SearchBrowseAboutContactDonate
Page Preview
Page 777
Loading...
Download File
Download File
Page Text
________________ संस्कृत - पञ्चसंग्रहे अवनत्युदितं स्यादायुर्जवे तु बध्नति । बध्यमानोदिते सत्वे बजे बोदिते सती ॥२१॥ तिर्य-मनुष्यायुषी बनासु निरयायुष उदये नारकेश्वेव पञ्च भङ्गाः २ ७१० १२ अनारक-तियं मनुष्य देवायुषामेक-द्वि-नि-चतुरः संदृष्टयः ||२|३|४ | एवं निरव तिथं मनुष्य देवापि बध्नन् तिर्यक्षु वियंगायुरुवे नव भङ्गाः ४ ० १ २ २ २।१ २ प्रस्तारः १ १ प्रस्तार: Jain Education International ० ३ ३ २ २ ० ३ ३:१ ३ १ १ ง १/२ १३ १/३ ર २ ६ ३२ २ २।१ एवं निरय तिर्यद्- मनुष्य- देवापि बधनस्सु मनुष्येषु मनुष्यायुरुदये नव भङ्गाः ४ ३ ३ ४ ३।३ ३।४ ३/४ ४ ० ० २ २/२ ३ २ २।३ १ ३ ३|१ एवं तिथंड - मनुष्यायुषी बन्नरसु देवेषु देवायुरुदये पञ्च भङ्गाः २ ३ ४ ४ ४ ४/२ ४।२ ४।३ કાર્ द्वाविंशती सप्तदश बन्धे त्रयोदश । नव पञ्च चतुष्कं त्रिद्वय के स्थानानि मोहने ॥२२॥ 999 १६ ร ० ३ ३ ३ ३।२ ३।३ २२।२१।१७।१३६/५/४/३/२/१ द्वाविंशतिः समिथ्यात्वाः कषायाः षोडशैककः । वेदो युग्मं च हास्यादिष्वेकं भयजुगुप्सने ||२३|| १।१६।१।२।१।१। मीलिताः २२ । इयमाच द्वितीये तु निर्मिध्यात्वनपुंसकाः हीनाऽनन्तानुबन्धिनीवेदेमिंश्रायताद्वयोः ॥२४॥ मिथ्यादृष्टौ २२ । प्रस्तारः २ २/३ २ २ २ । सासने २१ । प्रस्तारः २ २ २ । १ १२ देशे द्वितीयकोपायैरुना पछेऽपि तत्परैः । अप्रमत्ते तथाऽपूर्वे शोकार खिविवर्जिताः ||२५|| २ २ २।४ २/४ २ देशयतौ १३ प्रस्तारः - २२ । प्रमत्ते ह । प्रस्तारः- ง 4 For Private & Personal Use Only २ २२ । मिश्रासंयतयोः १७ । ११ १६ बन्धे पुवेद-संज्वाला संज्वालाश्वानिवृत्तिके । तेऽप्येकद्वित्रिभिर्हीनाः कोपाद्यः सन्ति मोहने ||२६|| अनिवृत्ती ५४/३/२/१ २ २ २ । अग्रमत्ता पूर्वकरणयोः १ ६ । www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy