-सुचमभङ्गयोः प्रत्येकसाधारण-भङ्गगुणनायां चत्वारो भङ्गाः ४ । ___ एवं तिर्यग्गतियुक्ताः सर्वभङ्गाः १३०८ । दशभिनवभिर्युक्ता विंशतिः पञ्चभिः क्रमात् । बन्धस्थानानि युक्तानि नृगत्यां त्रीणि नामनि ॥७८॥ ३०२६॥२५॥ त्रिंशदेषाऽत्र पञ्चाक्षं नृद्वयौदारिकद्वये । सुस्वरं सुभगादेयमाद्यसंस्थान-संहती ॥७॥ शुभस्थिरयशोयुग्मैकतराणि च सद्गतिः। वर्णाद्यगुरुलध्वादि-त्रसादिकचतुष्टयम् ॥८॥ तीर्थकृत्कार्मणं तेजो निर्मिद् बध्नात्यसंयतः । एतां नृमतिपञ्चाक्षपूर्णतीर्थकरैर्युताम् ॥८॥ ३० । अत्र दुर्भग-दुःस्वरानादेयानां तीर्थकरेण सम्यक्त्वेन च सह विरोधान्न बन्धः। सुभग-सुस्वरादेयानामेव बन्धस्तेन त्रीण्येव युगानि २।२२। अन्योन्यगुणिता भङ्गाः । हीनां तीर्थकृता त्रिंशदेकानत्रिंशदस्त्यमूम् । युक्तां मनुष्यगत्याद्यैर्बधनीतो मिश्र-निर्वतौ ॥२॥ २९ । अत्राष्टो मङ्गाः ८ वषयमाणद्वितीयैकान्नत्रिंशदपेक्षया पुनरुक्ता इति न गृहोताः । द्वितीयाऽप्येवमेकात्रिंशदेकतरैरियम् । युग्मोनां सुस्वरादेयसुभगानां त्रिभिर्युताः ॥३॥ एतां संहति-संस्थानषट कैकतरसंयुताम् । सन्नभोगतियुग्मैकतरां बध्नाति वामदृक् ॥४॥ अवेषां २।२२२।२।२।२।६।६ परस्परवधे भङ्गाः ४६०८। तृतीयापि द्वितीयेव बध्नात्येतां च सासनः । त्यक्त्वा हुण्डमसम्प्राप्तं तच्छेपैकतरान्विताम् ॥८५॥ अषां २१२२२।२।२।१५।५ अन्योन्यवधे भङ्गाः ३२०० । एते पूर्वप्रविष्टा इति न गृहीताः । स्यात्पञ्चविंशतिस्तन्न मनुष्यद्विक-कार्मणे । तेजोऽसम्प्राप्तहुण्डानि पञ्चासौदारिकद्विके ॥८६॥ प्रत्येकागुरुलचाहे स्थलापर्याप्तदर्भगम् । वसं वर्णचतुष्कं चानादेयमयशोऽस्थिरे ॥८॥ निर्माणं चाशुभं चोपघातोऽमूमादिमोऽर्जयेत् । मनुष्यगत्यपर्याप्तयुजं पञ्चाक्षसंयुताम् ॥८॥ अत्र संकेशेन बध्यमानापर्याप्तेन सह स्थिरादीनां विशुद्धिप्रकृतीनां बन्धो नास्ति, तेन भङ्गः । एवं मनुष्यगतौ सर्वभङ्गाः ४६१७ । एकत्रिंशदतस्त्रिंशन्नवाष्टाने च विंशती । चत्वार्यमरगरयामा निर्गत्येकं तु पञ्चमम् ॥९॥ ३१॥३०॥२६॥२८॥ तकत्रिंशदेषात्र देव द्वितय-कार्मणे । पञ्चाक्षमाद्यसंस्थानं तेजोवे क्रियिकद्वयम् ॥१०॥ वर्णाशगुरुलध्वादि-प्रसादिकचतुष्टयम् । सुभगं सुस्वरं शस्तनभोगतियशःशुभम् ॥११॥ स्थिराहारद्विकादेयनिर्माणं तीर्थकृत्तथा । बध्नाति चाप्रमत्तोऽमूमपूर्वकरणस्तथा ॥१२॥ देवगत्याऽथ पर्याप्तपञ्चाक्षाहारकद्वयः । युक्तं तीर्थकृता चैकत्रिंशस्थानमिदं भवेत् ॥१३॥ अम्र देवगत्या सह संहननानि न बध्यन्ते, देवेषु संहननानामुदयाभावात् । अत्र भङ्गः १ । एकत्रिंशद् भवेत् त्रिंशद्धीना तीर्थकरण सा । बध्यते चाप्रमत्तेन तथाऽपूर्वाह्वयेन च ॥१४॥ अवस्थिरादीनां बन्धो न भवति, विशुद्धया स हैतेषां बन्धविरोधात् । तेनात्र भङ्गः १ । आहारद्वितयेऽपास्त एकत्रिंशत्सती भवेत् । एकान्नत्रिंशदाद्यपा बध्यते सप्तमाष्टमः ॥१५॥ अत्रापि भङ्गः पुनरुक्तः ।। एकान्नत्रिंशदन्येवं परमेकं स्थिरे शुभे । यशस्यपि च बध्नन्ति निवृताद्यास्त्रयस्तु ताम् ॥१६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy